SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ क्षीरस्रवी] ३६३, जैन-लक्षणावली [क्षुद्विजय तदुपदिशति यस्मै दात्रे स भक्तः दाता दानाय भवन्ति, ते क्षीरस्राविण उद्यन्ते । (त प्रवर्तते । तद्दानं यदि गृह्णाति तदा तस्य क्षीरधात्री ३-३६) । नामोत्पादनदोषः। (मला. व. ६-२८)। १ जिस ऋद्धि के प्रभाव से हाथों में रखे हुए रूखे जिस विधि से उसकी मां के दूध में वृद्धि होती है पाहार आदि उसी समय दूध रूप परिणत हो तथा बालक को जिस प्रकार से दूध पिलाना जाते हैं, उसका नाम क्षीरस्रवी ऋद्धि है। अथवा चाहिए, इत्यादि प्रकार का गहस्थ को उपदेश देकर जिसके प्रभाव से मुनि के वचनों के सुनते ही मनुष्यों और तियंचों के दुःख आदि शान्त हो जाते उसके यहां पाहार ग्रहण करने पर क्षीरधात्री नाम हैं, वह भी क्षीरस्रबी ऋद्धि कहलाती है। ४ जिनके का उत्पादन दोष होता है। वचन श्रोताओं को दूध के स्वाद के समान सुखोक्षीरस्रवी (खोरासवी)--- १. करयलणिक्खित्ताणि त्पादक होते हैं वे क्षीरावी-क्षीराव साव) रुक्खाहारादियाणि तक्कालं । पावति खीरभावं जीए ऋद्धि के धारक-कहे जाते हैं। खीरोसवी रिद्धी ।। अहवा दुक्खप्पहडी जीए मुणि- क्षीराश्रव-देखो क्षीरस्रवी। वयणसवणमेत्तेणं । पसमदि णर-तिरियाणं स च्चिय क्षीरालवी-देखो क्षीरस्रवी। खीरोसबी रिद्धी॥ (ति. प. ४,१०८०-८१)। क्षीरास्त्रावी-देखो क्षीरस्रवी। २. विरसमप्यशनं येषां पाणिपुटनिक्षिप्तं क्षीररसगुण- क्षुत, क्षुधा-१. निवृत्तसर्वसंस्कारविशेषस्य शरीरपरिणामि जायते, येषां वा वचनानि क्षीरवत् क्षीणा- मात्रोपकरणसन्तुष्टस्य तप:संयमविलोपं परिहरतः नां सन्तर्पकाणि भवन्ति ते क्षीरास्रविणः। (त. वा. कृत - कारितानुमतसंकल्पितोद्दिष्टसंक्लिष्ट क्रयागत३, ३६, ३, पृ. २०४; चा. सा. पृ. १००)। प्रत्यात्तपूर्वकर्म-पश्चात्कर्मदशविघदोषविप्रमुक्तषणस्य ३. खीरं दुद्धं, सविसादो खीरस्स सवी खीरसवी, देश-काल-जनपदव्यवस्थापेक्षस्य अनशनाध्वरोगपाणि-पत्तणिवदिदासेसाहाराणं खीरसादुप्पायणसत्ती तपःस्वाध्याय-श्रम - वेलातिकमावमौदर्यासद्वेद्योदयावि कारणे कज्जुवयारादो खीरसवी णाम । (धव. दिभ्यः नानाहारेन्धनोपरमे जठराग्निदाहिनी मारुतापू. ६, पृ. ९९)। ४. तस्य क्षीरानवित्वं शृण्वत- लोलिताग्निशिखेव समन्ताच्छरीरेन्द्रिय-हृदयसंक्षोभस्तदीयवचनं क्षीरमिव स्वदते । (त. भा. सिद्ध. व. करी क्षुदुत्पद्यते । (त. वा. ६, ६, २, चा. सा. १०-७, पृ. ३१७) । ५. क्षीरवन्मधुरत्वेन श्रोतृणां पृ. ४८)। २. असातावेदनीयतीव्र-मन्दक्लेशकरी कर्ण-मनःसुखकरं वचनमास्रवन्ति क्षरन्ति येते क्षघा। (नि. सा. टी. ६)। क्षीराश्रवाः । (औपपा. अभय. व. १५, पृ. २८)। २ असातावेदनीय के तीव्र या मन्द उदय से जो ६. क्षीरं दुग्धं श्रोतृजनकर्णपूरेषु प्राश्रवति क्षरति तीव्र या मन्द संक्लेश को उत्पन्न करती है उसे भाषमाणो यस्यां लब्धौ सा क्षीरावा, क्षीरमिव भुषा (भूख की वेदना) कहा जाता है। वचनमासमन्तात श्रवन्तीति क्षीराश्रवाः इति व्युत्प- क्षद्विजय-१. भिक्षोनिरवद्याहारगवेषिणस्तदलाभे त्तेः। (ध. बि. म.व. ५.२६)। ७. येषां पात्र- ईषल्लाभे च अनिवृत्तवेदनस्याकाले प्रदेशे च भिक्षां पतितं कदन्नमपि क्षीररसवीर्यविपाक जायते, वचनं प्रति निवृत्तेच्छस्यावश्यकपरिहाणि मनागप्यसहमावा शरीर-मानसदुःखप्राप्तानां देहिनां क्षीरवत् नस्य स्वाध्याय-ध्यानभावनापरस्य बहुकृत्वः स्वसन्तर्पकं भवति ते क्षीरास्राविणः। (योगशा. स्वो. कृत-परकृतानशनावमोदर्यस्य नीरसाहारस्य तप्तभ्राविव. १-८, पृ. ३६)। ८. यद्वचनमाकर्ण्यमानं मन:- ष्ट्रपतितजलबिन्दुकतिपयवत्सहसा परिशुष्कपानस्योशरीरसुखोत्पादनाय प्रभवति ते क्षीराश्रवाः, क्षीर- दीर्णक्षद्वेदनस्यापि सतो भिक्षालाभादलाभमधिकगुणं मिव वचनमासमन्तात् श्रवन्तीति क्षीराश्रवाः इति मन्यमानस्य क्षुद्बाधां प्रत्यचिन्तनं क्षुद्विजयः । (स. व्युत्पत्तेः। (प्राव. नि. मलय. वृ. ७५)। ६. येषां सि. ६, ९)। २. प्रकृष्ट वग्निप्रज्वलने धृत्यम्भसोपपाणिपात्रगतं भोजनं नीरसमपि क्षीरपरिणामि शमः क्षज्जयः ।XXXतस्याः (क्षुधः) प्रतिकारं भवति, वचनानि वा क्षीणवत क्षीणसन्तर्पकाणि त्रिप्रकारम् अकाले संयमविरोधिभिर्वा द्रव्यः स्वयम ल. ५०, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy