SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रेत्यभाव ७९६, जैन-लक्षणावली [प्रोषधोपवास देखकर तत्पश्चात् बैठना, सोना व स्थित होना; नयाम्यहम् । एवं कुर्विति नियोगो प्रेष्यप्रयोग उच्यते ।। इस प्रकार प्रावरण करने वाले के जो संयम होता (लाटीसं. ६-१३०)। है वह प्रेक्षासंयम या प्रेक्ष्यसंयम कहलाता है। १ अपने द्वारा प्रतिज्ञात देश में स्थित रहकरप्रत्यभाव-मृत्वाऽमुत्र प्राणिनः प्रादुर्भाव: प्रेत्य- स्वयं उसके बाहिर न जाकर-'ऐसा करो' इस भावः । (प्रा. मी. वसु. वृ. २६)। प्रकार से सेवक को आदेश देकर मर्यादित क्षेत्र के मर करके जो परभव में प्राणी का जन्म होता है, बाहिर अभीष्ट कार्य कराना, यह देशवत का प्रेष्यइसका नाम प्रेत्यभाव है। प्रयोग नाम का एक अतिचार है। ३ जिसे बलप्रेम-१. प्रियत्वं प्रेम । (धव. पु. १२, पृ. २८४)। पूर्वक आदेश दिया जा सकता है वह प्रेष्य कहलाता २. प्रीतिलक्षणं प्रेम, पुत्र-कलत्र-धन-धान्याद्यात्मीये) है, देशावकाशिकवत में क्षेत्र का जितना प्रमाण रागः । (सूत्रकृ. सू. शी. वृ. २, ५, २२, पृ. १२६)। स्वीकार किया गया है उसके बाहिर व्रतभङ्ग के ३. प्रेमशब्देनाभिष्वङ्गलक्षणो रागोऽभिधीयते । (बृह- भय से 'तुम्हें वहां जाकर अवश्य ही मेरे लिये गाय रक. क्षे. वृ. ८३१)। ग्रादि को लाना है, अथवा यह कार्य करना है' १प्रियभाव का नाम प्रेम है। २ पुत्र, स्त्री, धन इस प्रकार से प्रेष्य को प्रेरित करना, यह प्रेष्यऔर धान्य प्रादि स्वकीय पदार्थों में जो राग होता प्रयोग कहलाता है जो उक्त व्रत को मलिन करने है उसे प्रेम कहा जाता है। वह प्रीतिस्वरूप है। वाला है। प्रेष्यप्रयोग-१. (प्रात्मनः संकल्पितदेशे स्थितस्य) प्रोषध-xxx प्रोषधः सद्भुक्तिः । (रत्नक. एवं कविति नियोग: प्रेष्यप्रयोगः । (स. सि. ७-३१; ४-१६)। त. श्लो. ७-३१)। २. एवं कुविति विनियोगः एक बार भोजन करने (एकाशन) का नाम प्रेष्यप्रयोगः । परिच्छिन्नदेशाद् बहिः स्वयमगत्वा प्रोषध है। अन्यमप्यनानीय प्रेष्यप्रयोगणवाभिप्रेतव्यापारसाधनं प्रोषधोपवास-देखो पौषधोपवास । १. पर्वण्यष्टप्रेष्यप्रयोगः । (त. वा. ७, ३१, २)। ३. बलात् । भ्यां च ज्ञातव्यः प्रोषधोपवासस्तु । चतुरभ्यवहार्याणां विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाभिगृहीतप्रविचा- प्रत्याख्यानं सदेच्छाभिः ॥ चतुराहारविसर्जनमुपवासः रदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवा- प्रोषधः सकृदभुक्ति: । स प्रोषधोपवासो यदुपोष्याद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतः प्रेष्यप्रयोगः। रम्भमाचरति ॥ (रत्नक. ४-१६ व १६)। २. प्रोष(प्राव.हरि. व. अ.६, पृ. ८३५;श्रा.प्र. टी. ३२०)। धशब्द: पर्वपर्यायवाची, शब्दादिग्रहणं प्रति निवत्ती४. परिच्छिन्नदेशात बहिः स्वयमगत्वाऽन्यप्रेष्यप्रयोगे- त्सूक्यानि पञ्चापीन्द्रियाण्युपेत्य तस्मिन् वसन्तीनवाभिप्रेतव्यापारसाधनं प्रेष्यप्रयोगः । (चा. सा. पृ. त्युपवासः, चतुर्विधाऽऽहारपरित्याग इत्यर्थः, प्रोषधे ६)। ५. प्रेष्यस्य प्रादेश्यस्य प्रयोगो विवक्षितक्षेत्राद् उपवास: प्रोषधोपवासः । (स. सि. ७-२१)। बहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयादन्यस्य ३. मासे चत्वारि पर्वाणि तान्यूपोष्याणि यत्नतः । व्यापारणं प्रेष्यप्रयोगः । (ध. बि. मु. वृ. ३-३२)। मनोवाक्कायसंगुप्त्या स प्रोषधविधिः स्मृतः ॥ ३. मर्यादीकृते देशे स्वयं स्थितस्य ततो बहिरिदं (वरांगच. १५-१२३)। ४. चतुराहारहानं यनिकुर्विति विनियोग: प्रेषणम् । (रत्नक. टी. ४६)। रारम्भस्य पर्वसु । स प्रोषधोपवासोऽक्षाण्युपेत्यास्मिन् ७. प्रेष्यस्याऽऽदेश्यस्य प्रयोगो विवक्षितक्षेत्राद् बहिः वसन्ति यत् । (ह. पु. ५८-१५४)। ५. उपेत्य तस्मिन् प्रयोजनाय ब्यापारणम्, स्वयं गमने हि व्रतभङ्गः वसन्तीन्द्रियाणि इत्युपवासः । शब्दादिग्रहणं प्रति स्यादिति प्रेष्यप्रयोगः । (योगशा. स्वो. विव. ३, निवृत्तौत्सुक्यानि पञ्चापीन्द्रियाणि उपेत्य तस्मिन् ११७) । ८. प्रैषं मर्यादीकृतदेशे स्थित्वा ततो बहिः वसन्तीत्युपवासः, अशन-पान-भक्ष्य-लेह्यलक्षणचतुप्रेष्यं प्रत्येवं कुविति व्याणरणम् । (सा. ध. स्वो. विधाहारपरित्याग इत्यर्थः। प्रोषधशब्दः पर्वपर्यायटी. ५-२७) । ६.प्रतिषिद्धदेशे प्रेष्यप्रयोणव अभि- वाची, प्रोषधे उपवास: प्रोषधोपवास: । (त. वा. ७, प्रेतव्यापारसाधनं प्रेष्यप्रयोगः । (त. वृत्ति श्रुत, २१, ८)। ६. उपेत्य स्वस्मिन् वसन्तीन्द्रियाणी७-३१)। १०. उक्त केनाप्यनुक्तेन स्वयं तच्चा- त्युपवासः, स्वविषयं प्रत्यव्यावृत्तत्वात् प्रोषधे पर्वण्यु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy