SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ गुणधारणा] ४१३, जैन-लक्षणावली [गुणश्रेणि कारणं यस्यावविज्ञानस्व तद् गुणप्रत्ययकम् । (धव. युक्त गुणवान् के वन्दना व नमस्कारादिरूप आदरपु. १३, पृ. २६१) । २. गुणप्रत्ययं तु सम्यग्दर्शन- सत्कार को गुणवत्प्रतिपत्ति कहते हैं । यह वन्दना गुणनिमित्तमसंयतसम्यग्दृष्टः, संयमासंयमगुणहेतुकं अध्ययन (अावश्यक) का अर्थाधिकार है। संयतासंयतस्य, संयमगुणनिबन्धनं संयतस्य; सत्य- गुरगवत-१. दिग्वतमनर्थदण्डवत च भोगोपभोगतरंगहेती बहिरंगस्य गुणप्रत्ययस्य भावे भावात् । परिमाणम् । अनुबृहणाद् गुणानामाख्यान्ति गुणव(प्रमाणप. पृ. ६६)। तान्यार्याः ।। (रत्नक. ३-२१)। २. अणुव्रताना१ सम्यक्त्व से अधिष्ठित अणुव्रत और महाव्रत रूप मेवोत्तरगुणभूतानि व्रतानि गुणव्रतानि दिव्रतगण जिस अवधिज्ञान के कारण हैं वह गुणप्रत्यय भोगोपभोगपरिमाणकरणानर्थदण्डविरतिलक्षणानि. अवधिज्ञान कहलाता है। एतानि च भवन्ति त्रीण्येव । (श्रा. प्र. टी. गुरगधारणा- अपगतव्रतातिचारेतरोपचितकर्मवि- ६) । ३. भोगोपभोगसहारोऽनर्थदण्डव्रतान्वितः । शरणार्थमनशनादिगुणसंधारणा प्रत्याख्यानस्य । गुणानुबृहणाद् ज्ञेयो दिग्वतेन गुणवतम् ॥ (क्षत्रच. (प्राव. नि. हरि. वृ. ७६, पृ. ५३)। ७-२४)। ४. उत्तरगुणरूपं व्रतं गुणव्रतम्, गुणाय विनष्ट हए व्रतातिचारों से भिन्न अन्य अतिचारों के चोपकाराय अणुव्रतानां व्रतं गणव्रतम् । (योग. द्वारा संचित कर्म को दूर करने के लिए अनशनादि शा. स्वो. विव. ३-१) । ५. दिग्देशान गुणों को धारण करना, इसका नाम गुणधारणा दण्डे भ्यो विरतिस्तु गुणवतम् । भोगोपभोगसंख्यानं है। यह प्रत्याख्यान नामक छठे आवश्यक का अर्था- केचिदाहुगुणवतम् ।। (जीव. च. ७-१७) । ६. धिकार है। गुणार्थमणुव्रतानामुपकारार्थं व्रतं गुणवतम् । (सा. गुगपुरुष-तथा गुणा: व्यायाम-विक्रम-धैर्य-सत्त्वा- ध. स्वो. टी. ४-४)। ७. यद्गुणायोपकारायाणदिकास्तत्प्रधानः पुरुषो गुणपुरुषः। (सूत्रकृ. नि. व्रतानां ब्रतानि तत् । गुणव्रतानि xxx॥ शी. व. ४, १, ५७) । (सा. घ. ५-१)। ८. गुणाय चोपकारायाsहिंसादीव्यायाम, विक्रम, धैर्य और सत्त्व आदि गुणों से नां व्रतानि तत् । गुणव्रतानि xxx ॥ (धर्मयुक्त पुरुष को गुणपुरुष कहते हैं।। सं. श्रा.७-२) । गुणप्रमाण-१. गुणनं गुणः, स एव प्रमाणहेतु- १. अणुव्रतों के उपकारक होने से दिग्वत, अनर्थत्वाद् द्रव्यप्रमाणात्मकत्वाच्च प्रमाणं प्रभीयते गुण- दण्डव्रत और भोगोपभोगपरिमाणवत को गुणवत ईव्यमिति । (अनुयो. हरि. वृ. पृ. ६६) । २. गुणो कहा जाता है। ज्ञानादिः, स एव प्रमाणं गुणप्रमाणम्, प्रमीयते च गुणश्रेणि-१.गुणो गुणगारो, तस्स सेढी अोली गणद्रव्यम्, गणाश्च गुणरूपतया प्रमीयन्ते ऽतः प्रमा- पंती गुणसेडी णाम । (धव. पु. १२, पृ.८०)। णता । (अनुयो. मल. हेम. व. पृ. २१०)। २. गुणश्रेणी चैवं-सामान्यतः किल कर्म बह्वल्प१ प्रमाण के हेतु और द्रव्यप्रमाणस्वरूप होने के मल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा त कारण गुणों को गणप्रमाण कहा जाता है। परिणामविशेषात् तत्र तथैव रचिते कालान्तरवेद्यगरणवत्त्व-क्रोधादिमत्वात् गुणवत्त्वं ज्ञानाद्यात्मक- मल्पं बहु बहुतरं बहुतमं चेत्येवं शीघ्रतरक्षपणाय स्वाद् वा, परमाण्वादावपि गुणवत्त्वमेकवर्णादित्वात् रचयति तदा सा गुणश्रेणीत्युच्यते। (औपपा. अभय. समानम् । (त. भा. सिद्ध.व.२-७)। वृ.सू. ४३, पृ. ११३)। ३. उपरितनस्थितेविशद्धिजीव द्रव्य के ज्ञानादिगुणों से और पुद्गल के वर्णादि वशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तमहतगणों से युक्त होने के कारण उनके गुणवत्त्व है। प्रमाणमुदयक्षयादुपरि क्षिप्रत रक्षपणाय प्रतिक्षणमगणवत्प्रतिपत्ति--गुणा ज्ञानादयः मूलोत्तराख्या संख्येयगुणवृद्ध्या विरचनं गुणश्रेणिरित्युच्यते । वा, तेऽस्य विद्यन्ते इति गुणवान्, तस्य गुणवतः । (कर्मस्त. गो. वृ. २, पृ. ४)। प्रतिपत्तिर्वन्दनाध्ययनस्य । (प्राव. नि. हरि. वृ. ३ परिणामों की विशुद्धि की वृद्धि से अपवर्तना ७६, पृ. ५३)। करण के द्वारा उपरितन स्थिति से हीन करके ज्ञानादि गणों अथवा मुलगुणों या उत्तरगुणों से अन्तमूहूर्त काल तक प्रतिसभय उत्तरोत्तर असंख्यात ताहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016022
Book TitleJain Lakshanavali Part 2
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages452
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy