SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ डीद्रियजीव ] ५६७, बीइं दियणामं । ( व. पु. ६, पृ. ६८ ); बेइंदियभावणिव्वत्तयं जं कम्मं तं बीइंदियजादिणामं । (घव. पु. १३, पृ. ३६३) । २ यदुदयादात्मा द्वीन्द्रिय इत्यभिधीयते तद् द्वीन्द्रियजातिनाम । (त. वृत्ति श्रुत. ८-११) । १ जिस कर्म के उदय से जीवों के द्वीन्द्रिय रूप से समानता होती है उसे द्वीन्द्रियनामकर्म कहते हैं । द्वीन्द्रिय जोव - १. संबुक्क मादुवाहा संखा सिप्पी अपादगो य किमी जाणंति रसं फासं जे ते बेइं दिया जीवा || ( पंचा. का. ११४) । २. खुल्ला वराड संखा श्रक्खुणह अरिट्ठगा य गंडोला । कुक्खि किमि सिपिचाई या बेइंदिया जीवा ॥ ( प्रा. पंचसं. १-७० ) । ३. द्वे इन्द्रिये येषां ते द्वीन्द्रि याः । के ते ? शंख- शुक्ति कृम्यादयः । उक्तं चकुक्खि किमि सिप्पि-संखा गंडोलारिट्ठ अक्खखुल्ला य । तह य वराडय जीवा णेधा बीइंदिया एदे || ( धव. पु. १, पृ. २४१ ) ; द्वीन्द्रियजातिनामकर्मोदयाद् द्वीन्द्रियः । ( धव. पु १, पृ. २४८ व २६४ ); फासिंदियावरणसन्वघादिफद्दयाणमुदयवखएण तेसि चेव संतोवसमेण श्रणुदोवसमेण वा देसघादिफद्दयाणमुदण ज़िभिदियावरणस्स सव्वघादिफद्दयाणमुदयखएण तेसि चेव संतोत्रसमेण प्रणुदप्रोव समेण वा देसघादिफद्दयाणमुदएण चक्खु सोद घाणिदियावरणाणं देसघादिफद्दयाणमुदयक्खएण तेसि चैव संतोवस मेण श्रणुदप्रोवसमेण वा सव्वघादिफद्दयाणयुदण खवस मियं जिम्भिदियं समुप्पज्जदि । फासिंदियाविणाभावेण तं चेव जिभिदियं बीइंदियं ति भण्णदि, बोइंदियजादिणामकम्मोदयाविणाभावादो वा । तेण वेइं दियेण वेइंदिएहि वा जुत्तो जेण बीइंदिओ णाम तेण खम्प्रोवसमियाए लद्धीए बीइंदिश्रोत्ति सुत्ते भणिदं । ( धव. पु. ७, पृ. ६४) । ४. स्पर्शन - रसनेन्द्रियावरणक्षयोपशमात् शेषेन्द्रियावरणोदये नोइन्द्रियावरणोदये च सति स्पर्श - रसयोः परिच्छेतारो द्वीन्द्रिया श्रमनसो भवन्तीति । (पंचा. का. अमृत. वृ. ११४) । ५. अनेनैवाभिलापेन द्वयोः स्पर्शन - रसनज्ञानयो: ( प्रावरणक्षयोपशमाद् द्विकविज्ञानभाजः द्वीन्द्रियाः) । ( कर्मस्त. गो. वृ. १, पृ. १७) । १ शम्बूक ( एक जलजन्तु), मातृवाह ( एक क्षुद्र कीड़ा), शंख, सीप और पैरों से रहित कृमि प्रादि Jain Education International जैम-लक्षणावली [ द्वीपसागर प्रशि जो जीव स्पर्श और रस को ही जानते हैं वे हीन्द्रिय कहलाते हैं । ५ स्पर्शन और रसना ज्ञानाज्ञानावरण के क्षयोपशम से जो जीव स्पर्श और रस विषयक ज्ञान से युक्त होते हैं उन्हें द्वीन्द्रिय कहते हैं । द्वीपकुमार - १. उरः स्कन्ध - बाह्वप्रहस्तेष्वधिक प्रतिरूपाः श्यामावदाताः सिंहचिह्वा द्वीपकुमाराः । (त. भा. ४ - ११ ) । २. द्वीपकुमारा भूषणनियुक्त सिंहरूपचिह्नराः । ( जीवाजी. मलय. वृ. ११७, पृ. १६१) । ३. द्वीपकुमाराः स्कन्ध-वक्षःस्थल- बाह्वप्रहस्तेष्वधिकशोभाः उत्तप्तहेमप्रभा: । ( संग्रहणी दे. बृ. ३७) । ४. द्वीपक्रीडायोगात् दिविषदोऽपि द्वीपाः । XXX द्वीपाश्च ते कुमाराः द्वीपकुमारा: । (त. वृत्ति श्रुत. ४ - १० ) । १ जो भवनवासी देव कन्धों, बाहुनों के अग्रभागों और हाथों में अधिक सुन्दर, वर्ण से श्याम तथा सिंह के चिह्न से युक्त होते हैं वे द्वीपकुमार कहलाते हैं । ४ जो द्वीपों में क्रीडा किया करते हैं उन्हें द्वीपकुमार कहते हैं । द्वीप - सागरप्रज्ञप्ति - १. दीव - सायरपण्णत्ती वावण्णलक्ख· छत्तीसपदसहस्सेहि ( ५२३६०००) उद्धारपल्लपमाणेण दीव- सायरपमाणं अण्णं पि दीव-सायरंतब्भूदत्थं बहुभेयं वण्णेदि । ( धव. पु. १, पृ. ११० ) ; द्वीप - सागर प्रज्ञप्तो षट्त्रिंशत्सहस्राधिकद्वापञ्चाशच्छतसहस्रपदायां (५२३६००० ) द्वीपसागराणामियत्ता तत्संस्थानं तद्विस्तृतिः तत्रस्थजिनालयाः व्यन्तरावासाः समुद्राणामुदकविशेषाश्च निरूप्यन्ते । (घव. पु. ६, पृ. २०६ ) । २. जा दीव सागरपण्णत्ती सा दीव- सायराणं तत्थट्ठियजोयिस-वण- भवणावासाणं श्रावासं पडि संट्ठिदकट्टिम - जिणभवणाणं च वण्णणं कुणइ । ( जयघ. १, पृ. १३३ ) । ३. षट्त्रिंशत्सहस्रद्विपंचाशल्लक्षपदपरिमाणा प्रसंख्यातद्वीप समुद्रस्वरूपप्ररूपिका द्वीप सागरप्रज्ञप्तिः । (श्रुतभ. टी. ६, पृ. १७४) । द्वीप - सागर प्रज्ञप्ति: श्रसंख्यातद्वीप-सागराणां स्वरूपस्य तत्रस्थितज्योतिर्वान-भावनावासानाम् श्रावासं प्रति विद्यमाना कृत्रिमजिन भवनादीनां च वर्णनं करोति । (गो. जी. म. प्र. व जी. प्र. टी. ३६१) । ५. तियसुण पणवग्गतियलक्खा दीव-जलहिपण्णत्ती । श्रड्ढाइ ( जा ) उघारसायरमिददीव ४. For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy