SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चक्षुर्दर्शन] ४३०, जन-लक्षणावलो चिंक्रमण विकलं सामान्येनावबुध्यते तच्चक्षुर्दर्शनम् । (पंचा. जो प्रावरण करता है उसे चक्षुर्दर्शनावरण कहते हैं। का. अमृत वृ. ४२) । ५. आत्मा हि जगत्त्रय-काल- चक्षुर्दर्शनावरणीय - देखो चक्षुदैर्शनावरण । त्रयवर्तिसमस्तसामान्यग्राहकसकलविमलकेवलदर्शन- एतद् (चक्षुर्दर्शनम् ) पावृणोतीति चक्षुर्दर्शनावरणी. स्वभावस्तावत् पश्चादनादिकर्मबन्धाधीनः सन् चक्षु- यम् । (धव. पु. ६, पृ. ३३); तस्स (चक्खुदंसदर्शनावरणक्षयोपशमाद् बहिरङ्गद्रव्येन्द्रियालम्बना- णस्स) प्रावारयं कम्म चक्खुदंसणावरणीयं । (धव. च्च मूर्तसत्तासमान्यं निर्विकल्पं संव्यवहारेण प्रत्यक्ष- पु. १३, पृ. २५५)। मपि निश्चयेन परोक्षरूपेण कदेशेन यत्पश्यति तच्च- चक्षुर्दर्शन के प्रावारक कर्म का वाम चक्षुर्दर्शनावरक्षुर्दर्शनम् । (बृ. द्रव्यसं. टी. ४)। ६. चक्षु- णीय है। आनोत्पादकप्रयत्नानुविद्धगुणीभूतविशेषसामान्यालो- चक्षुर्दर्शनोपयोग-१. तत्र (चक्षुर्दर्शनम् ) चक्षुर्दचनं चक्षुर्दर्शनं रूपदर्शनक्षम । (मूला. व. १२, र्शनावरणीयकर्मक्षयोपशमतः अवबोधव्यापृतिमात्र१८८)। ७. चक्षुर्दर्शनावरणक्षयोपशमे सति बहि- सारं सूक्ष्मजिज्ञासारूप मवग्रहप्राग्जन्ममतिज्ञानावर रङ्गचक्षुर्द्रव्येन्द्रियावलम्बनेन यन्मूतं वस्तु निर्वि- णक्षयोपशमसम्भूतं सायान्यमात्र ग्राह्यवग्रहव्यंग्यं स्ककल्पसत्तावलोकेन पश्यति तच्चक्षुदर्शनम् । (पंचा. धावारोपयोगवत् । (त. भा. हरि. व. २-५)। का. जय. वृ. ४२) । ८. चक्षुषा सामान्यग्राही बोध- २. पश्यत्यनेनात्मेति चक्षुः, सर्वमेवेन्द्रियमात्मनः साश्चक्षुर्दर्शनम् । (कर्मस्त. गो. वृ. १०, पृ. १५)। मान्य-विशेषावबोधस्वभावस्य करणद्वारं, तद्द्वारकं च ६. रूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम् । (जीवाजी. सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षदर्शनम । मलय. व. १३. प्र.१८)। १०. चक्षषा चक्षरिन्द्रि- (त. भा. हरि.व सिद्ध.व.८.८)। ३. चक्षदर्शनोपयोग येण दर्शनं रूपसामान्य ग्रहणं च चक्षुर्दर्शनम् । इति चक्षुरालोचनाकारपरिणाम आत्मनस्तादात्म(प्रज्ञाप, मलय. व. ३१२, पृ. ५२७)। कत्वं तद्रूपता । (त. भा. सिद्ध. व. २-६)। १ नेत्रों को जो दिखता है-चाक्षुष ज्ञान के पूर्व में १ चक्षु इन्द्रिय के द्वारा आत्मपरिणतिरूप जो सामा. ही जो चाक्षुष ज्ञानको उत्पत्ति में निभित्तभूत अपनी न्य मात्र की उपलब्धि होती है उसका नाम चक्षुसामान्य स्वसंवेदन रूप शक्ति का अनुभव होता दर्शन है। है-उसे चक्षुर्दर्शन कहते हैं । २ चक्षु-इन्द्रियावरण चक्षुनिरोधव्रत-१. सच्चित्ताचित्ताणं किरियाके क्षयोपशम और द्रव्येन्द्रिय के अनुपात में जो संठाणवण्णभेएसु । रागादिसंगहरणं चक्खुणिरोहो तत्परिणामवान्-चक्षुर्दर्शन गुण परिणामयुक्त-- हवे मुणिणो ॥ (मूला. १-१७)। २. चेतनेतरप्रात्मा के जो सामान्य का ग्रहण होता है उसे चक्षु- वस्तूनां हर्षामर्षकरक्रिया। वर्ण-संस्थानभेदेष चक्ष:दर्शन कहते हैं। रोधोऽविकारधीः ।। (प्राचा. सा. १-२८)। चक्षर्दर्शनावरण-१. नयनं लोचनं चक्षुरिति १चेतन व अचेतन पदार्थों की क्रिया (नत्य-गीतादि), पर्यायाः, ततश्च नयनदर्शनावरणं चक्षुर्दर्शनावरणं प्राकार और वर्णभेद के विषय में राग-द्वेष रूप वेति चक्षुःसामान्योपयोगावरणमित्यर्थः । (श्रा. प्र. प्रासक्ति को दूर करना-उसे न उत्प न होने देना, टो. १४)। २. नयनाभ्यां दर्शनं नयनदर्शनम्, यह मुनि का चक्षुनिरोधव्रत-चक्षु-इन्द्रिय के विजय यस्यावरणं नयनदर्शनावरणम् । (पंचसं. स्वो. व. स्वरूप मूलगुण है। ३-४, पृ. १०६)। ३. xxx चक्खू पावरइ चक्षुःस्पर्श-चक्षुषा स्पृश्यते गृह्यमाणतया युज्यत चक्खप्रावरणं । (कर्मवि. ग. २५)। ४. चक्षुषा इति चक्षुःस्पर्श स्थूलपरिणतिमत्पुद्गलद्रव्यम् । सामान्यग्राही बोघश्चक्षुर्दर्शनम्, तस्यावरणं चक्षुर्दर्श- (उत्तरा. नि. व. १८६, पृ. १६६)। नावरणम् । (कर्मस्त. गो. वृ. १०, पृ. १५)। चक्षु के द्वारा ग्रहण किये जाने के योग्य स्थल ५. नयनं चक्षुस्तद्दर्शनावरणं चक्षुर्दर्शनावरणम्, परिणाम वाले पुद्गल द्रव्य को चक्षःस्पर्श कहते हैं। चक्षनिमित्तसामान्योपयोगावरणमित्यर्थः। (धर्मसं. चक्रमण-१. इतस्तो गमनम्। (भ. प्रा. विजयो. मलय. वृ. ६११, पृ. २२९)। ६४६)। २. चंक्रमणं इतस्तो परिचरणम् । (भ. प्रा. १ चक्षु इन्द्रिय से होने वाले सामान्य उपयोग का मला. ६४६) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy