SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ लोकानुप्रेक्षा ] समवायो सो णिरुच्चये लोगो । तिविहो हवेइ लोगो ग्रह - मज्झिम - उड्ढभेण ॥ णिरया हवंति हेट्ठा मझे दीवंबुरासयो संखा । सग्गो तिसद्विभेश्रो एत्तो उड़ढ हवे मोक्खो || इगितीस सत्त चत्तारि दोणि एक्क्क छक्क चदु कप्पे । त्तित्तिय एक्केक्केंदि [द]णामा उआदि तेसट्टी || असुहेण णिरय - तिरियं सुहउवजोगेण दिविज - णरसोक्खं । सुद्धेण लहइ सिद्धि एवं लोयं विचितिज्जो || ( द्वादशानु. ३९-४२) । २. एगविहो खलु लोम्रो दुविहो तिविहो तहा बहुविहो वा । दव्वेहि पज्जएहि य चितिज्जो लोयसब्भावं ।। (मूला. ८- २१) । ३. समन्तादनन्तस्यालोकाकाशस्य बहुमध्यदेशभाविनो लोकस्य संस्थानादिविधिर्व्याख्यातः, तत्स्वभावानुचिन्तनं लोकानुप्रेक्षा । (स- सि. ६-७ ) । ४. लोकसंस्थानादिविधिर्व्याख्यातः । समन्तादनन्तस्यालोकाकाशस्य बहुमध्यदेशभाविनो लोकस्य संस्थानादिविधिर्व्याख्यातः (तृतीय - चतुर्थाध्याययोः) तत्स्वभावानुचिन्तनं लोकानुप्रेक्षा । (त. वा. ६, ७, ८ ) । ५. नित्याध्वगेन जीवेन भ्रमता लोकवत्र्त्मनि । वसतिस्थानवत्कानि कुलान्यध्युषितानि न ।। (त. सा. ६-४० ) ६. प्र सारिता‌ङ्घ्रिणा लोकः कटिनिक्षिप्तपाणिना । तुल्यः पुंसोर्ध्वमध्याधो विभागस्त्रिमरुद्वृतः ॥ ( क्षत्रचू. ११-७० ) । ७. अथ लोकानुप्रेक्षावर्णनं विधीयते - जीवादिपदार्थाधिकरणं लोकः, समन्तादनन्तानन्तस्वात्मप्रतिष्ठाऽऽकाश सुबहु मध्य प्रदेश स्थित स्तनुवातघ नानिल-घनोदधिवेष्टितो लोकस्तन्मध्यगता वसनाडी, तन्मध्ये महामेरुस्तस्याधः स्थिता नरकप्रस्तराः, मेरुपरिवृता: शुभनामानो द्वीप समुद्रा द्विद्विविष्कम्भा वलयाकृतयो मेरोरुपरि स्वर्गपटलानि तेषामुपरि सिद्धक्षेत्रम् । एवमघस्तिर्यगूर्ध्वभेदभिन्नस्य चतुर्दशरज्जू त्सेधस्य सप्तक - पंचैक रज्जुप्रसृतपूर्वापरविभागस्य सप्तरज्जु विस्तार-दक्षिणोत्तरदिग्विभागस्य वेत्रासन-झल्लरी - मृदंगसमानाकारस्य षद्रव्यनिचितस्याकृत्रिमस्यानादिनिधनस्य लोकस्य स्वभावपरिणामपरिणाहसंस्थानाऽनुचिन्तनं लोकानुप्रेक्षा । (चा. सा. पृ. ८८) ८. अनन्तानन्ताकाशबहुमध्यप्रदेशे घनोदधि-घनवात-तनुवाताभिधानवायुत्रयवेfष्टितानादिनिधन कृत्रिम निश्चला संख्यातप्रदेशो लोकोsस्ति, तस्याकारः कथ्यते - (पृ. १०० - २६ ) । x x x निजशुद्धात्मभावनोत्पन्नपरमाह्लादसुखा Jain Education International ६७४, जैन-लक्षणावली [ लोकान्तिक मृतरसास्वादानुभवनेन च या भावना सेव निश्चयलोकानुप्रेक्षा, शेषा पुनर्व्यवहारेण । (बृ. द्रव्यसं. टो. ३५, पृ. १०० - १ व १२ ) । ६. मध्यांशः परितोऽप्यनन्तवियतो लोकस्त्रिवाताऽऽवृतः, पञ्चद्रव्यचितः प्रकर्तृरहितो नित्यः सदाऽवस्थितः । संस्थानेन तु सुप्रतिष्ठिकसमोऽसंख्यप्रदेशप्रमो मध्यस्थत्रसनालिरत्र भाविना स्पृष्टं न दृष्टं पदम् ॥ ( श्राचा. सा. १०, ४२)। - १ जीवादि पदार्थों के समदायस्वरूप जो श्रधोमध्यादि के भेद से तीन प्रकार का लोक है उसमें कहाँ कौन से जीव रहते हैं, इत्यादि प्रकार से उनके निवासस्थान, प्रायु एवं सुख-दुखादि का विचार करना, इसे लोकानुपेक्षा कहा जाता है । लोकानुवृत्तिविनय - प्रब्भुट्टाणं अंजलि -प्रासणदाणं च प्रतिहिपूजा य । लोगाणुवित्तिविणो देवदपूया सविहवेण || भासाणुवत्ति छंदाणुवत्तणं देसकालदाणं च । लोकाणुवत्तिविणश्रोअंजलिकरणं च अत्थकदे ॥ मला. ७, ८४-८५ ) । गुरुजन के आने पर उठ खड़े होना, उन्हें प्रणाम करना, श्रासन देना, प्रतिथि की पूजा करना, अपने विभव के अनुसार देव की पूजा करना, वक्ता के वचनानुसार वचन का व्यवहार करना, गुरुजनों के अभिप्राय के अनुसार श्राचरण करना, और देशकाल के अनुसार दान देना; इस सबको लोकानवृत्तिविनय कहा जाता है। यह पांच विनय के भेदों में प्रथम है। लोकान्तिक- देखो लौकान्तिक । १. लोकान्ते भवा: लोकान्तिकाः, अत्र प्रस्तुतत्वात् ब्रह्मलोक एव परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः । XX X जरामरणाग्निज्वालाकीर्णो वा लोकस्तदन्तवतित्वात् लोकान्तिकाः कर्मक्षयाभ्यासभावाच्च । (त. भा. सिद्ध. वृ. ४-२५) । २. लोकस्य ब्रह्मलोकस्यान्तः समीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते, लोकान्ते वा श्रदयिकभावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति लोकान्तिकाः । ( स्थाना. अभय. वृ. १३४, पृ. ११७ ) । २ लोक से अभिप्राय ब्रह्मलोक (पांचवां कल्प) का है, उसके समीपवर्ती कृष्णराजी क्षेत्र में जो रहते हैं उनका नाम लोकान्तिक है । प्रथवा लोक से श्रयिकभावस्वरूप संसार अभीष्ट है। उसके For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy