SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ऋजुसूत्र २८६, जैन-लक्षणावली [ऋजुसूत्र पर्यायः प्रधानंxxx। (लघीय. ४३); भेदं प्रा- ऋजु सममकुटिलं सूत्रयति, ऋजु वा श्रुतम् पागमो. धान्यतोऽन्विच्छन् ऋजुसूत्रनयो मतः । (लघीय. ऽस्येति सूत्रपातनवद्वा ऋजुसूत्रः, यस्मादतीतानागत७१)। ६. अक्रमं स च भेदानां ऋजुसूत्रो विधार- वपरित्यागेन वर्तमानपदवीमनुधावति, अतः साम्प्रयन् । कार्यकारणसन्तानसमुदायविकल्पतः । (प्रमा- तकालावरुद्धपदार्थत्वात् ऋजुसूत्रः । (त. भा. सिद्ध. णसं. ८, ८१-८२)। ७. तत्र ऋजु-वर्तमानम- वृ.१-३४; ज्ञानसार दे. वृ. १६ ३); सतां विद्यमानानां तीतानागत-बक्रपरित्यागात् वस्त्वखिलम् ऋज, तत्सू- न खपुष्पादीनामसताम, तेषामपि साम्प्रतानाम् वर्तत्रयति गमयतीति ऋजुसूत्रः । यद्वा ऋजु वनविपर्या- मानानामिति यावत्,अर्थानां घट-पटादीनाम् अभिधानं दभिमुखम्, श्रुतं तु ज्ञानम्, ततश्चाभिमुखं ज्ञानमस्येति शब्दः परिज्ञानं अवबोधो विज्ञानमिति यावत्, अभिऋजश्रतः, शेषज्ञानानभ्युपगमात् । अयं हि नयः वर्त- धानं च परिज्ञानं चाभिधानपरिज्ञानं यत् स भवति मानं स्वलिंग-वचन-नामादिभिन्नमप्येक वस्तु प्रति- ऋजुसूत्रः । एतदुक्तं भवति–तानेव व्यवहारनयाभिपद्यते, शेषमवस्त्विति । (प्राव. नि. हरि. वृ. ७५७, मतान् विशेषानाश्रयन् विद्यमानान् वर्तमानक्षण प. २८४; प्रनयो. हरि. व.प. १२४.२५)। ८. ऋज वर्तिनोऽभ्युपगच्छन्नभिधानमपि वर्तमानमेवाभ्युपैति वर्तमानसमयाभ्युपगमादतीतानागतयोविनष्टानुत्पन्न- -नातीतानागते, तेनानभिधीयमानत्वात् कस्यचिदत्वेनाकुटिलं सूत्रयति ऋजुसूत्रः । (अनुयी. हरि. वृ. र्थस्य, तथा परिज्ञानमपि वर्तमान (ज्ञा. सा. वृत्तिपृ. १०५)। ६. ऋजु सममकुटिलं सूत्रयतीति ऋजु- परिज्ञानं न्यपवर्तमान-)मेवाश्रयति-नातीतमागामि सूत्रः । (त. भा. हरि. वृ. १-३४); साम्प्रतविषय- वा, तत्स्वभावानवधारणात् । अतो वस्त्वभिधानं ग्राहक वर्तमानज्ञेयपरिच्छेदकम् ऋजसुत्रनयं प्रक्रा- विज्ञानं चात्मीयं वर्तमान मेवान्विच्छन्नध्यवसायः स न्तमेव समासतः संक्षेपेण जानीयात् । (त. भा. हरि. ऋजुसूत्र इति । (त. भा. सिद्ध. वृ. १-३५; व. १-३५)। १०. अपूर्वास्त्रिकालविषयानतिशष्य ज्ञानसार. व. १६-३, पृ.६०)। १७. ऋजसूत्रः वर्तमानकालविषयमादत्ते यः स ऋजुसूत्रः। कोऽत्र- कुटिलातीतानागतपरिहारेण वर्तमानक्षणावछिन्नवर्तमानकालः ? प्रारम्भात् प्रभृत्या उपरमादेष वस्तुसत्तामात्रमृजें सूत्रयति, अन्यतो व्यवच्छिनत्ति । वर्तमानकालः । (धव. पु. ६, पृ. १७२); उजुसुदो (त. भा. सिद्ध. वृ. ५-३१,पृ.४०२)। १८. ऋजुसूत्रः दुविहो सुद्धो असुद्धो चेति । तत्थ सुद्धो विसईकय- स विज्ञेयो येन पर्यायमात्रकम् । वर्तमानकसमयप्रत्थपज्जागो पडिक्खणं विवट्टमाणासेसत्थो अप्पणो विषयं परिगृह्यते ।। (त. सा. १-७)। १६. ऋजु विषयादो प्रोसारिदसारिच्छ-तब्भावलक्खणसामण्णो। प्राञ्जलं सूत्रयतीति ऋजुसूत्रः। (मालाप. पृ. Xxx तत्थ जो सो असुद्धो उजुसुदणमो सो १४६) । २०. जो एयसमयवट्टी गेण्हइ दव्वे धुवत्तचक्खुपासियवेंजणपज्जयविसओ। (धव. पु. ६, पृ पज्जानो। सो रिउसुत्तो सुहुमो सव्वं पि सदं जहा २४४)। ११. ऋजु प्रगुणं सूत्रयति सूचयतीति ऋजु- (बृ. न.-सुहुँमो सव्वं सद्द जहा) खणियं ।। मणुसूत्रः । (जयप. पु. १, पृ. २२३)। १२. वक्र भूतं वाइयपज्जारो मणुसुत्ति सगढ़िदीसु वट्टतो। जो भविष्यन्तं त्यक्त्वर्जुसूत्रपातवत् । वर्तमानार्थपर्यायं भणइ तावकालं सो थूलो होइ रिउसुत्तो॥ (ल. न. सूत्रयन्नृजुसूत्रकः ॥ (ह. पु. ५८-४६)। १३. ऋजु- च. ३८-३९; बृ. न. च. २११-१२) । २१. सर्वस्य सूत्रं क्षणध्वंसि वस्तु तत्सूत्रयेदृजु । प्राधान्येन गुणी- सर्वतो भेदं प्राधान्यतोऽन्विच्छन् ऋजु प्राञ्जलं भावाद् द्रव्यस्यानर्पणात्सतः । (त. श्लो. १, ३३, वर्तमानसमयमात्रं सूत्रयति प्ररूपयतीति ऋजुसूत्रो ६१)। १४. ऋजु प्रगुणम्, तच्च विनष्टानुत्पन्नतया- नयो मतः । (न्यायकु. ६-७१) । २२. देश-काला. ऽतीतानागतवपरित्यागेन वर्तमानकालक्षण भावि न्तरसम्बद्धस्वभावरहितं वस्तुतत्त्वं साम्प्रतिकम् एकयद्वस्तु, तत्सूत्रयति प्रतिपादवल्याश्रयतीति ऋजुसूत्रः। स्वभावं अकुटिलं ऋजु सूत्रयतीति ऋजुसूत्रः। (सूत्रकृ. वृ. २,७, ८१,पृ.१८८)। १५. जो वट्टमाण- (सन्मति. अभय. वृ. ३, पृ. ३११); क्षणिकविज्ञकाले अत्थपज्जायपरिणदं अत्थं । संत साहदि सव्वं तं प्तिमात्रावलम्बी शुद्धपर्यायास्ति (स्तिक) भेद: ऋजुपि णयं रिजुणयं जाण ॥ (कातिके. २७४) । १६. सूत्रः। (सन्मति. अभय. व. ५, पृ. ३६६) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy