SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ मनुष्यगतिप्रायोग्यानुपूर्वीनाम] ८८७, जैन-लक्षणावली [मनोगुप्ति गदिणामं (जं मणुस्सणिव्वत्तयं कम्मं तं मणुस्स- कम्मं मणस भवं धारेदि तं मणुसाउअं णाम । (धव. गदिणामं । (धव. पु. १३, पृ. ३६३)। २. यदु- पु. १३, पृ. ३६२)। ३. शारीर-मानस-सुख-दुःखदयाज्जीवो मनुष्य भावस्तन्मनुष्यगतिनाम । (त. भूयिष्ठेषु मनुष्येषु जन्मोदयान्मानुष्यायुषः। (त. वृत्ति श्रुत. ८-११)। श्लो. ८-१०)। ४. यत्प्रत्ययान्मनुष्येषु जीवति १ जो कर्म मनुष्य की सब अवस्थानों की उत्पत्ति जीवः तत् मानुषमायुः। (त. वृत्ति श्रुत. ८-१०)। का कारण है वह ममुष्यगतिनामकर्म कहलाता है। १ जिस कर्म के उदय से प्रचुर शारीरिक एवं मान. मनुष्यगतिप्रायोग्यानपूर्वोनाम-एवं सेसप्राण- सिक दुःखों से युक्त मनुष्यों में जन्म होता है उसे पुवोणं पि अत्थो वत्तव्वो (जस्स कम्मस्स उदएण मनुष्यायु कर्म कहते हैं । मणुसगइं गयस्स जीवस्स विग्गहगईए वद्रमाणयस्स मनोगुप्ति-१. जा रायादिणियत्ती मणस्स जाणीमणुसगइपापोग्गसंठाणं होदि तं मणसगदिपायोग्गा- हि तम्मणोगुत्ती। (नि. सा. ६६; मला. ५-१३५: णुपुव्वीणाम)। (धव. पु. ६, पृ. ७६)। भ. पा. ११८७) । २. सावद्यसंकल्पनिरोधः कुशलजिस कर्म के उदय से मनुष्यगति को प्राप्त जीव संकल्पः कुशलाकुशलसंकल्पनिरोध एव वा मनोके विग्रहगति में वर्तमान होने पर मनुष्यगति के गुप्तिः । (त. भा ६-४) । ३. मनसो गुप्तिः मनो गुप्तिः मनसो रक्षणमार्तरौद्र ध्यानाप्रचारः धर्मध्याने योग्य प्राकार रहता है उसे मनुष्यगतिप्रायोग्यानु चोपयोगो मनोगुप्तिः। (त. भा. हरि. व सिद्ध. वृ. पू:नामकर्म कहते हैं। ७-३); तत्र राग-द्वेषपरिणतेरात-रौद्राध्यवसायात् मनुष्यभाविजीव-गत्यन्तरे जीवो व्यवस्थितो मनो निर्वयं निराकृतहिकामुष्मिकविषयाभिलाषस्य मनुष्य भवप्राप्ति प्रत्यभिमुखो मनुष्य भाविजीवः । मनोगुप्तत्वादेव न रागादिप्रत्ययं कर्मास्रोष्यति । (स. सि. १-५)। (त. भा. हरि. व सिद्ध. वृ. ६-२); अवयं गर्हितं जो जीव गत्यन्तर में स्थित रहकर मनुष्यभव की पापम्, सहावद्येन सावद्यः, सकल्पः चिन्तनमालोचनप्राप्ति के उन्मुख होता है उसे मनुष्यभावी जीव मात्त-रौद्रध्यायित्वं चलचित्ततया वा यदवद्यच्चिकहा जाता है। न्सयति तस्य निरोध: प्रकरणमप्रवृत्तिर्मनोगुप्तिः । मनुष्यलोक-१. तसणालीबहमज्झे चित्ताय तथा च कुशलसंकल्पानुष्ठानं सरागसंयमादिलक्षणम् खिदीय उवरिमे भागे । अइवट्टो मणवजगो जोयण येन धर्मोऽनुबध्यते, यावान् वा ऽध्यवसायः कर्मोच्छेपणदाललक्ख विक्खंभो ॥ (ति. प. ४-६)। २. दाय यतते सोऽपि सर्वः कुशलसंकल्पो मनोगुप्तिः । मण सलोगपमाणपणदालीसजोयणसदसहस्सविक्खंभ अथवा न कुशले सरागसंयमादौ प्रवृत्तिः, नाप्यकुशले जोयणसदसहस्सुस्सेधम् । (धव. पु. ४, पृ. ४२); मंसारहेतौ, योगनिरोधावस्थायामभावादेव मनसोपणदालीसजोयणलक्खघणो मणुवलोगो। (धव. पु. गुप्ति: मनोगुप्तिः। (त. भा. हरि. व सिद्ध. वृ. १३, पृ. ३०७)। ६-४); दोषेभ्यो वा हिंसादिभ्यो विरतिर्मनोगु१ त्रसनाली के ठीक बीच में चित्रा पृथिवी के प्तिः । (त. भा. हरि. व सिद्ध. वृ६-४ उद्.) । उपरिम भाग में पैंतालीस लाख योजन विस्तार ४. राग-कोपाभ्याम् अनुपप्लुता नोइन्द्रियमतिः गकोपाध्याम वाला गोल मनुष्यलोक है। मनोगुप्तिरिति XXX अथवा राग-द्वेष-मिथ्यामनुष्यायु- १. शारीर-मानससुख-दुःखभूयिष्ठेसु त्वाद्यशुभपरिणामविरहो मनोगुप्तिः सामान्यभूता, मनुष्येसु जन्मोदयात् मनुष्यायुषः। शारीरेण मान- इन्द्रिय-कषायाप्रणिधानं तद्विशेषः । (भ. प्रा. विजसेन च सुख-दुःखेन समाकुलेषु मनुष्येषु यस्योदया- यो. ११५); xxx तेन मनसस्तत्त्वावग्राहिणो ज्जन्म भवति तन्मानुषमायुरवसेयम् । (त. वा. ८, रागादिभिरसहचारिता या सा मनोगुप्तिः । मनो१०, ७) । २. एवं मणुस-देवाउपाणं पि वत्तव्वं ग्रहणं ज्ञानोपलक्षणम्, तेन सर्वो बोधो निरस्तराग(जेसि कम्मक्खंधाणमुदएण जीवस्स उद्धगमण- द्वेषकलंको मनोगुप्तिः। xxx अथवा मनःसहावस्स मणुसभवम्मि अवाणं होदि तेसि मणु- शब्देन मनुते य आत्मा स एव भण्यते, तस्य रागास्साउअमिदि सण्णा) । (धव. पु. ६, पृ. ४६), जं दिभ्यो या निवृत्तिः राग-द्वेषरूपेण या अपरिणतिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy