SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आभ्यन्तर तप] २०४, जैन-लक्षणावली [आमरणान्त दोष प्राभ्यन्तर तप-१. कथमस्याभ्यन्तरत्वम् ? मनो- तरा निर्वृत्तिः । (धव. पु. १, पृ. २३२)। नियमनार्थत्वात् । (स. सि. ६-२०)। २. अन्तः- १ प्रतिनियत चक्ष प्रादि इन्द्रियों के प्रकार से अवकरणव्यापारात् । प्रायश्चित्तादितपः अन्तःकरण- स्थित उत्सेधाङ्ल के असंख्यातवें भाग प्रमाण विशुद्ध व्यापारालम्बनम्, ततोऽस्याभ्यन्तरत्वम् । बाह द्रव्या- प्रात्मप्रदेशों के अवस्थान को प्राभ्यन्तर निर्वृत्ति नपेक्षत्वाच्च । न हि बाह्यद्रव्यमपेक्ष्य वर्तते प्रायश्चि (द्रव्येन्द्रिय) कहते हैं। तादि ततश्चास्याभ्यन्तरत्वमवसे यम् । (त. वा. ६, प्राभ्यन्तर प्रत्यय-तत्थ अभंतरो कोधादिदव्व२०, २-३; चा. सा. पृ. ६०)। ३. इदं प्रायश्चि कम्मक्खंधा अणंताणतपरमाणुसमुदयसमागमसमुप्पत्तादिव्युत्सर्गान्तमनुष्ठानं लौकिकैरनभिलक्ष्यत्वात् ण्णा जीवपदेसे हिं एयत्तमुवगया पयडि-द्विदि-अणुभागतंत्रान्तरीयश्च भावतोऽनासेव्यत्वान्मोक्षप्राप्त्यन्तरङ्ग भेयभिण्णा । (जयध. १, पृ. २८४) । त्वाच्चाभ्यन्तरं तपो भवति । (दशवै. नि. हरि. व. अनन्तानन्त परमाणुओं के समुदाय के आगमन से १-४८, पृ. ३२)। ४. इदं चाभ्यन्तरस्य कर्मण उत्पन्न जो क्रोधादि कषायरूप द्रव्य कर्मस्कन्ध प्रकृति, सापकत्वात्, अभ्यन्तरैरेवान्तमुखैर्भगवद्भिर्जायमान स्थिति और अनुभाग में विभक्त होकर जीवप्रदेशों त्वाच्चाभ्यन्तरत्वम्। (योगशा. स्वो. विव. ४-६०)। के साथ एकता को प्राप्त होते हैं उन्हें प्राभ्यन्तर ५. इच्छानिरोधनं यत्र तदाभ्यन्तरमीरितम् । (धर्मसं. प्रत्यय कहते हैं। था. ९-१६६)। २ जो प्रायश्चित्तादि तप बाह्य द्रव्य की अपेक्षा न आमन्त्रण-आमच्चणं कामचारानुज्ञा। (प्रष्टस. कर अन्तःकरण के व्यापार के आश्रित होते हैं वे यशो. वृ. ३, पृ. ५८)। प्राभ्यन्तर तप कहलाते हैं। इच्छानुसार काम करने की अनज्ञा देने को आमंत्रण प्राभ्यन्तर द्रव्यमल-१. पुणु दिढजीवपदेसे णि कहते हैं। बद्धरूवाई पयडि-ठिदिनाई।अणभागपदेसाई चहि आमन्त्रणी भाषा-१. यया वाचा परोऽभिमखीपत्तेक्कभेज्जमाणं तु । णाणावरणप्पहदी अविहं क्रियते सा आमंत्रणी। (भ. प्रा. विजयो. ११९५)। कम्ममखिलपावरयं ॥ अभंतरदव्वमलं जीवपदेसे २. गृहीतवाच्य-वाचकसम्बन्धो व्यापारान्तरं प्रत्यभिनिबद्धमिदि हेदो । (ति. प. १, ११-१३)। २. घन- मुखीक्रियते यया सामंत्रणी भाषा । (मूला. ७.५, कठिनजीवप्रदेशनिबद्धप्रकृति-स्थित्यनुभागप्रदेशविभ. ११८)। ३. तत्रामन्त्रणमन्यस्य परत्रासक्तचेतसः । क्तज्ञानावरणाद्यष्टविधकर्माभ्यन्तरद्रव्यमलम । (धव. प्राभिमुख्य करो हंहो नरेन्द्रेत्यादिकं वचः ।। (प्राचा. पु. १, पृ. ३२)। सा. ५-८५)। ४. 'पागच्छ भो देवदत्त' इत्याद्या२ सवन व कठिन जीवप्रदेशों से जो प्रकृति, स्थिति, ह्वानभाषा आमन्त्रणी। (गो. जी. जी. प्र. २२५) । अनभाग और प्रदेश बन्ध रूप से ज्ञानावरणादि पाठ ५. संबोहणजुत्ता जा अवहाणं होइ जं च सोऊणं । प्रकार के कर्मपुदगल सम्बद्ध रहते हैं उन्हें प्राभ्यन्तर अामंतणी य एसा पण्णत्ता तत्तदंसीहिं। (भाषार. द्रव्यमल कहते हैं। ७२)। ६. या सम्बोधनः हे-अये भोप्रभृतिपदैर्युक्ता प्राभ्यन्तर त-१. उत्सेधाग्लासंख्येयभाग सम्बद्धा, यां च श्रुत्वा अवधानं श्रोतृणां श्रवणाभिप्रमितानां शुद्धात्मप्रदेशानां प्रतिनियतचक्षरादीन्द्रीय मुख्यम्, सम्बोधनमात्रेणोपरमे किमामन्त्रयसीति प्रश्न. संस्थानेनावस्थितानां वृत्तिराभ्यन्तरा निर्वत्तिः। (स. हेतुजिज्ञासाफलकं भवति । एषा तत्त्वदर्शिभिरामन्त्रणी सि. २-१७)। २. विशुद्धात्मप्रदेशवत्तिराभ्यन्तरा। प्रज्ञप्ता। (भाषार. टी. ७२)। उत्सेधागुलासंख्येयभागप्रमितानां विशद्धानामात्म- १ जिस भाषा के द्वारा दूसरे को अभिमख किया प्रदेशानां प्रतिनियतचक्षरादीन्द्रियसंस्थानमानावमा- जावे उसे आमन्त्रणी भाषा कहते हैं। नावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः। (त. वा. आमरणान्त दोष-मरणमेवान्तो मरणान्तः, आ २, १७, ३)। ३. लोकप्रमितानां विशुद्धानामात्मप्र- मरणान्तात् आमरणान्तम्, असञ्जातानुतापस्य कालदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थिताना- सौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोषः मुत्सेधागुलस्यासंख्येयभागप्रमितानां वा वृत्तिराभ्य- आमरणान्तदोषः । (प्रौपपा. वृ. २०, पृ. ४४)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy