SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ बादर उद्धारसागरोपम] ८१४, जैन-लक्षणावली [बावर क्षेत्रपल्योपम गतात् ॥ समये समये तस्माद् बालखण्डे समुद्धृते । कालपुद्गलपरावर्तः । एतदुक्तं भवति-यावता कालेन यावता पल्यः स भवेन्निष्ठितोऽखिलः ॥ कालेनैको जीवः सर्वानप्यूत्सपिण्यवसर्पिणीसमयान कालस्य तावतः संज्ञा पल्योपमिति स्मृता । तत्राप्यु- क्रमेणोत्क्रमेण वा मरणेन व्याप्तान् करोति तावान् द्धारमुख्यत्वादिदमुद्धारसंज्ञितम् ।। इदं बादरमुद्धार- कालविशेषो बादर-(काल-) पुद्गलपरावर्तः । (पंचपल्योपममुदीरितम् । प्रमाणमस्य संख्याता: समयाः सं. मलय. व. ३-४०)। ४. अवसर्पिण्या उपकथिताः जिनैः।। (लोकप्र. ७१-७३ व ८१-८५)। लक्षणत्वादुत्सपिण्याश्च यावन्तः समयाः परमसूक्ष्माः १ प्रत्येक समय में एक एक स्थूल बालान के निका- कालविभागास्ते यदा एकजीवेन निजमरणेन क्रमेणोलने पर संख्येय समय प्रमाण बादर उद्धारपल्योपम क्रमेण स्पृष्टा भवन्ति तदा कालपुद्गलपरावतों होता है । २ उत्सेधांगुल के प्रमाण से निष्पन्न एक भवेत्स्थूलः । अयमर्थः-यावता कालेनैको जीवः योजन विस्तृत, आयत और गहरे गड्ढे को शिखा- सर्वानवसर्पिण्युत्सर्पिणीसमयान् क्रमेणोत्क्रमेण वा मरपर्यन्त एक दिन से सात दिन तक के उत्पन्न रोमों न व्याप्तान् करोति तावान् कालविशेषो बादरः से इस प्रकार सघन भरा जाय कि उन बालानों कालपुद्गलपरावर्तः । (प्रव. सारो. वृ. १०४७) । को वायु उड़ा न सके, अग्नि जला न सके, और १ उत्सपिणी और अवसर्पिणी कालों के जितने समय जल उनमें प्रविष्ट होकर सड़ा-गला न सके। तत्प- हैं उनमें एक जीव अनन्तर अथवा परम्परा श्चात् उसमें से प्रत्येक समय में एक एक बालान के प्रकारों से-क्रम से अथवा प्रक्रम से भी जितने निकालने पर जितने काल में वह रिक्त होता है काल में मरण को प्राप्त होता है उतने काल का उतना काल बादर उद्धारपल्योपम कहलाता है। णाम बादर कालपरावर्त है। बादर उद्धारसागरोपम-१. एतेषां (बादरो- बादर क्षेत्रपरावर्त-१. लोगागासपएसा जया द्धारपल्योपमानां) च दशकोटिकोटयो बादरमुद्धार- मरतेण एत्थ जीवेणं । पुट्टा कमुक्कमेणं खेत्तपरट्टो सागरोपमम् । (संग्रहणी दे. वृ. ४)। २. इत्थं भवे थूलो ।। (प्रव. सारो. १०४४)। २. लोकस्य भूतानां च बादरोद्धारपल्योपमानां दशकोटिकोटयो चतुर्दशरज्ज्वात्मकस्याकाशप्रदेशा निविभागा नभोबादरमुद्धारसागरोपमम् । (बृ. संग्रहणी मलय. वृ. भागा यदा म्रियमाणेनात्र जगति जीवेन स्पृष्टा ४)। ३. एतेषामथ पल्यानां दशभिः कोटिकोटि- व्याप्ताः क्रमेण तदन्तरभावलक्षणेनोत्क्रमेण वा भिः। भवेद् बादरमुद्धारसंज्ञकं सागरोपमम ॥ प्रर्द-वितर्दमरणाक्रान्तक्षेत्रप्रदेशरूपेण तदा क्षेत्रपुद्(लोकप्र. १-८७)। गलपरावर्ती भबेत् स्थूलो बादरः । किमुक्तं भवति ? १ दश कोड़ाकोड़ी बादर उद्धारपल्योपम प्रमाण यावता कालेनैकेन जीवेन क्रमेणोत्क्रमेण वा यत्र तत्र काल को बादर उद्धारसागरोपम कहते हैं। म्रियमाणेन सर्वेऽपि लोकाकाशप्रदेशा मरणे संस्पृष्टा बादर कालपुद्गलपरावर्त-१. उसप्पिणिसम- क्रियन्ते स तावान् कालविशेषो बादरः क्षेत्रपुद्गलएसु अणंतर-परंपराविभत्तीहिं । कालम्मि बायरो सो परावर्तः । (प्रव. सारो. वृ. १०४४)। xxx ॥ (पंचसं. २-४०, पृ. ७५); उत्सर्पि- १ जितने काल में एक जीव अपने मरण के द्वारा क्रम णीग्रहणादवसपिण्यपि ग्राह्या। xxx उत्सपि- या व्युत्क्रम से लोकाकाश के समस्त प्रदेशों को ण्यवसर्पिणीसमयेसु निकृष्टकालविभागेसु अनन्तर- स्पृष्ट करता है उतने काल को बादर क्षेत्रपुद्गलपरम्परप्रकाराभ्याम् एको जीवो यावता कालेन मृतो परावर्त कहते हैं । भवति स बादरः कालपुद्गलपरावर्तः। (पंचसं. बादर क्षेत्रपल्योपम...१. स एवोत्सेधागुलप्रस्वो. व. २-४०) । २. अोसप्पिणीय समया जाव- मितयोजनप्रमाणविष्कम्भायामावगाढः पल्यः पूर्वइया ते य निययमरणेणं। पूदा कमक्कमेणं काल- वदेकाहोरात्रयावतसप्ताहोरात्रप्ररूढीलाराकर्ण निपरदो भवे थलो ॥ (प्रव. सारो. १०४७)। चितो भ्रियते. ततस्तै लार्य नभ:प्रदेशा: स्प ३. उत्सर्पिण्यवसर्पिणीसमयेषु सर्वेष्वपि अनन्तर-पर- समये समये एकैकनभःप्रदेशप्रतिसमयावहारेण यावता म्पराविभक्तिभ्यां अनन्तरप्रकारेण परम्पराप्रकारेण च कालेन सर्वात्मना निष्ठामुपयाति [न्ति] तावान् मृतस्य यावान कालो भवति तावान बादर:-बादर- कालविशेषो बादरं क्षेत्रपल्योपमम्, एतच्चासंख्योत्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy