SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ नाचतुविशति] ५६५, जैन-लक्षणावली [नामनिक्षेप प्राप में प्रवृत्त क्षेत्र' शब्द को नामक्षेत्र कहा कस्यचिज्जीवसंज्ञा विधीयते स नामजीवः । (त. जाता है। वृत्ति धुत. १-५)। नामचतुविशति-तत्र नामचतुर्विंशतिः जीवस्य १ जीवन गुण की अपेक्षा न करके जिस किसी अजीवस्य वा यस्य चविंशतिरिति नाम क्रियते, पदार्थ का 'जीव' ऐसा नाम रखने को नामजीव चतविशत्यक्षरावली वा। (प्राव. नि. मलय. व. कहते हैं। २ नाम और संज्ञाकर्म ये समानार्थक १०६८)। शब्द हैं। चेतन अथवा अचेतन द्रव्य का 'जीव' जिस किसी चेतन या अचेतन पदार्थ का 'चतुर्विशति' ऐसा जो नाम किया जाता है उसे नामजीव कहा ऐसा नाम किया जाता है उसे अथवा 'चविशति' जाता है। इन अक्षरों की पंक्ति को नामचतुर्विशति कहते हैं। नामदिक-तत्र सचित्तादेव्यस्य दिगित्यभिधानं मिच्छेदना-सचित्त-अचित्तदव्वाणि अण्णेहितो नामदिक । (प्राचारा. नि. शी.व. ४०, पृ. १२) । पुध काऊण सण्णा जाणावेदि त्ति णामच्छेदणा। सचित्त या प्रचित्त द्रव्य का 'दिक' ऐसा नाम रखने (धव. पु. १४, प. ४३५) । को नामदिक कहते हैं। सचित्त अचित्त द्रव्यों को दूसरों से अलग करके नामद्रव्य-१. यस्य जीवस्याजीवस्य वा नाम चंकि संज्ञा जतलाती है, अतः उसे नामच्छेवना क्रियते द्रव्यमिति तन्नामद्रव्यम् । (त. भा.१-५)। कहते हैं। २. नामद्रव्यं यस्य चेतनावतोऽचेतनस्य वा द्रव्यमिति नामजिन-१.णामजिणा जिणणामा। (चैत्यवन्द- नाम क्रियते । (त. भा. सिद्ध.व. १-५)। १)। २. जिणसद्दो णामजिणो। (षव. १ जिस जीव या अजीव का 'द्रव्य' ऐसा नाम पु. ६, पृ. ६)। किया जाता है उसे नामद्रव्य कहते हैं। १ जिन के नामों को नामजिन कहते हैं। २ 'जिन' नामधर्म-जीवस्साजीवस्स व अन्नत्थविवज्जियस्स शब्द को नाजिन कहा जाता है। जस्सेह । धम्मो णाम कीरइ स नामधम्मो तदक्खा नामजीव-१. जीवन गूणमनपेक्ष्य यस्य कस्य- वा ॥ (धर्मसं.हरि. २८)। चिन्नाम क्रियमाणं नामजीवः। (स. सि. १-५)। धर्म के अन्वर्थ से रहित जिस किसी जीव या अजीव २. नाम संज्ञाकर्म इत्यनर्थान्तरम् । चेतनावतोऽचेत- पदार्थ का 'धर्म' ऐसा नाम किया जाता है उसे नस्य वा द्रव्यस्य जोव इति नाम क्रियते स नाम- नामधर्म कहते हैं । अथवा धर्म को संज्ञा (नाम) को जीत। (.भा १-५)। ३. नास्तव जीव: ही नामधर्म जानना चाहिए। जीवशब्द इत्यर्थः। xxx तत्र यो जीव इति नामनमस्कार-नामनमस्कारो यस्य कस्यचिन्नशब्दः प्रवर्तते स नामजीव: । xxx जीव इत्ययं मस्कार इति कृता संज्ञा। (भ. प्रा. विजयो. ध्वनिः तच्चेद्वाच्योऽर्थो नामतया नियुज्यते स नाम- ७५३)। जीव इति । 'सः' इत्यनेन तत्र चेतनावत्यचेतने वा जिस किसी का 'नमस्कार' ऐसा जो नाम किया यदच्छया यो जीवशब्दो नियुक्तस्तं व्यपदिशति स जाता है वह नामनमस्कार कहलाता है। शब्दो नामजीव इत्युच्यते । न तद्वस्तूपाधिक इति । नामनिक्षेप-१. अतद्गुणे वस्तुनि संव्यवहारार्थ (त. भा. हरि. व.१-५) । ४. नामैव जीवो नाम- पूरुषाकारान्नियुज्यमानं संज्ञाकर्म नाम । (स. सि. जीवः योऽयं जीव इति ध्वनिः, अयं च यस्य कस्य- १-५)। २. नाम संज्ञाकर्म इत्यनान्तरम् । (त. चिद वस्तुनो वाचकः स नामजीवोऽभिधीयते । x भा. १-५)। ३. पज्जायाणभिधेयं ठिमण्णत्थे xx स इत्यनेन चेतनावत्यचेतने वा यदृच्छया तयत्थनिरवेक्खं । जाइच्छिनं च नामं जावदव्वं च यो जीवशब्दो नियुक्तस्तं व्यपदिशति स शब्दो नाम पाएणं ।। (विशेषा. २५)। ४. यद्वत्थनोऽभिधानं जीव इति । एतदुक्तं भवति- स एव शब्दो जीव जाति-रूपादिपर्यायप्रभेदानुसरणस्वभावं तन्नाम, इत्युच्यते तद्वस्तुपाधिक इति, अर्थाभिधान-प्रत्यया- नमनं प्रह्वित्वमिति, वस्तु नमनात्-प्रतिवस्तु नमस्तुल्यनामधेया इति न्यायात् । (त. भा. सिद्ध. व. नात् भवनादित्यर्थः । (उत्तरा. चू. पृ. १०)। १-५, पृ. ४५-४६) । ५. जीवनगुणं विनापि यस्य ५. नीयते गम्यतेऽनेनार्थः, नमति वाऽर्थमभिमुखी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy