SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ उपपाद] २७२, जैन-लक्षणावली [उपबृहण १जिस जन्म का कारण उपपात क्षेत्र मात्र होता यत्स्थानं निवासभूमिलक्षणं ग्रामनगरादि । (धर्मबि. है उसे उपपात जन्म कहते हैं। यह जन्म प्रच्छद पट मु.व. १-१६)। (वस्त्रविशेष) के ऊपर और देवदूष्य के नीचे वैक्रि- स्वचक्र या परचक्र के प्राक्रमण से या दुर्भिक्ष, मारी यिक शरीर के योग्य द्रव्य के ग्रहण से होता है। ईति और जनविरोध प्रादि से प्रशान्त स्थान को उपप्लुत स्थान कहते हैं। उपपाद-१. उपेत्य पद्यतेऽस्मिन्निति उपपादः । उपबहरा--देखो उपगृहन । १. उत्तमक्षमादिभाव(स. सि. २-३१, त. श्लो. २-३१)। २. उपेत्य नयाऽत्मनो धर्मपरिवृद्धिकरणमुपबृहणम् । (त. वा. पद्यतेऽस्मिन्नित्यपपादः ॥ देव-नारकोत्पत्तिस्थानविशेषसंज्ञा। (त. वा. २, ३१, ४)। ३. अप्पिद ६, २४, १) । २. उपबृहणं नाम समानधार्मिकाणां गदीदो अण्णगदीए समुप्पत्ती उववादो णाम | X सद्गुणप्रशंसनेन तवृद्धिकारणम् । (दशवै. हरि. वृ. xx पोग्गलेषु अण्णपज्जाएण परिणामो उववादो ३-१८२) । ३. उपबृहणं नाम वर्धनम् ।XXX स्पष्टेनाऽग्राम्येण श्रोत्र-मन:प्रीतिदायिना वस्तुयाथाणाम । (धव. पु. १३, पृ. ३४७)। ४. उपपादः त्म्यप्रकाशनप्रवणेन धर्मोपदेशेन परस्य तत्त्वश्रद्धानअन्यस्मादागत्योत्पत्तिः । (मला. व. १२-१) । वर्द्धनमुपबृहणम् । सर्वजन विस्मयकारणीं शतमख५. उपेत्य संपूटशय्याम् उष्ट्रादिकं वा प्राश्रित्य पदनं प्रमुखगीर्वाणसमिति विरचितोपचितिसदशी पूजा शरीरपरिणामयोग्यपुद्गलस्कन्धस्य गमनं प्राप्तिः उपपादः। रूढिशब्दोऽयं देव-नारकाणामेव जन्मवाची संपाद्य दुर्धरतपोयोगानुष्ठाननेन वा आत्मनि श्रद्धा स्थिरीकरणम् । (भ. प्रा. विजयो. टी. ४५) । (गो. जी. म. प्र. टी. ८३)। ६. उपपदनं संपुट ४. उत्तमक्षमादिभावनयात्मन: प्रात्मीयस्य च धर्मशय्योष्ट्रमुखाकारादिषु लघुनान्तर्मुहूर्तेनैव जीवस्य परिवृद्धिकरणमुपबृहणम् । (चा. सा. पृ. ३)। जननमुपपादः । (गो. जी. जी. प्र. टी. ८३); परि ५. धर्मोऽभिवर्धनीय: सदात्मनो मार्दवादिभावनया । त्यक्तपूर्व भवस्य उत्तरभवप्रथमसमये प्रवर्तनमुपपादः । परदोषनिगृहनमपि विधेयमुपवृहणगुणार्थम् । (पु. (गो. जी. जी. प्र. ५४३)। ७. उपेत्य गत्वा पद्यते सि. २७)। ६. टंकोत्कीर्ण भावमयत्वेन समस्तात्मयस्मिन्निति उपपादः, देव-नारकाणां जन्मस्थानम् । (त. वृत्ति श्रुत. २-१४); उपेत्य पद्यते सम्पूर्णांग: शक्तीनामुपबृहणादुपबृहणम् । (समयप्रा. ज. वृ. उत्पद्यते यस्मिन् स उपपाद: देवनारकोत्पत्तिस्थान २५१)। ७. तच्च (उपबृहण च) परस्य स्पष्टा ग्राम्यश्रवण-मन:प्रीतिकरतत्त्वप्रकाशन-परधर्मोपदेशेन विशेष इत्यर्थः । (त. वृत्ति श्रुत. २-३१)। ३ विवक्षित गति से निकल कर अन्य गति में जन्म तत्त्वश्रद्धानस्फारीकरणम्, स्वस्य च शक्रनिमि तसपर्यासोदर्यपूजाविशेषेण दुर्द्धरतपोयोगानुष्ठानेन लेने को उपपाद कहा जाता है। ६ सम्पुटशय्या व जिनेन्द्रोपजश्रुतज्ञानातिशयभावनया वा श्रद्धानवर्द्धउष्ट्रमुख प्रादि के आकारवाली नारक जन्मभूमियों में जीव के उत्पन्न होने का नाम उपपाद है। नम् । (भ. प्रा. मूला. ४५)। ८. धर्म स्वबन्धुमभि भूष्णुकषायरक्षः, क्षेप्तुं क्षमादिपरमास्त्रपरः सदा उपपादयोगस्थान- उववादजोगठाणा भवादि स्यात् । धर्मोपबृहणधियाऽबल-बालिशात्म यूथ्यात्ययं समयट्ठियस्स अवर-वरा । विग्गह-इजुगइगमणे जीव स्थगयितुं च जिनेन्द्र भक्तः ।। (अन. ध. २-१०५) । समासे मुणेयव्वा ॥ (गो. क. २१६) । ६. उपवृहण नाम समानधार्मिकाणां क्षपण-वैयाजो योगस्थान जीव के नवीन भव प्राप्त करने के वृत्त्यादिसद्गुणप्रशंसनेन तद्वृत्ति । (व्यव. भा. मलय. प्रथम समय में होते हैं उन्हें उपपादयोगस्थान वृ. १-६४) । १०. उपबृहा दर्शन गुणवतां प्रशंसया कहते हैं। तत्तद्गुणपरिवर्द्धनम् । (उत्तरा. ने. व. २८, ३१) । उपप्रदान-उपप्रदानं अभिमतार्थदानम् । (विपाक. ११. उपबृहणं नाम समानधार्मिकाणां सद्गुणप्रशंशनेन अभय. वृ. ४-४२, पृ. ४२)। तवृद्धिकरणम् । (ध. बि. मु. वृ. २-११; धर्मसं. मान, अभीष्ट अर्थ के दान को उपप्रदान कहा जाता है। स्वो. व. १.२०)। १२. उपबृहणमत्रास्ति गुणः सम्यउपप्लुत स्थान-उपप्लुतं स्वचक्र-परचक्रविक्षो- रदृगात्मनः । लक्षणादात्मशक्तीनामवश्यं ब्रहणादिह ।। भात् दुभिक्षमारीति-जनविरोधादेश्चाश्वस्थीभूतं प्रात्मशुद्धे रदौर्बल्यकरणं चोपबृहणं । अर्थादृग्ज्ञप्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy