SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ कालपरिवर्तन ] पाणियं नच्घा । कालेण परिक्खित्तं तेण तमन्ने परिहरति । (बृहत्क. भा. १९२४) । वर्षाकाल में बारिश के पानी से घिर जाने वाले तथा ग्रीष्मकाल में जल के प्रभाववाले ग्राम-नगरादि को कालपरिक्षिप्त कहते हैं। ऐसे कालपरिक्षिप्त नगरादि को जानकर श्रन्य जन- - दूसरे राष्ट्र के राजा प्रादि-उसे छोड़ देते हैं । कालपरिवर्तन - १. अवसप्पिणि उस्सप्पिणि-समयावलियासु णिरवसेसासु । जादो मुदो य बहुसो परिभमदो कालसंसारे ॥ ( द्वादशा. २७; स. सि. २-१० उद्.; भ. श्री. विजयो. १७७७ उद्) । २. तक्कालतदाकाल समयेसु जीवो ग्रणतसो चेव । जादो मदो य सव्त्रेसु इमो तीदम्मि कालम्मि || ( भ. प्रा. १७७७ ) । ३. कालपरिवर्तनमुच्यते - उत्सर्पिण्या: प्रथमसमये जातः कश्चिज्जीवः स्वायुषः परिसमाप्तौ मृतः, स एव पुनद्वितीयाया उत्सर्पिण्या द्वितीयसमये जातः स्वायुषः क्षयान्मृतः, स एव पुनस्तृतीयाया उत्सर्पिण्यास्तृतीयसमये जातः । एवमनेन क्रमेणोत्सर्पिणी परिसमाप्ता तथा अवसर्पिणी च । एवं जन्मनैरन्तर्यमुक्तं मरणस्यापि तथैव ग्राह्यमेतावत्कालपरिवर्तनम् । ( स. सि. २- १०; भ. श्री. विजयो. १७७७; मूला. वृ. ८ - १४) । ४. उवसप्पणि प्रवसप्पिणिपढमसमयादिचरमसमयंतं । जीवो कमेण जम्मदि मरदि य सव्वेसु कालेसु ॥ (कार्तिके. ६९ ) । ५. श्रसप्पिणि उस्सप्पिणिसमयावलिया निरंतरा सव्वा । जादो मुदो य बहुसो हिंडतो कालसंसारे || (धव. पु. ४, पृ. ३३३ उद्.)। ६. शुद्धात्मानुभूतिरूपनिर्विकल्पसमाघिकालं विहाय प्रत्येकं दशकोटाकोटिसागरेण प्रमितोत्सर्पिण्यव सर्पिये कसमये नानापरावर्तन कालेनानन्तवा रानयं जीवो यत्र न जातो न मृतः स समयो नास्तीति कालसंसारः । (बृ. द्रव्यसं. ३५ ) । ७. श्रसपिणीए समया जावइया ते य निययमरणेणं । पुट्ठा कमुक्कमेणं कालपरट्टो भवे थलो || सुहुमो पुण ग्रोसप्पिणिपढमे समयंमि जइ मत्रो होइ । पुणरवि तस्सानंतर बोए समयमि जइ मरइ ॥ एवं तरतमजोएण सव्वसमएसु चेव एएसुं । जइ कुणइ पाणचायं अणुक्कमेण नणु गणिज्जा ॥ ( प्रव. सारो. १०४७-४६, पृ. ३०७ ) । ८. उत्सर्पिण्या: कस्याश्चिदवस पिण्याश्च प्रथम द्वितीयादिसमयेषु पर्यायेण जन्म-मरणाभ्यां Jain Education International [ कालपरिवर्तन वृत्तिः कालसंसारः । ( भ. प्रा. मूला. ४३० ) । ६. कश्चिज्जीवः उत्सर्पिणी प्रथमसमये जातः स्वायु:परिसमाप्तौ मृतः, पुनद्वतीयोत्सर्पिणीद्वितीयममये जातः स्वायुः परिसमाप्त्या मृतः, पुनः तृतीयोत्सर्पिणीतृतीयसमये जातः तथा मृतः, पुनः चतुर्थोपसर्पणीचतुर्थसमये जातः; अनेन क्रमेण उत्सर्पिणीं समाप्नोति तथैवावसर्पिणीमपि समाप्नोति । एवं जन्मनैरन्तर्यमुक्तम् मरणस्याप्येवं नैरन्तर्यं ग्राह्यम् । तदेतत्सर्वं कालपरिवर्तनं भवति । (गो. जी. जी. प्र. टी. ५६० ) । १०. कालपरिवर्तनं कथ्यते - उत्सर्पिणीकालप्रथमसमये कोऽपि जीव उत्पन्नो निजायु:समाप्तौ मृतः, स एव जीवः द्वितीयोत्सर्पिणी कालद्वितीयसमये पुनरुत्पन्नो निजायुर्भुक्त्वा पुनसृतः, तृतीयोत्सर्पिणी काल तृतीयसमये पुनरुत्पन्नो निजायुर्भुक्त्वा पुनर्मृतः, चतुर्थोपसर्पणी कालचतुर्थ समये पुनरुत्पन्नो निजायुर्भुक्त्वा पुनर्मृतः; एवं सर्वोत्सपिणीसमयेषु जन्म गृह्णाति तथा सर्वोत्सर्पिणीसमयेषु मरणमपि गृह्णाति । यथा सर्वेषूत्सर्पिणीसमयेषु जन्म-मरणानि गृह्णाति तथा सर्वेष्ववसर्पिणीसमयेषु जन्मानि मरणानि च गृह्णाति । एतावता कालेन एक कालपरिवर्तनं भवति । (त. वृत्ति श्रुत. २ - १० ) । ३ कोई जीव उत्सर्पिणी के प्रथम समय में उत्पन्न हुश्रा व श्रायु के समाप्त होने पर मर गया, फिर वह द्वितीय उत्सर्पिणी के द्वितीय समय में उत्पन्न हुआ और आयु के समाप्त होने पर मर गया, पश्चात् वही तृतीय उत्सर्पिणी के तृतीय समय में उत्पन्न हुआ और श्रायु के समाप्त होने पर मर गया; इस क्रम से उसने जैसे उत्सर्पिणी को समाप्त किया वैसे ही श्रवसर्पिणी को भी समाप्त किया । यह जन्म की निरन्तरता हुई। इसी प्रकार मरणकी भी निरन्तरता समझना चाहिए। इतने काल को कालपरिवर्तन कहा जाता है । ७ श्रवसर्पिणी और उत्सर्पिणी के जितने समय हैं उन सबको जब जीव क्रम अथवा उत्क्रम से श्रपने मरण से व्याप्त कर लेता है तब उतने काल को एक बादर कालपुद्गलपरावर्तन कहा जाता है। कोई एक जीव श्रवसर्पिणी के प्रथम समय में मरा, तत्पश्चात् उक्त श्रवसर्पिणी के द्वितीय समय में वह मरा (यदि श्रागे पीछे के अन्य समयों में वह मरता है तो उनकी गणना नहीं ३४६, जैन - लक्षणावलो For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy