SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ विघ्न ६६८, जन-लक्षणावली [विचिकित्सा पुद्गलान् गृह्णाति, विगृह्यते वासो संसारिणेति विचार–स खलु विचारज्ञो य: प्रत्यक्षेणोपलब्धविग्रहो देहः, विग्रहाय गतिविग्रहगतिः । xxx मपि साधु परीक्ष्यानुतिष्ठति । (नीतिवा. १५-६, विरुद्धो ग्रहो विग्रहो व्याघात इति वा । अथवा प. १७५)। विरुद्धो ग्रहो विग्रहो व्याघात.. पदगलादान निरोध जो प्रत्यक्ष से उपलब्ध भी वस्त को भलीभ इत्यर्थः । विग्रहेण गतिविग्रहगतिः, प्रादाननिरोधेन __परीक्षा करके कार्य को करता है उसे विचार गतिरित्यर्थः । (त. वा. २, २५, १-२; धव. पु. माना जाता है। १, पृ. २६६)। ३. विग्रहो वक्रमच्यते, विग्रहेण विचिकित्सा- देखो निविचिकित्सा। १. विचिमुक्ता गतिविग्रहगतिः अश्व-रथन्यायेन, विग्रहप्रधाना कित्सा मतिविभ्रमो यूवत्यागमोपपन्नेऽप्यर्थे फलं प्रति वा गतिः विग्रहगतिः शाकपाथिबादिवत् । (त. भा. समोहः --किमस्य महतस्तपःक्लेशायासस्य सिकताकसिद्ध. व. २-२६)। ४. विग्रहो हि शरीरं स्यात्तदर्थं णकवलकल्पस्य कनकावल्यादेरायत्यां मम फलसम्पद् या गतिर्भवेत् । विशीर्णपूर्वदेहस्य सा विग्रहगतिः भबिष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो स्मृता । (त. सा. २-९६)। ५. विग्रहः शरीरम, निष्फलाश्च दृश्यन्ते कृषीबलानाम् Ixxxअथवा तदर्थं गतिविग्रहगतिः। Xxx अथवा विरुद्धो विचिकित्सा विद्वज्ज गुप्सा, विद्वांसः माघवो विदितग्रहो ग्रहणं विग्रहः, कर्मशरीरग्रहणेऽपि नोकर्मलक्षण- संसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा शरीरपरित्याग इत्यर्थः । विग्रहेण गतिः विग्रहगतिः। निन्दा। तथा हि-xxx। (श्रा. प्र. टी. एकस्य परिहारेण द्वितीयस्य ग्रहणेन गतिः विग्रह- ८७) । २. विचिकित्सा चित्तविलुप्तिर्विद्वज्जुगुप्सा गतिः । (त. वृत्ति श्रुत. २-२५)। वा। (सूत्रकृ. सू. शी. वृ. १०-३, पृ. १८६)। ३. १ विग्रह का अर्थ शरीर होता है, शरीर के निमित्त विचिकित्सा चित्तविप्लवः. सा च सत्यपि युक्त्याग-नवीन शरीर को प्राप्त करने के लिए-जो जीव की गति हम्रा करती है उसे विग्रहगति कहते कणकवलवन्निस्वादस्यायत्यां फलसम्पद् भवित्री, अथ हैं । अथवा विग्रह का अर्थ व्याघात-नोकर्मपुद्- क्लेशमात्रमेवेदं निर्जराफलविकलमिति । उभयथा गलों का निरोध है, इस प्रकार के विग्रह से जो हि क्रिया दृश्यन्ते सफला अफज्ञाश्च, कृषीवलादीनागात होती है उसे विग्रहगति समझना चाहिए। मिव इयमपि तथा सम्भाव्यते । (योगशा. स्वो. विघ्न-दानादिबिहननं विघ्नः। (त. वा. ६, विव. २-१७, पृ. १८८)। ४. विचिकित्सा मति२७, १)। विभ्रमः । (व्यव. भा. मलय. ६७, पृ. २७)। ५. दान-लाभादि के विनाश का नाम विघ्न है। कोपादितो जुगुप्सा धर्माङ्गे या ऽशुचौ स्वतोऽङ्गादौ। विचय-१. विचयनं विचयो विवेको विचारण- विचिकित्सा रत्नत्रयमहात्म्यारुचितया दृशि मलः मित्यर्थः । (स. सि. ६-३६)। २. विचितिविवेको सा॥ (अन. ध. २-७६)। ६. रत्नत्रयपवित्राणां विचारणं विचयः । विचितिविचयो विवेको विचार- पात्राणां रोगपीडिते । दुर्गन्धादौ तनो निन्दा विचि त्यनान्तरम् । (त. वा. ६, ३६, १)। कित्सा मलं हि नत् ॥ (धर्मसं. श्रा. ४-४७) । १ विचय, विवेक और विचारणा ये समानार्थक ७. विचिकित्सनं विचिकित्सा xxx रत्नत्रयशब्द हैं। मण्डितशरीराणां जुगुप्सनं स्नानाद्यभावदोषोद्भावनं विचार-देखो वीचार । १. विचारोऽर्थ-व्यञ्जन- विचिकित्सा । (त. वृत्ति श्रुत. ७-२३; कातिके. योगसंक्रान्तिः । (त. सू. (श्वे.) ६-४६) । २. टी. ३२६)। ८. प्रात्मन्यात्मगुणोत्कर्षबुद्ध या स्वाप्रत्यक्षानुमानागमैर्यथावस्थितवस्तुव्यवस्थापनहेतुर्वि- त्मप्रशंसनात् । परत्राप्यपकर्षेषु बुद्धिविचिकित्सा चारः । (नीतिवा. १२-२)। स्मता॥ (लाटीसं.४-१००, पंचाध्या. २-५७८)। १ अर्थ, व्यञ्जन (शब्द) और योग इनके परिवर्तन १यक्ति और पागम से संगत पदार्थ के भी विषय का नाम विचार है। २ प्रत्यक्ष, प्रनमान प्रौर में जो फल के प्रति 'बालुकाकणों के भक्षण के मागम के प्राश्रय से जो यथावस्थित वस्तु को समान इन कनकावली प्रादि तपों के क्लेश का फल व्यवस्था का कारण है उसका नाम विचार है। भविष्य में कुछ प्राप्त होगा या नहीं, क्योंकि किसान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy