SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ग्राबाधा] २०१, जैन-लक्षणावली [प्राभिनिबोधिक २१. प्राप्तोऽष्टादशभिर्दोषनिमुक्तः शान्तरूपवान्। मिथ्यात्व का नाम प्राभिग्रहिक है। (पू. उपासकाचार ३)। २२. क्षुत्पिपासे भय-द्वेषौ प्राभिनिबोधिक-१. ईहा अपोह मीमंसा मग्गणा मोह-रागौ स्मृतिर्जरा। रुग्मृती स्वेद-खेदौ च मदः य गवेसणा। सण्णा सई मई पण्णा सव्वं आभिणिस्वापो रतिर्जनिः । विषादविस्मयावेतौ दोषा अष्टा- बोहियं ।। (नन्दी. गा. ७७; विशेषा. ३६६)। दशेरिताः। एभिर्मुक्तो भवेदाप्तो निरञ्जनपदा- २. अत्थाभिमुहो णियतो बोधो अभिनिबोधः । स श्रित: ।। (धर्मसं. श्रा. ४, ७-८)। २३. यथास्थिता- एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकम् । अहवा र्थपरिज्ञानपूर्वकहितोपदेशप्रवण प्राप्तः । (जैन तर्क. अभिनिबोधे भवं, तेण निव्वत्तं, तम्मतं तप्पयोयणं वा पृ. १६)। ऽऽभिणिबोधिकम् । अहवा आता तदभिनिबुज्झए, ३ वीतराग, सर्वज्ञ और प्रागम के ईश (हितोपदेशी) तेण वाऽभिणिबुज्झते, तम्हा वा[ऽभिणि] बुज्झते, पुरुष को प्राप्त कहते हैं। तम्हि वाभिनिबुज्झए इत्ततो पाभिनिबोधिकः । स प्राबाधा-देखो अवाधा। १. न बाधा अबाधा, एवाऽभिणिबोधिकोपयोगतो अनन्यत्वादाभिनिबोधिअबाधा चेव आबाधा। (धव. पु. ६, पृ. १४८)। कम् । (नन्दीसुत्त चू. सू. ७, पृ. १३) । ३. पच्चवख २. कम्मसरूवेणागयदव्वं ण य एदि उदयरूवेण । परोक्खं वा जं अत्थं ऊहिऊण णिदिसइ। तं होई रूवेणुदीरणस्स व आबाहा जाव ताव हवे ॥ (गो. अभिणिबोहं अभिमुहमत्थं न विवरीयं । (बृहत्क. १, क. १५५)। ३६)। ४. होइ अपोहोऽवामो सई धिई सव्वमेव २ कर्मरूप से बन्ध को प्राप्त हया द्रव्य जितने समय मइपण्णा। ईसा सेसा सव्वं इदमाभिणिबोहियं तक उदय या उदीरणा को प्राप्त नहीं होता, उतने जाण ।। (विशेषा. ३६७)। ५. प्रा अथ काल का नाम अबाधा या पाबाधाकाल है। नियतो बोधः अभिनिबोधः । अभिनिबोध एव आभिपाबाधाकाण्डक-उक्कस्साबाधं विरलिय उक्क- निबोधिकम् XXXI अभिनिबोधे वा भवम्, तेन स्सटिदि समखंडं करिय दिण्णे रूवं पडि पाबाधा- वा निर्वृत्तम्, तन्मयं तत्प्रयोजनं वा, अथवा अभिकंडयपमाणं पावेदि। (धव. पु. ६, पृ. १४६)। निवुध्यते तद् इत्याभिनिबोधिकम्, अवग्रहादिरूपं विवक्षित कर्म की उत्कृष्ट स्थिति में उसी के उत्कृष्ट मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात् भेदोपचारात् आबाधाकाल का भाग देने पर जो लब्ध हो उतना इत्यर्थः । अभिनिबुध्यते वाऽनेनेत्याभिनिबोधिकः, आबाधाकाण्डक का प्रमाण होता है, अर्थात् उतने तावरणकर्मक्षयोपशमः इति भावार्थः । अभिनिबुध्यस्थितिविकल्पों का पाबाधाकाण्डक होता है। तेऽस्मादिति वाभिनिबोधिकम्, तदावरणक्षयोपशम प्राभिग्रहिक-१. पाभिग्रहिकं येन बोटिकादि- एव । अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशमे सत्याकुदर्शनानामन्यतमदभिग्रहाति । (कर्मस्त. गो. व. भिनिबोधिकम् । प्रात्मैव वा अभिनिबोधोपयोग६-१०, पृ.८३)। २. तत्राभिग्रहिकं पाखण्डिनां परिणामाननन्यत्वात् अभिनिबुध्यते इति प्राभिनिबोस्व-स्वशास्त्र नियंत्रितविवेकालोकानां परपक्षप्रति- धिकम् । (नन्दी. हरि. वृ. पृ. २४-२५; प्राव. क्षेपदक्षाणां भवति । (योगशा. स्वो. विव. २-३)। नि. हरि. वृ. १, पृ. ७)। ६. जमवग्गहादिरूवं ३. तत्राभिग्रहेण इदमेव दर्शनं शोभनं नान्यद इत्येवं पच्चुप्पन्नत्थगाहगं लोए। इंदिय-मणोणिमित्तं तं रूपेण कुदर्शनविषयेण निर्वृत्तमाभिग्रहिकम, यद्वशाद आभिणिबोहिगं वेंति ।। (धर्मसं. हरि. ८२३)। बोटिकादिकुदर्शनानामन्यतमं दर्शनं गृह्णाति । (षड- ७. अहिमुहणियमियबोहणमाभिणिबोहियमणिदिइंदिशीति मलय. व. ७५-७६; षडशीति दे. स्वो. व. यजं । बहउग्गहाइणा खलु कयछत्तीसा तिसयभेयं । ५१; सम्बोधस. व. ४७, पृ. ३२; पंचसं. मलय. व. (प्रा. पंचसं. १-१२१; धव. पु. १, पृ. ३५६ उद्.; ४-२)। ४. अभिग्रहेण निर्वृत्तं तत्राभिग्रहिक स्म- गो. जी. ३०६)। ८. तत्थ आभिणिबोहियणाणं तम् । (लोकप्र. ३-६६०)। णाम पंचिदिय-णोइंदिएहिं मदिणाणावरणखोबस३ यही दर्शन (सम्प्रदाय) ठीक है, अन्य कोई भी मेण य जणिदोऽवग्गहेहावायधारणाअो सद्द-परिसदर्शन ठीक नहीं है। इस प्रकार के कदाग्रह से निर्मित रूव-रस-गंध-दिट्र-सुदाणभूदविसयाओ। बहु-बहुविह ल. २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy