SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ औदारिकशरीर] _३०७, जैन-लक्षणावली [ौदारिकशरीरनाम बृहत्, स्थूरद्रव्यमित्यर्थः, तन्निवृत्तमौदारिकम् ; प्रौ- पेक्षया । उदारं सर्वतस्तुङ्गमिति चौदारिकं भवेत् दारिकशरीरनामकर्मोदयनिष्पन्नं वौदारिकम् । (त. (लोकप्र. ३-६६)। १६. प्रौदारिकनामकर्मोदयभा. हरि. वृ. २-३७)। ५. प्रसारस्थूलवर्गणानि- निमित्तम् प्रौदारिकम्, चक्षुरादिग्रहणोचितं स्थूलं पितमौदारिकशरीरम् । (त. भा. हरि. व सिद्ध. शरीरम् औदारिकशरीरमित्युच्यते । उदारं स्थूलवृ.८-१२)। ६. तत्थ ताव उदारं उरालं उरलं मिति पर्यायः, उदारे भवं वा औदारिकम्, उदारं उरालियं वा उदारियं, तित्थगर-गणधरसरीराइं स्थूलं प्रयोजनमस्येति वा औदारिकम् । (त. वृत्ति पडुच्च उदारम्, उदारं नाम प्रधानं, उरालं नाम श्रुत. २-३६)। २०. औदारिककायः प्रौदारिकशरीरविस्तरालं विशालं ति वा जं भणितं होति, xx नामकर्मोदयसम्पादितः औदारिकशरीराकारः स्थूल X उरलं नाम स्वल्पप्रदेशोपचितत्वात् बृहत्वाच्च पुद्गलस्कन्धपरिणामः । (गो. जी. म.प्र. व जी. प्र. भिण्डवत, उरालं नाम मांसास्थिस्नाय्वाद्यवयवबद्ध- टी. २३०)। त्वात् । (अनुयो. हरि. वृ. पृ. ८७) । ७. पुरुमहदु- १ उदार का अर्थ स्थूल होता है, उदार में जो होता दारुराल एयट्ठो संविजाण तम्हि भवं । अोरलियं है अथवा जिसका प्रयोजन उदार या स्थूल है वह तमुच्चइ अोरालियकायजोगो सो॥ (प्रा. पंचसं. औदारिकशरीर कहलाता है। ४ उदार का अर्थ १-६३; गो. जी. २३०)। ८. उदारैः पुद्गलैनि- स्थूल द्रव्य होता है, उस स्थूल द्रव्य से जो शरीर वृत्तमौदारिकम् । (प्राव. नि. हरि. व. १४३४, पृ. निर्मित होता है उसे औदारिक शरीर कहते हैं। ७६७)। ६. खुद्दाभवग्गहणप्पहडि जाव तिण्णि अथवा प्रौदारिकशरीरनामकर्म के उदय से पलिदोवमसंचिदपदेसकलायो ओरालियसरीरं णाम। होने वाले शरीर को औदारिकशरीर जानना (धव. पु. १४, पृ. ७८)। १०. उरालैः पुद्गलैंनि- चाहिए। वत्तमौदारिकम, उदारनिवत्तमौदारिकं च । (पंचसं. औदारिकशरीरनाम-१. तत्प्रायोग्य- (प्रौदास्वो. वृ. १-४, पृ. ३)। ११. उदारं स्थूलं प्रयो- रिकशरीरप्रायोग्य-)पुद्गलग्रहणकारणं यत् कर्म तदोजनमस्येत्यौदारिकम्, उदारे भवमिति वा । (त. दारिकशरीरनामोच्यते । (त. भा. हरि. व सिद्ध. श्लो. २-३६)। १२. उदारं बृहदसारं यद् द्रव्यं वृ. ८-१२) । २. जस्स कम्मस्स उदएण आहारतन्निर्वृत्तमौदारिकमसारस्थलद्रव्यवर्गणासमारब्धमौ- वग्गणाए पोग्गलक्खंधा जीवेणोगाहदेसटिदा रसदारिकप्रायोग्यपुद्गलग्रहणकारणपूदगल विपाक्यौदा- रुहिर-मांस-मेददि-मज्ज - सुक्कसहावोरालियसरीरिक शरीरनामकर्मोदयनिष्पन्नम। (त. भा. सिद्ध. रसरूवेण परिणमंति तस्स ओरालियसरीरमिदि व. २-३७)। १३. उदारे यो भवः स्थूले यस्योदारं सण्णा । (धव. पु. ६, पृ. ६६)। ३. यस्य कर्मण प्रयोजनम् । प्रौदारिकोऽस्त्यसौ कायः xxx॥ उदयादौदारिकवर्गणापुद्गलान् गृहीत्वा प्रौदारिक(पंचसं. अमित. १-१७२) । १४. औदारिकवर्गणा- शरीरत्वेन परिणमयति तदौदारिकशरीरनाम । पुद्गलः जातं औदारिकशरीरम् । (कर्मस्तव गो. (प्रव. सारो. वृ. १२६३; कर्मस्तव गो. वृ. ६-१०, वृ. ६-१०, पृ. ८४)। १५. उदारं प्रधानं यद्वा पृ. ८५, शनक. मल. हेम. वृ. ३७-३८, पृ. ४८) । उदारं बृहत्प्रधानम्, उदारमेवौदारिकम् । (जीवाजी. ४. यदुदयवशादौदारिकशरीरप्रायोग्यान् पुद्गलामलय. व. १-१३)। १६, उदारं प्रधानम, प्राधान्यं नादाय प्रौदारिकशरीररूपतया परिणमयति परितीर्थकर-गणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानत्तर- णमय्य च जीवप्रदेश सहान्योऽन्यागमरूपतया सम्बशरीरस्याप्यनन्त गुणहीनत्वात् । यद्वा उदार साति- न्धयति तदौदारिक शरीरनाम । (षष्ठ कर्म. मलय. रेकयोजनसहस्रमानत्वात्, शेषशरीरापेक्षया वृहत्प्र- वृ.६; प्रज्ञाप. मलय. वृ. २३-२६३, पृ. ४६८%; माणम् बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहज- पंचसं. मलय. वृ. ३-६, प. ११४; कर्मप्र. यशो. टी. शरीरापेक्षया दृष्ट व्या। xxx उदारमेव प्रौदा-१, पृ. ४) । ५. यदुदयादाहारवर्गणागतपुद्गलस्कन्धा रिकम् । (प्रज्ञाप. मलय. व. २१-२६७, पृ. ४०६)। जीवगृहीता रस-रुधिर-मासास्थि मज्जा-शस्वभावो१७. स्थूलपुद्गलोपचित मूत्यौदारिकम् । (संग्रहणी दारिकशरीरं भवन्ति तदौदारिक शरीरनाम । (मूला. दे. वृ. २७२)। १८, उदारैः पुद्गलतिं जिनदेहाद्य- व. १२-१९३)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy