SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ क्रीतकारित] ३७६, जैन-लक्षणावली [क्रोधपिण्ड (अन. ध.५-१३); स्वस्यात्मनः सचित्तद्रव्यैर्वृष- गुणपरिकल्पनानिमित्तत्वात । (त. भा. सिद्ध. व. भादिभिरचित्तद्रव्यैर्वा सुवर्णादिभिर्भावैर्वा प्रज्ञप्त्यादि- ८-२)। ६. स्व-परात्मनोरप्रीति लक्षण: क्रोधः । विद्या-चेटकादिमंत्रलक्षणैः अन्यस्य वा परस्य तैरु- (सूत्रकृ. शी. व. २, ५, २०)। ७. अविचार्य परभयर्द्रव्यभावैर्यथासम्भवमाहृतं संयते भिक्षायां स्यात्मनो वापायहेतु: क्रोधः। (नीतिवा. ४-३)। प्रविष्टे तान् दत्त्वानीतं यद् भोज्यद्रव्यं तत्क्रीतमिति ८. तत्र क्रोधनं क्रुध्यति वा येन सा क्रोधः-क्रोधमोहदोषः । (अन. ध. स्वो. टी. ५-१३) । ५. गवा- नीयोदयसम्पाद्यो जीवस्य परिणतिविशेष:-क्रोघमोदिना वा सचित्तेन गुडादिना वा अचित्तेन द्रव्येण हनीयकर्मेव वेति । (स्थानां. अभय. वृ. ४, १,२४६)। विद्या-मंत्रादिदानेन वा भावेन क्रीतं कीदमित्यच्यते। ६. अविचार्य परस्यात्मनो बाऽपायहेतुः क्रोधः। (भ. प्रा. मूला. २३०)। ६. विद्यया क्रीतं द्रव्य- (धर्मबि. मु. व. १-१५)। १०. क्रोधोऽङ्गकम्पदावस्त्र-भाजनादिना वा यत्क्रीतं तत्क्रीतं कथ्यते । हाक्षिरागवैवर्ण्यलक्षणः । (प्राचा. सा. ५-१६) । (भाव प्रा. टी. ६)। ११. परस्यात्मनो वा अपायमविचार्य कोपकरणं २ साध के भिक्षार्थ घर में प्रवेश करने पर अपने क्रोधः। (योगशा. स्वो. विव.१-५६)। १२. क्रोअथवा अन्य के सचित्त या प्रचित्त द्रव्य को अथवा धोऽक्षान्तिपरिणतिलक्षणः। (कर्मस्त. गो. व. १०, अपने या अन्य के मंत्रादिक दूसरे को देकर और प.८३)। १३. क्रोधः अप्रीतिपरिणामः । (जीवाजी. उससे बदले में भोज्य द्रव्य लेकर दान करने को मलय. वृ.१-१३)। क्रीतदोष कहते हैं। १ अपने व पर के उपघात और अनुपकार के क्रोतकारित-क्रीतेन कारितमुत्पादितं क्रीतकारि- विचार से जो क्रूरतारूप परिणाम उत्पन्न होता है, तम् । (व्यव. भा. ३. पृ. ३५) । उसका नाम क्रोध है। २ मोहनीय कर्म के उदय से मूल्य देकर जो साधु के लिए उत्पन्न कराया जाता जो अप्रीतिरूप द्वेषमय परिणाम उत्पन्न होता है है, उसे क्रीतकारित कहते हैं। वह क्रोध कहलाता है। क्रीतकत-क्रयणं क्रीतम, भावे निष्ठाप्रत्ययः, क्रोध (उत्पादनदोष)-१. क्रोधं कृत्वा भिक्षामसाम्बादिनिमित्तमिति गभ्यते, तेन कृतं निर्वर्तितं त्पादयति पात्मनो यदि तदा क्रोधो नामोत्पादनक्रीतकृतम् । (दशवै. हरि. व. सू. ३-२, पृ. ११६)। दोषः । (मूला. वृ.६-३४)। २. क्रोधादन्नार्जनं जो साध के निमित्त मुल्य देकर किया जाता है क्रोधचतुष्क xxx। (प्राचा. सा. ५-४२) । उसे क्रोतकृत कहते हैं। ३. तत्र हस्तिकल्यनगरे क्रोधबलेन भक्तबतो मुनेः क्रर-बन्धुषु निःस्नेहा: ऋराः। (नीतिवा. १४, क्रोधाख्यो दोष: सम्पन्न: । (अन. ध. स्वो. टी. ५, २३)। ४. क्रोधं प्रयुज्योत्पादिता क्रोधदुष्टा । (भ. बन्धुजनों में स्नेह-रहित व्यवहार करने वाले (अव- प्रा. मूला. टी. २३०)। ५. क्रोधं कृत्वा अन्नोपार्जनं सर्प) को क्रूर कहते हैं। क्रोधः। (भाबप्रा. टी. ६६)। क्रोध- १. स्व-परोपघात-निरनुग्रहाहितक्रौर्यपरि- १ दाता के ऊपर क्रोध प्रगट करके अपने लिए णामोऽमर्षः क्रोधः । (त. वा. ८, ९, ५)। २. क्रोधः भिक्षा उत्पादन करने को क्रोध नामक उत्पादन कषायविशेषो मोहकर्मोदयनिष्पन्नोऽप्रीतिलक्षण: दोष कहते हैं। प्रद्वेषप्रायः। (त. भा. हरि. व सिद्ध. व.७-३)। क्रोघकृतकायसंरम्भ-क्रोधनिमित्तं र ३. तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः । (त. भा. हरि. परस्य] हिंसाविषयः प्रयत्नावेशः क्रोधनकायसं. व.८-२)। ४. कः क्रोधकषायः ? रोष प्रामर्षः रम्भः। (भ. प्रा. विजयो.८११)। संरम्भः क्रोधः । (धव. पु. १, पृ. ३४९); क्रोधः क्रोध के वश अपने या अन्य के घातविषयक प्रयत्न रोषः संरम्भः इत्यनर्थान्तरम् । (धव. पु. ६, पृ. क्र धकृतकायसंरम्भ कहलाता है। ४१); हृदयदाहाङ्गकम्पाक्षिागेन्द्रियापाटवादिनि- क्रोधपिण्ड-१. विज्जा-तवप्पभावं रायकले वाऽवि मित्तजीवपरिणामः क्रोधः । (धव. पु. १२, पृ. वल्लभत्तं से । नाउ ओरस्सबलं जो लब्भइ कोध२८३) । ५. तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः, स्व- पिंडो सो।। अन्नेसि दिज्जमाणे जायंतो वा अल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy