SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उपकरणेन्द्रिय] २६५, जैन-लक्षणावली [उपक्रम १ शीतल पुस्तकादि का सूर्य-सन्तप्त पिच्छी आदि दिति वा विनीतविनयविनयादित्युपक्रमः इत्यपादासे प्रमार्जन करने को उपकरणसंयोजन कहते हैं। नसाधनः । (अनुयो. हरि. व. पृ. २७)। ५. उपकरणेन्द्रिय-देखो उपकरण। १. उपकरणेन्द्रियं Xxx सोपक्रमा निरुपक्रमाश्च-बाहुल्येन अपविषयग्रहणे समर्थम, छेद्यच्छेदने खड्गस्येव धारा, वायुषः अनपवायुषश्च भवन्ति । (त. भा. हरि. यस्मिन्नुपहते निवृत्तिसद्भाऽपि विषयं न गृह्णा- वृ. २-५२)। ६. अर्थमात्मन उप समीपं क्राम्यति तीति । (ललितवि. पं. प. ३६)। २. तच्चोपकर- करोतीत्युपक्रमः । (धव. पु. १, प. ७२) उपजेन्द्रियं कदम्बपुष्पातिमुक्तकपुष्पक्षुरप्रनानाकृतिसंस्थि- क्रम्यतेऽनेन इत्युपक्रमः जेण करणभूदेण णाम-पमाणातं श्रोत्र-घ्राण-रसन-स्पर्शनलक्षणं शब्द-गन्ध- दीहि गंथो अवगम्यते सो उवक्कमो णाम । (धव. रस-स्पर्शपरिणतद्रव्यसंघातो वा । (कर्मवि. दे. पु. ६, पृ. १३४)। ७. उपक्रम्यते समीपीक्रियते स्वो. वृ. गा. ४, पृ. ११)। श्रोत्रा अनेन प्राभतमित्युपक्रमः । (जयध. १, पृ. १ निवृत्ति का सद्भाव होने पर भी जिसके १३)। ८. प्रकृतस्यार्थतत्त्वस्य श्रोतृबुद्धौ समर्पणम् । कुण्ठित या दूषित होने पर इन्द्रिय अपने विषय को उपक्रमोऽसौ विज्ञेयस्तथोपघात इत्यपि ।। (म.पु. ग्रहण न कर सके उसे उपकरणेन्द्रिय कहते हैं। २-१०३) । ६. उपक्रमणमुपक्रमः प्रत्यासन्नीकरणजिस प्रकार तलवार या फरसा प्रादि की धार यदि कारणमुपक्रमशब्दाभिधेयम् । अतिदीर्घकालस्थिमोथरी नहीं है, तो वह काष्ठादि के विदारण में त्यप्यायुर्येन कारणविशेषेणाध्यवसानादिनाऽल्पकालसमर्थ रहती है, इसी प्रकार यदि उपकरण इन्द्रिय स्थितिकमापद्यते स कारणकलाप उपक्रमः । (त. कुण्ठित नहीं है तो वह नियत विषय के ग्रहण में भा. सिद्ध. व. २-५१, पृ. २२०); उपक्रमो विषासमर्थ रहती है। ग्नि-शस्त्रादिः। xxx न ह्यषां प्राणापानाउपकारी (मैत्री)-उपकर्तुं शीलमस्येत्युपकारी, हारनिरोधाध्यवसाननिमित्तवेदनापराघातस्पख्यिाः उपकारं विवक्षितपुरुषसम्बन्धिनमाश्रित्य या मैत्री सप्त वेदनाविशेषाः सन्त्यायुषो भेदकाः उपक्रमा इति, लोके प्रसिद्धा सा प्रथमा। (षोडशक वृ. १३-६, अतो निरुपक्रमा एव । (त. भा. सिद्ध. वृ. २-५२, पृ. ८८)। प. २२३)। १०. उपक्रम्यते क्रियतेऽनेनेत्युपक्रमः किसी पुरुषविशेष से सम्बद्ध उपकारविशेष की कर्मणो बद्धत्वोदीरितत्वादिना परिणमन हेतुर्जीवस्य अपेक्षा जो मित्रता का सम्बन्ध स्थापित होता है शक्तिविशेषो योऽन्यत्र करणमिति रूढः, उपक्रमणं उसे उपकारी मंत्री कहते हैं। वोपक्रमो बन्धनादीनामारम्भः । प्रकृत्यादिबन्धनाउपक्रम-१. उपक्रमोऽपवर्तननिमित्तम् । (त. भा. २, रम्भा वा उपक्रमा इति । उपक्रमस्तु प्रकृत्या५२)। २. सत्थस्सोवक्कमणं उवक्कमो तेण तम्मि व दित्वेन पूदगलानां परिणमनसमर्थं जीववीर्यम् । तो वा । सत्थसमीवीकरणं प्राणयणं नासदेसम्मि॥ (स्थाना. अभय. वृ. ४, २, २९६, पृ. २१०)। (विशेषा. ६१४)। ३. तत्र शास्त्रस्य उपकरणम्, ११. जेणाउमूवकमिज्जइ अप्पसमुत्थेण इअरगेणावि। उपक्रमम्यतेऽनेनास्मादस्मिन्निति वा उपक्रमः, सो अज्झवसाणाई उवक्कमोxxx ॥ (संग्रहणी शास्त्रस्य न्यासः, देशानयनमित्यर्थः। (प्राव. नि. २६६) । १२. शास्त्रमुपक्रम्यते समीपमानीयते हरि. वृ. ७६, पृ. ५४); उपक्रमः प्रायः शास्त्र- निक्षेपस्थानेनेति उपक्रमः, निक्षेपयोग्यतापादन मिति समुत्थानार्थः उक्तः; XXX उपक्रमो ह्य देश- भावः, उपक्रमान्तर्गतभेदैहि विचारितं निक्षिप्यते, मात्रनियतः। (प्राव. नि. हरि. वृ. १४१, पृ. नान्यथा । (प्राव. मलय. वृ. ७६, पृ. ६०)। १०५; उवरिमथुतादिहानयनमुपक्रमः । (प्राव. १३. उपक्रमणमुप क्रमः, उपशब्द: सामीप्ये, 'क्रम नि. हरि. व मलय. व. ६६५)। ४. तत्रोप- पादविक्षेपे', उपेति सामीप्येन क्रमणमुपक्रमः, दूरक्रमणमुपक्रम इति भावसाधनः शास्त्रस्य स्थस्य समीपापादनमित्यर्थः । (ोधनि. व. पु. न्यासदेशं समीपीकरणलक्षण:, उपक्रम्यते वाऽनेन १) । १४. उपक्रमणमुपक्रम इति भावसाधनः गुरुवाग्योगे नेत्युपक्रमः करणसाधनः, उपक्रम्यतेऽस्मा- व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसर. ल. ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy