SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ उत्पादपूर्व] २५३, जैन-लक्षणावली [उत्ष्वष्कणाभिष्वष्कण ३. प्राविब्भावो उप्पादो। (धव. पु. १५, पृ. १६)। तं जहा-दव्वाणं णाणाणयुवण्णयगोयरकमजोग४. अभूत्वा भाव उत्पादः । (म. पु. २४-११०)। वज्जसंभाविदुप्पाद-वय-धुव्वाणि तियालगोयरा णव ५. स्वजात्यपरित्यागेन भावान्तरावाप्तिरुत्पाद:। धम्मा हवंति । तप्परिणदं दव्वमवि णवहा । उप्पण्ण(त. श्लो. ५-३०)। ६. प्रागसत आत्मलाभ। मुप्पज्जमाणमुप्पस्समाणं ण? णस्समाणं णंखमाणं उत्पादः। (सिद्धिवि. टी. ३-१५, पृ. २०२)। ठिदं तिट्ठमाणं विस्संतमिदि णवाणं तं धम्माण मुव्व७. द्रव्यनयाभिप्रायेणाकारान्तराविर्भावमात्रमूत्पाद ण्णादीणं पत्तेयं णवविहत्तणसंभवादो एयासीदिवियप्रौपचारिकः, परमार्थतो न किञ्चिदुत्पद्यते सतत- पधम्मपरिणददव्ववण्णणं यं करेदि तमुप्पादपुव्वं । मवस्थितद्रव्यांशमात्रत्वात् । (त. भा. सिद्ध. व. ५, (अंगप. प. २८३-८४)। २६)। ८. द्रव्यस्य स्यात्समुत्पादश्चेतनस्येतरस्य १ जिस पूर्वश्रुत में काल, पुदगल और जीव आदि च। भावान्तरपरिप्राप्तिनिजां जातिमनुज्झतः।। (त. की पर्यायाथिक नय की अपेक्षा होने वाली उत्पत्ति सा. ३-६)। ६. तत्रोत्पादोऽवस्थाप्रत्यग्रं परिणतस्य का वर्णन किया जाता है वह उत्पादपूर्व कहलाता है। तस्य सतः । सदसद्भावनिबद्धं तदतभावत्ववन्नया उत्पाद-व्ययसापेक्ष अशुद्धद्रव्याथिक-१. उप्पाददेशात् ।। (पंचाध्यायी १-२०१)। वयविमिस्सा सत्ता गहिऊण भणइ ति दयत्तं । दव्व१ बाह्य और अभ्यन्तर निमित्त के वश जो चेतन स्स एयसमये जो ह असुद्धो हवे विदियो ।। (ल. न. व अचेतन द्रव्य अपनी जाति को न छोड़ता हुआ च. २२; बृ. न. च. १६५) । २. उत्पाद व्ययअवस्थान्तर को-पूर्व अवस्था को छोड़कर नवीन सापेक्षोऽशद्धद्रव्याथिको यथा एकस्मिन् समये द्रव्यअवस्था को-प्राप्त होता है, इसका नाम उत्पाद है। मुत्पाद-व्यय-ध्रौव्यात्मकम् । (पालाप. पृ. १३७) । उत्पादपूर्व-१. काल-पुद्गल-जीवादीनां यदा यत्र जो नय उत्पाद और व्यय से मिश्रित सत्ता (ध्रौव्य) यथा च पर्यायेणोत्पादो वर्ण्यते तदुत्पादपूर्वम् । (त. को लेकर द्रव्य को एक ही समय में उत्पाद, व्यय वा. १, २०, १२; धव. पु. ६, पृ. ११२) । २. और ध्रौव्य स्वरूप बतलाता है वह उत्पाद-व्ययसापेक्ष उप्पादपुव्वं दसण्हं वत्थूणं १० वे-सदपाहुडाणं २०० कोडिपदेहि १००००००० जीव-काल-पोग्गलाण प्रशुद्ध द्रव्याथिक नय कहलाता है। मुत्पाद-वय-धुवत्वं वण्णेइ । (धव. पु. १, पृ. ११४)। द - उत्पादः सत्त्वम्, अनुच्छेदो ३. जमुप्पायपुव्वं तमुप्पाय-वय-धुवभावाणं कमाकम- विनाशः अभाव: नीरूपिता इति यावत् । उत्पाद सरूवाणं णाणाणयविसयाणं वण्णणं कुणइ। (जयघ. एव अनुच्छेदः उत्पादानुच्छेदः, भाव एव अभाव १, पृ. १३६-४०)। ४. उत्पादपूर्व प्रथमम, तत्र च इति यावत् । एसो दवट्ठियणयववहारो। (धव. पु. सर्वद्रव्याणं पर्यवाणां चोत्पादभावमङ्गीकृत्य प्रज्ञापना ८, पृ. ५); उप्पादाणुच्छेदो णाम दव्वट्ठियो। तेण कृता । तस्य च पदपरिमाणमेका कोटी। (समवा. संतावत्थाए चेव विणासमिच्छदि, असते बुद्धिविसयं अभय. व. १४७, पृ. १२१)। ५. जीवादेरुत्पाद- चाइक्कंतभावेण वयणगोयराइक्कते अभावववहाराव्यय-ध्रौव्यप्रतिपादक कोटिपदमुत्पादपूर्वम् । (श्रुतभ. णुववत्तीदो। (धव. पु. १२, पृ. ४५७) । टी. १०, पृ. १७५) । ६. एतेषु पूर्वोक्तवस्तुश्रुतज्ञा- उत्पाद का अर्थ सत्ता और अनुच्छेद का अर्थ है नस्योपरि अग्रे प्रत्येकमेकैकवर्णवृद्धिसहचरितपदादि- विनाश या प्रभाव । अतः उत्पादानुच्छेद से अभिप्राय वृद्धया दशवस्तुप्रमितवस्तुसमासज्ञानविकल्पेषु गतेषु द्रव्याथिकनय की अपेक्षा भावात्मक प्रभाव से है, वन्मात्रवस्तुश्रुतसमासज्ञानविकल्पेषु चरमवस्तू. क्योंकि तुच्छ प्रभाव वस्तुभूत नहीं है। यह द्रव्यासमासोत्कृष्टविकल्पस्योपर्येकाक्षरवृद्धौ सत्यामुत्पाद थिक नय का विषय है। पूर्वश्रुतज्ञानं भवति । (गो. जी. जी. प्र. टी. ३४५)। उत्ष्वष्करणाभिष्वष्कण-१. टोलव्व उप्फिडतो ७. तत्र वस्तूनामुत्पाद-व्यय-ध्रौव्यादिकथक कोटि- प्रोसक्कऽहिसक्कणे कुणइ ॥५६॥ (प्राव. ह. व. पदप्रमाणमुत्पादपूर्वम् । (त. वृत्ति श्रुत. १-२०)। ८. मल. हे. टि. पृ. ८६ उद्.)। २. उत्ष्वष्कणम् अग्रतः कोडिपयं उप्पादं पुव्वं जीवादिदव्वणिरयस्स । उप्पाद- सरणम्, अभिष्वष्कणं पश्चादपसरणम् ते उत्ष्वष्कव्वय-धुव्वादणेयधम्माण पूरणयं । १०००००००। णाभिष्वष्कणे, टोलवत्-तिड्डुवत्, उपप्लुत्य उप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy