SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ पोषधव्रत ] उन्हें चित्रित किया जाता है, इसका नाम पोसकर्म है । पोषधव्रत-देखो पौषधोपवास । पोषधोपवास- देखो पौषधोपवास | पौनरुक्त्य - - शब्दार्थयोः पुनर्वचनं पौनरुक्त्यमन्यत्रानुवादात् श्रर्थादापन्नस्य स्वशब्देन पुनर्वचनं च । ( आव. नि. हरि. वृ. ८८१ ) । अनुवाद को छोड़कर पहले कहे हुए शब्द या अर्थ के पुनः कथन करने को पौनरुक्त्थ दोष कहते हैं तथा अभिप्रायसे हो प्रतीत होने वाले तत्त्व को अपने शब्दों के द्वारा पुनः कहने को भी पौनरुक्त्य कहा जाता है । यह शब्दपुनरुक्त और प्रबंपुनरुक्त के भेद से दो प्रकार का है । पौरुष - पौरुषं पुनरिह चेष्टितं दृष्टम् । ८८) । ७२६, मैन-लक्षणावली Jain Education International [पौषधोपवास ३ जिस प्रतिमा का धारक अष्टमी, चतुर्दशी, पूर्णिमा श्रौर अमावस्या इन पर्वतिथियों में चार प्रकार के आहार का परित्याग करता हुआ शरीरसंस्कार, ब्रह्मचर्य और अन्य खोटे व्यापार को छोड़ देता है वह पौषधप्रतिमा कहलाती है। श्रावक की १२ प्रतिमाओं में यह चौथी है। पौषधोपवास- १ पौषधोपवासो नाम पौषधे उपवासः । पौषधः पर्वेत्यनर्थान्तरम् । सोऽष्टमीं चतुर्दशीं पञ्चदशीमन्यतमां वा तिथिमभिगृह्य चतुर्थाद्युपवासिना व्यपगतस्नानानुलेपन-गन्ध-माल्यालंकारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तार- फलकादीनामन्यतमं संस्तारमास्तीयं स्थानं वीरासन - निषद्यानां वान्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति । (त. भा. ७-१६ ) । २. इह पौषधशब्दो रूढघा पर्वसु वर्तते, पर्वाणि चाष्टम्यादितिथयः, पुरणात् पर्व, अष्टश. पुरुष की चेष्टा या प्रयत्न को पौरुष कहा जाता है । धर्मोपचय हेतुत्वादित्यर्थः, पोषधे उपदसनं पौषघोषइसका दूसरा नाम बुष्ट भी है । बास: नियमविशेषाभिधानं चेदं पौषधोपवास इति । पौर्णमासी - पूर्णो मासो यस्यां सा पौर्णमासी, अन्ये ( आज. हरि. बृ. ६, पृ. ८३५) । ३. पोषधः अष्टतु व्याचक्षते पूर्णो माः - चन्द्रमा प्रस्यामिति पौर्ण- म्यादिपर्वदिनम्, तत्रोपबसनमाहार- शरीरसंस्कारादिमासी । ( जीवाजी. मलय. वृ. ३, २, १५६, पृ. त्यागः पौषधोपवासः । ( समया. अभय बृ. ४२ ) । ३०५) । ४. पौषधोपवास: अष्टम्यादिपर्व दिनेषूपवसनम्, आहारादित्याग इत्यर्थः । (श्रीपपा. प्रभय. वृ. ४०, पृ. १०१ ) । ५. पोषं वत्ते पोषधः भ्रष्टमी - चतुर्दश्यादिः पर्वदिवसः, उपेति - सह उपावृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वासः उपवासः, यथोक्तम्उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न शरीरविशोषणम् ।। ततः पौषधेषूपवासः पौषधोपवासः । (ध. बि. सु. बृ. ३-१८, पृ. ३५) । ६. चतुष्पव्र्व्यां चतुर्थादिः कुव्यापारनिषेधनम् । ब्रह्मचर्य क्रियास्नानादित्यागः पोषघव्रतम् ॥ ( योगशा. ३- ८५, पृ. ५११; त्रि. श. पु. ख. १, ३, ६४१ ) ; पोषं पुष्टिम्, प्रक्रमाद्धर्मस्य, धसे पोषधः, स एब व्रतं पोषधव्रतम् । (योगशा. स्वो विव. ३-८५) । ७. पोषं धर्मपोषं दधाति करोतीति पोषधमष्टम्यादिपर्व, तस्मिन्नुपवासः पोषघोपवास: । (प्रज्ञाप. मलय. बू. २५८, पृ. ३६६ ) । जिस तिथि में मास पूर्ण होता है उसे पौर्णमासी कहते हैं। दूसरे प्राचार्य 'मास' का अर्थ चन्द्र ग्रहण करके यह कहते हैं कि जिस तिथि में चन्द्रमा पूर्णता को प्राप्त होता है उसका नाम पोर्णमासी है । पौषधप्रतिमा( - १. सा च मासचतुष्टयं यावदष्टमीचतुर्दश्योः चतुविधाहारप्रत्याख्यान रतस्य चतुर्विधपौषधकृतो भवति । द्रव्यादिभेदतः द्विमासादिकालमानेन यथास्वं चीर्यते । अथ नन्दिव्रतनियमादिविधिः, स एव दण्डकस्तदभिलापेन इति पौषघप्रतिमा चतुर्थी । (प्रा. दि. पू. ५२ ) । २. अट्ठमीमाइपव्वेसु सम्म पोसहपालणं । सेसाणुट्ठाणजुत्तस्स उत्थी पडिमा इय ॥ ( गु. गु. षट्. स्वो बृ. १५ उच्.) । ३. पौषधं चाष्टमी - चतुर्दश्यादिपर्व दिनानुष्ठेयोऽमुष्ठानविशेषः, प्रतिमा व कायोत्सर्गः । × × × यस्यां चतुर्दश्यष्टम्यादिषु दिवसेषु चतुर्दश्य ष्टम्यमावस्या पौर्णमासोषु पर्व तिथिषु च चतुर्विधमप्याहार - शरीर-संस्काराब्रह्मचर्याव्यापारपरिवर्जनरूपं पौषधं परिपूर्णम् XX X अनुपालयत्येव श्रासेवते । ( सम्बोधस.वृ. ६१, पृ. ४५-४६ ) । १ पौष का अर्थ पर्व है, पर्व में जो उपवास किया जाता है वह पौषषोपवास कहलाता है। अष्टमी, चतुवंशी और पंचदशी ये पर्व कहलाते हैं। इनमें व इनके अतिरिक्त अन्यतम प्रतिपदा आदि — तिथियों में For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy