SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ चतुर्थ मूलगुण] ४३२, जैन-लक्षणावली [चतुर्विंशतिस्तव न्येन त्रेघा मतमिदमनृतं तुरीयं तु ॥ (पु. सि. १५)। ५. चतुर्मुखं मुकुटबद्धैः क्रियमाणा पूजा, सैव महागहित, सावद्य और अप्रिय वचनों के बोलने को महः । (कातिके. टी. ३६१) । असत्य कहते हैं । यह असत्य का चौथा भेद है। मुकुटबद्ध राजाओं के द्वारा जो जिनपूजा की चतुर्थ मूलगुरण-दिव्वादिमेहुणस्स य विवज्जणं जाती है उसे चतुर्मुखमह कहते हैं। २ प्राणी मात्र के सव्वहा चउत्थो उ । (धर्मसं. हरि. ८६०)। प्रति कल्याणकारक होने से उसी को सर्वतोभद्र और देवी प्रादि (मानुषी आदि) के साथ मैथुनकम का अष्टाह्निक पूजन से बड़ी होने के कारण महामह भी सर्वथा परित्याग कर देना, यह साधु का चौथा कहते हैं। मूल गुण है। चतविशतिस्तव-१. उसहादिजिणवराणं णामचतुर्थी प्रतिमा-चतुरो मासांश्चतुष्पव्या पूर्वप्रति- णिरुत्ति गुणाणुकित्ति च । काऊण अच्चिदूण य मानुष्ठानसहिताऽखण्डितपोषधं पालयतीति चतुर्थी। तिसुद्धिपणमो थवो णेप्रो ॥ (मूला. १-२४) । (योगशा. स्वो. विव. ३-१४८) । २. चतुर्विंशतिस्तवः तीर्थकराणामनुकीर्तनम् । (त. चार मास पर्यन्त चारों पर्यों में पूर्व प्रतिमानों के वा. ६, २४, ११)। ३. चविशतीनां तीर्थकृतामअनष्ठान के साथ प्रखण्ड पौषधव्रत का पालन प्यन्येषां च स्तवाभिधायी चविंशतिस्तवः । (त. भा. करना, यह श्रावक की ग्यारह प्रतिमाओं में चौथी हरि. व. १-२०)। ४. चउवीसत्थो चउवीसण्हं प्रतिमा है। तित्थयराणं वंदणविहाणं तण्णाम-संठाणुस्सेह-पंचचतर्दशपूर्वित्व-१. सयलागमपारगया सुदकेवलि- महाकल्लाण चोत्तीसअइसयसरूवं तित्थयरवंदणाए णामसुप्पसिद्धा जे । एदाण बुद्धिरिद्धी चोद्दसपुचि सहलत्तं च वण्णेदि। (धव. पु. १, पृ. ६६); त्ति णामेण ।। (ति. प. ४-१००१)। २. सम्पूर्ण- चदुवीसत्थो उसहादिजिणिदाणं तच्चेइय-चेइयश्रुतकेवलिता चतुर्दशपूर्वित्वम् । (त. वा. ३, ३६, हराणं च कट्टिमाकट्टिमाणं दव्व खेत्त-काल-भावपमा३)। ३. सयलसुदणाणधारिणो चोदसपुग्विणो। गादिवण्णणं कुणदि । (धव. पु. ६, पृ. १८८)। (धव. पु. ६, पृ. ७०)। ५. चउवीसतित्थ यरविसयदण्णये णिराकरिय च उ१ सम्पूर्ण श्रुत-चौदह पूर्वो-के पारगामी होकर वीसं पि तित्थय राणं थवणविहाणं णाम-टूवणा-दव्व. जो श्रुतकेवलो के नाम से प्रसिद्ध हैं, उनकी बुद्धि भाव-भेएण भिण्णं तप्तं च च उवीसत्थरो परूऋद्धि को चतर्दशपवित्व कहते हैं। वेदि । (जयध. १, पृ. १०८)। ६. साबद्ययोगचतुर्मुख - चतुर्मुखं यस्माच्चतसृष्वपि दिक्ष विरहं सामायिकमेकभावगं चित्तम् । गुणकीर्तिस्तीपन्थानो निस्सरन्ति । (जीवाजी. मलय. वृ. ३, २, र्थकृतां चतुरादेविंशतिस्त वकः ॥ (ह. पु. ३४, १४२, पृ. २५८)। १४३)। ७. चतुर्विशतोनां पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थ कृतां वर्ण्यते स चतूविशचतुर्मुख या चौराहा कहते हैं। तिस्तवः । (त. भा. सिद्ध. वृ. १-२०)। ८. चतुर्विचतुर्मुखमह-१. चतुर्मुख मुकुटबद्धः क्रियमाणा शतिस्तवस्तीर्थकरपुण्यगुणानुकीर्तनमिति । (चा. पूजा, सैव महामहः सर्वतोभद्रः। (चा. सा. पृ. २१)। सा. पृ. २६)। ६. वृषभादीनां चतुस्त्रिशदतिशयप्रा२. भक्त्या मुकुटबद्धर्या जिनपूजा विधीयते । तदाख्या सर्वतोभद्र-चतुर्मुख-महामहाः ॥ (सा. घ. २, (श्रुतभ. टी. २४, पृ. १७६)। १०. चतुर्विशते२७); तत्र सर्वत्र प्राणिवृन्दे कल्याणकरणात् सर्व- स्तीर्थकराणां नामोत्कीर्तनपूर्वकं स्तवो गुणकीर्तनम्, तोभद्रः, चतुर्मुखमण्डपे विधीयमानत्वाच्च तस्य च कायोत्सर्गे मनसाऽनृध्यानं शेषकाल व्यक्तअष्टाह्निकापेक्षया गुरुत्वान्महामहः। (सा. ध. स्वो. वर्णपाठः। (योगशा. स्वो. विव. ३-१३०)। ११. टी. २-२७)। ३. पूजा मुकुटबद्ध र्या क्रियते सा तत्तत्कालसम्बन्धिनां चतुर्विशतेस्तीर्थ कराणां नामचतुर्मुखः ।। (धर्मसं. श्रा. ९-३०)। ४. नपर्म कुट- स्थापना-द्रव्य-भावानाश्रित्य पञ्चमहाकल्याण-चतुबद्धाद्यैः सन्मण्डपे चतुर्मुखे । विधीयते महापूजा स स्त्रिशदतिशयाष्टप्रातिहार्य-परमौदारिकदिव्यदेह-समस्याच्चतुर्मुखो महः ॥ (भावसं. वाम. ५५६)। वसरणसभा-धर्मोपदेशनादि-तीर्थकरत्वमहिमस्तुतिश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy