SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ मिथ्योपदेश] ६२२, जैन-लक्षणावली [मिश्रग्रहणाद्धा ३-२४) । ६. मिथ्योपदेशोऽसदुपदेशः प्रतिपन्नसत्य- प्रभाव में व्यतिरेक का विचार करना उसे मिथ्याव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमा- तर्क या तर्काभास कहते हैं, कारण कि वचन की दात् परपीडाकरणे उपदेशे अतिचारो यथा वाह्य- प्रवृत्ति विवक्षा के अनुसार हुआ करती हैं। न्तां खरोष्टादयो हन्यन्तां दस्थव इति । यद्वा यथा- मिश्रकाल-मिस्सकालो जहा सदंससीदकालो स्थितोऽर्थस्तथोपदेशः साधीयान्, विपरीतस्तु अयथा- इच्चेवमादि। (धव. पु. ११, पृ. ७६) । र्थोपदेशो यथा-परेण सन्देहापन्नेन पृष्टे न तथोप- डांस-मच्छर युक्त काल, इत्यादि मिश्रकाल कहदेशः, यद्वा विवादे स्वयं परेण वा अन्यतराभिसन्धा- लाता है। नोपायोपदेश इति प्रथमोऽतिचारः। (योगशा. स्वो. मिश्रगुणस्थान-देखो मिश्रदर्शन । १. दहि-गुडविव. ३-६१, पृ. ५५०)। १०. अभ्युदय-निःश्रेय- मिव वा मिस्सं पिहुभावं णेव कारिदुं सक्कं । एवं सार्थेषु क्रियाविशेषेष्वन्यस्यान्यथाप्रवर्तनम्, परेण मिस्सयभावो सम्मामिच्छो त्ति णायव्वो ॥ (प्रा. सन्देहापन्नेन पृष्टेऽज्ञानादिनाऽन्यथाकथनमित्यर्थः । पंचसं. १-१०; धव. पु. १, पृ. १७० उद्.; गो. अथवा प्रतिपन्नसत्यव्रतस्य परपीडाकरं वचनमसत्य- जी. २२)। २. सम्मामिच्छदएण य सम्मिस्सं णाम मेव, ततः प्रमादात परपीडाकरणे उपदेशेऽतिचारो होइ गुणठाणं । खय-उवसमभावगयं अंतरजाई समयथा वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति दिळें ॥ (भावसं. दे. १९८)। ३. निजशुद्धात्मानिष्प्रयोजनं वचनम् । यद्वा विवादे स्वयं परेण वा. दितत्त्वं वीतरागसर्वज्ञप्रणीतं परप्रणीतं च मन्यते यः ऽन्यतरातिसन्धानोपायोपदेशो मिथ्योपदेशः। (सा. स दर्शनमोहनीयभेदमिश्रकर्मोदयेन दधि-गुडमिश्रभावघ. स्वो. टी. ४-४५)। ११. तयोरभ्युदय-निःश्रेय- वत् मिश्रगुणस्थानवर्ती भवति । (बृ. द्रव्यसं. टी. सयोनिमित्तं या क्रिया सत्यरूपा वर्तते तस्याः क्रिया- १३)। ४. जह गुड-दहीणि विसमाणि भावरहियाणि याः मुग्धलोकस्य अन्यथाकथनमन्यथाप्रवर्तनं धना- होति मिस्साणि । भुंजतस्स तहोभयतद्दिट्टी मीसदिट्टी दिनिमित्त परवंचनं च मिथ्योपदेश उच्यते । (त. य॥ (शतक. ६, भा. ८५, प. २१)। ५. मिश्रवृत्ति श्रुत. ७-२६)। १२. अभ्युदय-निःश्रेयसयो- कर्मोदयाज्जीवे पर्यायः सर्वधातिजः। न सम्यक्त्वं रिन्द्राहमिन्द्र-तीर्थकरादिसुखस्य परमनिर्वाणपदस्य न मिथ्यात्वं भावोऽसौ मिश्र उच्यते ॥ (भावसं. च निमित्तं या क्रिया सत्यरूपा वर्तते तस्याः क्रिया- बाम. ३०५)। ६. मिश्रकर्मोदयाज्जीवे सम्यग्मियाः मुग्धलोकस्य अन्यथाकथनम् अन्यथाप्रवर्तनं थ्यात्वमिश्रितः । यो भावोऽन्तमहत्तं स्यात्तन्मिश्रस्थाधनादिनिमित्तं परवचनं च मिथ्योपदेशः । (कार्तिके. नमुच्यते ॥ जात्यन्तरसमुद्भूतिवंडवा-खरयोर्यथा । टो. ३३३-३४) । १३. तत्र मिथ्योपदेशाख्यः परेषां गुड-दघ्नोः समायोगे रसभेदान्तरं यथा ॥ तथा धर्मप्रेरणं यथा । अहमेवं न वक्ष्यामि वद त्वं मम मन्म- द्वये श्रद्धा जायते समबुद्धितः। मिश्रोऽसौ भण्यते नात् ॥ (लाटीसं. ६-१८)। तस्माद् भावो जात्यन्तरात्मकः । (गुण. क्र. १३, १ स्वर्गादिरूप अभ्युदय एवं मोक्ष की प्राप्ति में १५)। ७. गुड-दघ्नोर्यथा स्वादो मिश्रयोर्जेमतामिह । प्रयोजनीभूत विशिष्ट क्रियानों के विषय में दूसरे मिथ्या-सम्यक्त्वयोरेवं मिश्रयोमिश्रको गुणः ।। (सं. को विपरीत प्रवर्ताना अथवा ठगना, इसे मिथ्योपदेश प्रकृतिवि. जय. ८)। कहा जाता है। यह सत्याणुव्रत का एक अतिचार १ जिस प्रकार मिले हुए दही और गुड़ के स्वाद है । २ प्रमाद से युक्त होते हुए बोलना, वस्तुस्वरूप को पृथक् नहीं किया जा सकता है, उसी प्रकार के विपरीत उपदेश देना, अथवा विवाद (कलह) सम्यग्मिथ्यात्व प्रकृति के उदय से तत्वार्थ के मिथ्या के विषय में कपटपूर्ण उपदेश करना, इसका नाम श्रद्धान के साथ जो उसका सम्यक् श्रद्धान मिश्रित मिथ्योपदेश है। रहता है उसे मिश्रगुणस्थान समझना चाहिए। मिथ्योह-देखो कुतर्क । विवक्षातो वाचोवृत्तेरन्य- मिश्रग्रहणाद्धा-अप्पिदपोग्गलपरियट्टन्भन्तरे गहित्रानुपलभ्भेन सर्वतः तदभावे व्यतिरेकचिन्ता मिथ्योहः। दागहिदपोग्गलाणमक्कमेण गहणकालो मिस्सय(प्रमाणसं. स्वो. वि. १५)। गहणद्धा णाम । (धव. पु. ४, पृ. ३२८) । अन्यत्र साधन की उपलब्धि न होने से सर्वत्र उसके विवक्षित पुद्गलपरिवर्तन के भीतर गृहीत और Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy