SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ दम्याभिग्रह) ५५१, जैन-लक्षणावली च्यार्थिकमय बन्ध-मोक्षी ध। द्रव्यानुयोग-दीपः श्रुतविद्यालोक- तद्विषयो द्रव्याथिकः। (स. सि. १.३३) । २. तित्यमातनुते ॥ (रत्नक. ४६) । २. दव्वस्स जोडणुप्रोगो यरवयणसंगहविसेसपत्थारमूलवायरणी। दव्वट्टियो दब्वे दव्वेण दव्वहेऊ वा। दव्वस्स पज्जवेण व जोगो य पज्जयणयो य सेसा वियप्पासि ॥ दव्वट्ठियणयदब्वेण वा जोगो ॥ बहुवयणप्रोऽवि एवं नेपो जो पयई सुद्धा संगहपरूवणाविसयो। (सन्मति. १, वाकहे अणुव उत्तो। दबाणुयोग एसो xxx॥ ३-४)। ३. द्रव्यमस्तीति मतिरस्य द्रव्यभवनमेव (विशेषा. १३९८-९९)। ३. जीवाजीवपरिज्ञानं नातोऽन्ये भावविकाराः, नाप्यभावस्तव्यतिरेकेणाघर्माधर्मावबोधनम् । बन्ध-मोक्षज्ञता चेति फलं नुपलब्धेरिति द्रव्यास्तिक: । xxx अथवा द्रव्यद्रव्यानुयोगतः ॥ (उपासका. ६१६)। ४. प्राभत- मेवार्थोऽस्य, न गुण-कर्मणी, तदवस्थारूपत्वादिति तत्त्वार्थसिद्धान्तादौ यत्र शुद्धाशुद्धजीवादिषड्द्रव्या- द्रव्याथिकः । xxx घथवाऽर्यते गम्यते निष्पादीनां मुख्य वृत्त्या व्याख्यानं क्रियते स द्रव्यानुयोगो द्यत इत्यर्थः कार्यम् । द्रवति गच्छतीति द्रव्यं कारभण्यते । (बृ. द्रव्यसं. टी. ४२, पृ. १६०)। णम् । द्रव्यमेवार्थोऽस्य कारणमेव कार्य नार्थान्तरम्. ५. द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यद्रव्ये द्रव्येषु वा न च कार्य-कारणयोः कश्चिद् रूपभेदः तदुभयमेका. अनुयोगो द्रव्यानुयोगः। (प्राव. नि. मलय. व. कारमेव पर्वांगुलिद्रव्यवदिति द्रव्याथिकः।xxx १२६, पृ. १३०)। ६. जीवाजीवौ बन्ध-मोक्षी अथवा ऽर्थनमर्थः प्रयोजनम्, द्रव्यमेवार्थोऽस्य प्रत्ययापुण्य-पापे च वेदितुम् । द्रव्यागुयोगसमयं समयन्तु भिघानानुप्रवृत्तिलिंगदर्शनस्य निह्नोतुमशक्यत्वादिति महाधियः ॥ (अन. प. ३-१२) । द्रव्याथिकः। (त. वा. १, ३३, १)। ४. द्रवति १ जो श्रुतज्ञान के प्रकाश में जीव-अजीव, पुण्य-पाप- द्रोष्यति प्रदुद्रुवदिति वा द्रव्यम्, तदेवार्थो यस्य स मौर बन्ध-मोक्ष प्रादि तत्त्वों को दीपक के समान द्रव्याथिकः, सोऽभेदाश्रयः। (लघीय. स्वो. पु. ३०, प्रगट करता है उसे दृव्यानुयोग कहते हैं । २ द्रव्य पृ. ६०७) । ५. द्रोष्यत्यदुद्रुवत्तांस्तान् पर्यायानिति का, द्रव्य में, द्रव्य के द्वारा अथवा द्रव्यहेतुक जो द्रव्यम्, द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्याथिकः । मनुयोग होता है उसका नाम द्रव्यानयोग है। (धव. पु. १, पृ. ८३); द्रव्यमेवार्थः प्रयोजनइसके अतिरिक्त द्रव्य का पर्याय के साय अथवा मस्येति द्रव्याथिकः। (घव. पु. ६, प. १७०)। द्रव्य का द्रव्य के ही साय जो योग (सम्बन्ध) होता ६. द्रव्यमर्थः प्रयोजनमस्येति द्रव्याथिकः। तदभव. है उसे भी द्रव्यानुयोग कहा जाता है। इसी प्रकार लक्षणसामाग्येनाभिन्नं सादृश्यलक्षणसामान्येन भिन्नबहुवचन (द्रव्यों का व द्रव्यों में इत्यादि) से भी मभिन्नं च वस्त्वभ्युपगच्छन् द्रव्याथिक इति । (जयजानना चाहिए। ष. १, पृ. २१६)। ७. पज्जयगउणं किच्चा द्रव्याभिग्रह - लेवडमलेवर्ड वा अमुगं दव्वं च दव्वं पि य जो हु गिहए लोए। सो दवस्थिय प्रज्ज भिच्छामि । प्रमुगेण व दवेणं अह दव्वाभि- भणिनो xxx॥ (ल. न.च. १७; द्रव्यस्व. ग्गहो नाम । (बहत्क. १६४८)। १९०)। ८. अनुप्रवृत्तिः सामान्यं द्रव्यं चैकार्थवालेपकृत (लेपमिश्रित जगारी प्रादि) या लेप से चकाः । नयस्तद्विषयो यः स्याज्ज्ञेयो द्रव्याथिको हि रहित (बाल व चना मादि) भोज्य वस्तु को, सः॥ (त. सा. १-३९)। ६. जो साहदि सामण्णं अथवा अमुक (मंडक प्रादि) वस्तु को मैं माज प्रविणाभूदं विसेसरूवेहिं । णाणाजुत्तिबलादो दव्वग्रहण करूंगा, अथवा प्रमुक द्रव्य-जैसे कलछी या त्थो सो णमो होदि ॥ (कातिके. २६६)। चम्मच आदि-के द्वारा दिये गये भोज्य पदार्थ १०. द्रव्यमेवार्थों विषयो यस्यास्ति स द्रव्याथिकः । को ही मैं प्राज ग्रहण करूंगा; इस प्रकार के नियम- (प्र. क. मा. ६-७४, पृ. ६७६)। ११. द्रव्यमेवार्थः विशेष का नाम द्रव्याभिग्रह है। प्रयोजनमस्येति द्रव्याथिकः। (नि. सा. वृ. १६)। द्रव्याथिकनय-१. द्रव्यमथं प्रयोजनमस्येत्यसो १२. द्रवति द्रोष्यति अदुद्रवत् तांस्तान् पर्यायानितिद्रव्याथिकः । (स. सि. १-६; धव. पु. ६, पृ. द्रभ्यम्, तदेवार्थः, सोऽस्ति यस्य विषयत्वेन स द्रव्याथि१७०); द्रव्यं सामान्यमुत्सर्गः अनुवृत्तिरित्यर्थः, कः। (रत्नाकरा. ७-५, पृ. १२५)। १३. द्रव्यं सामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy