SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ परोक्ष] ६८७, जैन-लक्षणावली [परोक्ष परुसं । ममकारेण भणेज्जो भणिज्ज वा तेहि परु- यज्ज्ञानं रूपादिपदार्थपरिच्छेदनम् । (विशेषा. व. सेण । (भ. प्रा. ३८८)। ६०, पृ. ४१)। ११. परैः इन्द्रियरूक्षा-सम्बन्धनं स्वगण में रहते हुए प्राचार्य के द्वारा क्षुद्र, स्थविर यस्य ज्ञानस्य तत्परोक्षम् इन्द्रियादिनिमित्तमत्यादिः । (वृद्ध), मार्ग से अनभिज्ञ और संयम से हीन (त. भा. हरि. वृ. १-१०); इन्द्रिय-मनोनिमित्तं साधुओं को देखकर ममत्वबुद्धि से कठोर वचन बोला विज्ञानं परोक्षम् । (त. भा. हरि. वृ. १-११)। जा सकता है तथा वे भी कठोर वचन का व्यवहार १२. अक्षस्य आत्मनः द्रव्येन्द्रियाणि द्रव्यमनदच कर सकते हैं। इस प्रकार अपने संघ में रहते हुए पुद्गलमयत्वात् पराणि वर्तन्ते, पृथगित्यर्थः, तेभ्योऽप्राचार्य के समाधि का विरोधी यह परुषदोष सम्भव क्षस्य यत् ज्ञानमुत्पद्यते तत्परोक्षम्, परनिमित्तत्वाद् है, इसलिए प्राचार्य आराधना के लिए स्दगण को धूमादिज्ञानवत्, अथवा परैरूक्षा सम्बन्धनं विषय बिषयीभावलक्षणमस्येति परोक्षम् । (नन्दी. हरि. वृ. परोक्ष-१. जं परदो विण्णाणं तं तु परोक्खं ति पृ. २७) । १३. XXX इतरज्ज्ञेयं परोक्षं ग्रहभणिदमट्ठसु । (प्रव. सा. १-५८) । २. पाये णेक्षया ॥ (षड्दस. ५६, पृ. २२३) । १४. xx परोक्षम् । (त. सू. १-११)। ३. कुतोऽस्य परोक्ष- X पराणीन्द्रियाणि पालोकादिश्च, परेषामायत्तं त्वम् ? परायत्तत्वात् । xxx अतः पराणि ज्ञानं परोक्षम् । (धव. पु. १३, पृ. २१२)। १५. इन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं अक्षेभ्यो हि परावृत्तं परोक्षं श्रुतमिष्यते । (त. श्लो. प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्यात्मनो मति- १,११, ७)। १६. परोक्षस्यावैशा स्वरूपम् । श्रुतम् उत्पद्यमानं परोक्षमित्याख्यायते । (स. सि. (अष्टस. १५, पृ. १३२)। १७. परोक्षमविशद ज्ञानात्मकम् । (प्रमाणप. पृ. ६६) । १८. पराणि च पारुक्खं ॥ (वृहत्क. २५); जं परतो आयत्तं तं निर्माणाङ्गोपाङ्गोदयनिवृत्त्युपकरणरूपाणीन्द्रियाणि, परोक्खं हवइ सव्वं ।। (बहत्क. २६)। ५. अक्ख- मनश्च मनोवर्गणापरिणतिरूपं द्रव्येन्द्रियं परम, स्स पोग्गलकया जं दब्विन्दिय-मणा परा तेणं । तेहिं- तेभ्यो यदुपजायते ज्ञानं तन्निमित्तजं तत्परोक्षमुच्यते तो जं नाणं परोक्खमिह तमणुमाणं वा ॥ (विशेषा. धूमादग्निज्ञानवत् । (त. भा. सिद्ध. वृ. १-६) । ६०)। ६. अक्खा इंदिय-मणा परा, तेसु जंणाणं तं १६. समुपात्तानुपात्तस्य प्राधान्येन परस्य यत् । परोक्खं, मति-श्रुते परोक्षमात्मनः परनिमित्तत्वात् पदार्थानां परिज्ञानं तत् परोक्षमुदाहृतम् । (त. सा. अनुमानवत् । (नन्दी. चू. पृ. २२-२३)। ७. उपात्ता- १-१६)। २०. यत्तु खलु परद्रव्यभूतादन्तःकरणानुपात्तपरप्राधान्यादवगमः परोक्षम् । उपत्तानुपात्ता- दिन्द्रियात् परोपदेशादुपलब्धः संस्कारादालोकादेर्वा नीन्द्रियाणि मनश्च, अनुपात्तं प्रकाशोपदेशादि पर: निमित्ततामुपगतात् स्वविषयमुपगतस्यार्थस्य परि(धव. 'परः' नास्ति), तत्प्राधान्यादवगमः परोक्षम् । च्छेदनं तत् परतः प्रादुर्भवत् परोक्षमित्यालक्ष्यते । यथा गतिशक्त्युपेतस्यापि स्वयमेव गन्तुमसमर्थस्य (प्रव. सा, अमृत.१-५८)। २१. तस्मादन्तरङ्गमलयष्ट्याद्यालम्बनप्राधान्यं गमनं तथा मति-श्रुतावरण- विश्लेषविशेषोदयनिबन्धनः कश्चिदस्पष्टत्वापरनामा क्षयोपशमे सति ज्ञस्वभावस्यात्मनः स्वयमेवार्थानुप- स्वानुभववेद्यः प्रतिभास विशेष एव, तस्य परोक्षत्वम् । लब्धुमसमर्थस्य पूर्वोक्तप्रत्ययप्रधानं ज्ञानं परायत्तत्वा- (प्रमाणनि. पृ. ३३)। २२. प्रतिपादितविशदस्वतदुभयं (धव. 'तदुभयं' नास्ति) परोक्षमित्युच्यते। रूपविज्ञानाद्यदन्यदविशदस्वरूपं विज्ञानं तत्परोक्षम् । (त. वा. १, ११, ६; धव. पु. ६, पृ. १४३-४४) । (प्र. क. मा. ३-१)। २३. अविशदमविसंवादि ८. परोक्षं शेषविज्ञानम् XXX॥ (लघीय. ३); ज्ञानं परोक्षम् । (सन्मति. अभय. व. २-१, पृ. इतरस्य (अविशदनिर्भासिनः) ज्ञानस्य परोक्षता। ५९५; षड्द. स. वृ. ५५, पृ. २०६)। २४. परे(लघीय. स्वो. विव. ३)। ६. परोक्षं प्रत्यभिज्ञादि भ्यः-अक्षापेक्षया पुदगलमयत्वेन द्रव्येन्द्रिय-मनोभ्योxxx॥ (प्रमाणसं. २); व्यपेक्षातः तद्विधि- ऽक्षस्य जीवस्य यत्तत्परोक्षं निरुक्तवशादिति । अाह करणादि परापेक्षं परोक्षम् । (प्रमाणसं. स्वो. विव. च-अक्खस्स पोग्गलकया जं दविदिय-मणा परा ८७)। १०. परोक्षं पुद्गलमयेभ्य इन्द्रिय-मनोभ्यो तेण । तेहिंतो जं नाणं परोक्खमिह तमणमाणं व ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy