SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ धर्मवर्णजनन] चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो घम्मरुइ नियन्त्र | ( प्रज्ञाप. गा. १३०; प्रव. सारो. ε६०)। जो निरूपित अस्तिकायधर्म, श्रुतधर्म और चारिधर्म का श्रद्धान करता है उसे धर्मरुचि - सराग दर्शन श्रार्य (दसवां ) - कहा जाता है । धर्मवर्णजनन - १. दुःखात् त्रातुम् सुखं दातुम्, निधीनां चाधिपत्ये स्थापयितुम्, स्वचक्रविक्रमान मितसकल भूपाल- खेचरगणबद्धमरुच्चक्रांश्चक्रलांछनान् पादयोः पातयितुम्, सुरविलासिनीचेतः संमोहावहं तदीयविलुठत्पाठीन लोचनरागमभिवर्धयन्ती हर्षभरपरवशद्भिन्नसांद्ररोमांचक चुकमाचरितुम् उद्यतां रूपशोभामन्दिरां संपादयितुम् ; प्रतिशयिताणिमादिगुणप्रसाधनां सामानिकादिसुरसहस्रानुया नोपनीत महत्तां सतत प्रत्यग्रयुक्तालिंगतां सुभगतालता रोहयष्टिम् अनेकसमुद्रबिन्दुगणना गणितायु:स्थिति मेरु-कुरु-सुरसरित्कुलाचला दिगोचरस्वेच्छाविहारचतुरां सुरांगना पृथुल नितंब बिबाधरकठिननिविडसमुन्नतकुचतट क्रीडालोकनस्पर्शनादिक्रियोपयोगामितप्रीतिविस्मितां शतमखतामखेदने झटिति घटयितुम्, विरूपताजननीजरा डाकिनीना मगोचरां शोकवृकानुल्लंघितां विपद्दावानलशिखाभिरनुपप्लुतां रोगोर रदष्टवपुषं यम-महिषखुराखंडितां भीतिवरासमितिभिरनुल्लिखितां संक्लेशशतशरभैरनध्यासि तां प्रियनियोगचंडपुंडरीकै रसेविताम्, अनर्घ्य सुख रत्नप्रभवभूमि, निवृति प्रापयितुं समर्थो जिनप्रणीतो धर्म इति धर्मस्वरूपकथनं घर्मवर्णजननम् । (भ. प्रा. विजयो ४७ ) । २. चतुर्गतिदुःखात् त्रातुं निरातं कातिशयितदीर्घकालोपलालितं सुखं दातुं सकलसाम्राज्यं स्वर्गाधिराज्यं चाधिकर्तुं सुरेन्द्रनागेन्द्रान् पादयोः पातयितुं समवसरणादिबहिरंगानंतज्ञानाद्यन्तरंगलक्ष्मीलक्षणां जीवन्मुक्ति सम्यक्त्वा - गुणलक्षणामात्यतिकीं परममुक्ति च सम्पादयितुं समर्थो जिनप्रणीत एव धर्मो नान्य इति धर्ममहिमख्यापनं धर्मवर्णजननम् । (भ. प्रा. मूला. ४७ ) । १ दुःखों से रक्षा करने, सुख के देने, निधियों के स्वामित्व में स्थापित करने, तथा अपने चक्ररत्न के प्रभाव से समस्त राजानों एवं विद्याधरों आदि के चरणसेवक बनाने आदि में धर्म ही सर्वथा समर्थ है । इस प्रकार वह सांसारिक उत्कृष्ट सुख के साथ Jain Education International ५७३, जैन-लक्षणावली [ धर्मानुप्रेक्षा निर्बाध मोक्षसुख को भी प्राप्त कराने वाला है । इत्यादि प्रकार से धर्म के कीर्तन करने को धर्मवर्णजनन कहा जाता है | धर्मवाद - परलोकप्रधानेन मध्यस्थेन तु धीमता । स्वशास्त्रज्ञाततत्त्वेन धर्मवाद उदाहृतः । ( श्रष्टक १२-६) । J स्वसमय के रहस्य के जानने वाले व परलोक के मानने वाले मध्यस्थ बुद्धिमान पुरुष के द्वारा जो धर्मचर्चा की जाती है उसे धर्मवाद कहते हैं. धर्मानुकम्पा - १. धर्मानुकम्पा नाम परित्यक्तासंयमेषु, मानावमान- सुखदुःख - लाभालाभ-तृणसुवर्णादिषु समानचित्तेषु दान्तेन्द्रियान्तःकरणेषु मातरमिव मुक्तिमाश्रितेषु परिहृतो कषाय-विषयेषु दिव्येषु भोगेषु दोषान् विचिन्त्य विरागतामुपगतेषु, संसार- महासमुद्राद् । भयेन निशास्वप्यल्पनिद्रेषु श्रगीकृत निःसंगत्वेषु क्षमादिदशविधधमं परिणतेषु याऽनुकम्पा सा धर्मानुकम्पा । (भ. प्रा. विजयो. १८३४) । २. धर्मानुकम्पा नाम यया प्रयुक्तो विवेकिलोकः स्वशक्त्यनिनिगूहनेन संयम निष्ठेभ्यस्तद्योग्यान्न-पान- वसत्युपकरणौषधादिकं संयमसाधनं प्रयच्छति । (भ. प्रा. मूला. १८३४) । १ जिन्होंने सर्व प्रकार के प्रसंयमों को छोड़ दिया है; जो मान-अपमान, सुख-दुःख, लाभ-श्रलाभ श्रौर तृण-सुवर्णादि में समानचित्त रहते हैं, जिन्होंने इन्द्रियों व मन को जीत लिया है, तथा जो माता के समान मुक्ति के प्राश्रित हैं; इत्यादि गुणों से विभूषित धर्मात्मा जनों के ऊपर जो दया की जाती है उसे धर्मानुकम्पा कहते हैं । धर्मानुप्रेक्षा - १. संसारविसमदुग्गे भवगहणे कह वि मे भमंतेण । दिट्ठो जिणवरदिट्ठो जेट्ठो धम्मो ति चितेज्जो ॥ ( मूला. ८-६४ ) । २. श्रयं जिनोपदिष्टो घर्मो हिसालक्षणः सत्याधिष्ठितो विनयमूल: क्षमाबलो ब्रह्मचर्यं गुप्त उपशमप्रधानो नियतिलक्षणो निष्परिग्रहतालम्बनः, तस्यालाभादनादिसंसारे जीवाः परिभ्रमन्ति दुष्कर्मविपाकजं दुःखमनुभवन्तः । अस्य पुनः प्रतिलम्भे विविधाभ्युदयप्राप्तिपूर्विका निःश्रेयसोपलब्धिर्नियतेति चिन्तनं धर्मस्वाख्यातत्वानुप्रेक्षा । ( स. सि. ६-७ ) । ३. जीवस्थान- गुणस्थानानां गत्यादिमार्गणालक्षणो धर्मः स्वाख्यात: XXX एवमादिलक्षणो धर्मो निःश्रेयसप्राप्तिहेतुरहो भग For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy