SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ निर्जरानुप्रेक्षा ] त्वद्यादीनाम् । (इष्टो. टो. २४) । ३६. निर्जीते आत्मप्रदेशादेकदेशेन पृथक् क्रियते कर्म यया जीवपरिणत्या सा, अथवा निर्जरणं निर्जरा, कर्मणामेकदेशेन संक्षयः । (भ. श्री. मूला. ३८ ) । ३७. चिरबद्ध कम्मणिवहं जीवपदेसा हु जं च परिगलइ | सा णिज्जरा पउत्ता XXX 11 ( द्रव्यस्व. १५८) । ३८. दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ ( धर्मश. २१ - १२२ ) । ३६. कर्मणामेकदेशेन गलनं निर्जराऽऽत्मनः । ( धर्मसं. श्री. १०-६६ ) । ४०. कर्मणामेकदेशगलनं निर्जरा । ( श्रारा. सा. टी. ४) । ४१. एकदेशेन कर्मक्षयो निर्जरा । (त. वृत्ति श्रुत. १-४ ) । ४२. एकदेशेन कर्मणः निर्जरणं गलनं श्रधःपतनं शटनं निर्जरा (कार्तिके. टी. २) । १ बंध हुए कर्मों के प्रदेशपिण्ड के गलने का नाम निर्जरा है । ८ परिपाक के वश प्रथवा तप के द्वारा कर्मों के आत्मा से पृथक् होने को निर्जरा कहा जाता है । निर्जरानुप्रेक्षा - १. सा ( वेदनाविपाकरूपा निर्जरा) देवा अबुद्धिपूर्वा कुशलमूला चेति । तत्र नरकादिषु गतिषु कर्मफलविपाकजा अबुद्धिपूर्वा सा अकुशलानुबन्धा । परीषहजये कृते कुशलमूला, सा शुभानुबन्धा निरनुबन्धा चेति । इत्येवं निर्जराया गुणदोष-भावनं निर्जरानुप्रेक्षा । ( स. सि. ३-७; त बा. ६, ७, ७) । २. निर्जरा वेदना विपाक इत्यनर्थान्तरम् । स द्विविधः प्रबुद्धिपूर्वः कुशल मूलश्च । तत्र नरकादिषु कर्मफलविपाकादयो अबुद्धिपूर्वकस्तमवद्यतोऽनुचिन्तयेत् प्रकुशलानुबन्ध इति । तपःपरीषहजयकृतः कुशलमूलः, तं गुणतोऽनुचिन्तयेत् शुभानुबन्धो निरनुबन्धो वेति । एवमनुचिन्तयन् कर्म निर्जरायैव घटत इति निर्जरानुप्रेक्षा । ( त. भा. ६–७) । ३. कर्मैकदेशगलनं निर्जरा । साऽपि द्वेषा उदयोदीरणाविकल्पात् । तत्र नरकादिषु कर्मफलविपाकोदयोद्भषा, परीषहजयादुदीरणोद्भवा । सा शुभानुबन्धा निरनुबन्धा चेत्येवं निर्जराया गुणदोषभावनं निर्जराऽनुप्रेक्षा । (चा. सा. पृ. ८७, ८८) । ४. निरन्तरानेकभवार्जितस्य या, पुरातनस्य क्षतिरेकदेशतः । विपाकजाsपाकजभेदतो द्विधा यतीश्वरास्तां निगदन्ति निर्जराम् । ( श्रमित. श्री. १४- ५६) । ५. संश्लिष्टात्मबलस्य निर्गलनतो Jain Education International [ निर्देश निःशेषविश्लेषतश्चान्तर्बाह्यचतुः स्वहेतुवशतः स्वर्णोपले स्वर्णता । यद्वद् देहिनि कर्मणोंऽशगलनान्निःशेषविश्लेषतः सम्यक्त्वग्रहणाद्यने क करणं स्तद्वद्विशुद्धात्मता ।। ( श्राचा. सा. १०-४१) । ६. प्रबुद्धिपूर्वा कुशलमूला च निर्जरा द्विप्रकारा भवति । तत्राबुद्धिपूर्वा अकुशलानुबन्धापरनामिका नरकादिषु कर्मफलोदयजा जायते । परीषहसहने तु शुभानुबन्धा निरनुबन्धा च द्विप्रकारापि कुशलमूला निर्जरा उच्यते । एवं निर्जरायाः दोषान् गुणांश्च भावयतो भव्यजीवस्य कर्मनिर्जरणार्थं प्रवृत्तिर्भवतीति निर्जरानुप्रेक्षा । (त. वृत्ति श्रुत. ६-७ ) । १ निर्जरा दो प्रकार की होती है—एक प्रबुद्धिपूर्वक और दूसरी कुशलमूलक । नरकादि गतियों में फल के दे चुकने पर कर्मों को जो निर्जरा होती है बुद्धिपूर्वक निर्जरा है, जो पापबन्ध को निरन्तरता का कारण है । परीषहजय के द्वारा जो कर्मों की निर्जरा होती है वह कुशलमूलक निर्जरा है, जो या तो पुण्यबन्ध की कारण होती है, या फिर पाप और पुण्य दोनों के ही प्रबन्ध की कारण होती है । इस प्रकार से निर्जरा के गुण और दोषों के चित्तवन करने को निर्जरानुप्रेक्षा कहते हैं । निर्जराभाव - एदेहि चेव परिणामेहि (तिब्ब मंदभावे हि ) असखेज्जगुणाए सेढीए कम्मसडणं कम्म सडणजणिदजीववरिणामो वा णिज्जराभावो णाम । ( धव. पु. ५, पृ. १८७ ) । तीव्रता या मन्दता को प्राप्त जीवपरिणामों के द्वारा श्रसंख्यातगुणित श्रेणिके क्रम से कर्म जो आत्मा से पृथक होते हैं, उनकी इस पृथक्ता का नाम निर्जराभाव है । अथवा कर्मों की इस पृथक्ता से जो जीव का परिणाम उत्पन्न होता है उसे निर्जराभाव जानना चाहिए । निर्देश - १. निर्देश: स्वरूपाभिधानम् । ( स. सि. १-७) । २. निर्देशोऽर्थात्मावधारणम् । (त. वा. १-७) । ३. दुविहो णिद्देशो - सोदाराणं जहा पिच्छयो होदि तहादेसो णिद्देसो, कुतीर्थ पाखण्डि नः श्रतिशय्य कथनं वा निर्देशः । x x x गत्यादिमार्ग णास्थान र विशेषितानां चतुर्दशगुणस्थानानां प्रमाणप्ररूपणमोघनिर्देश: । ( धव. पु. ३, पृ. ८) ; गिद्देसो पटुप्पायणं कहणमिदि एयट्ठो । ( धव. पु. ४. पू. ६); द्देिसो कहणं व क्खाणमिदि एयट्ठो । 1 ६२०, जैन- लक्षणावलौ For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy