SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ [प्रागति माक्षेपणी कथा] १७०, जैन-लक्षणावली तोऽनिष्टवचनसहनमाकोशजयः। (प्रारा. सा. टी. णाम छद्दव्व-णवपयत्थाणं सरूवं दिगंतर-समवायां४०) । १०. यो मुनिमिथ्यादर्शनोद्धततीव्रक्रोधसहि- तरणिराकरणं सुद्धि करेंती परूवेदि । (धव. पु. तानामज्ञानिजनानामवज्ञानं निन्दामसभ्यवचनानि च १, पृ. १०५); आक्षेपणी तत्त्वविधानभूतां xx लम्भितोऽपि शृण्वन्नपि क्रुधग्निज्वालां न प्रकटयति, XI (धव. पु. १. पृ. १०६ उ.)। ६. आक्षेपणी स्वआक्रोशेषु अकृतचेतास्तत्प्रतीकारं विधातुं शीघ्र मतसंग्रहणीxxx यथार्हम् । (अन. ध. ७-८८)। शक्नुवन्नपि निजपापकर्मोदयं परिचिन्तयन् तद्वा- ७. प्रथमानुयोग-करणानुयोग-चरणानुयोग-द्रव्यानुयोगक्यान्यश्रुत्वा तपोभावनापरान्तरङ्गो निजहृदये कषा- रूपपरमागमपदार्थानां तीर्थकरादिवृत्तान्त-लोकसंस्थायविषमविषकणिकामपि न करोति स मुनिराक्रोश- न-देश-सकलयतिधर्म-पंचास्तिकायादीनां परमताशंकापरीषहविजयी भवति । (त. वृत्ति श्रुत. ६-६)। रहितं कथनं आक्षेपणी कथा। (गो. जी. मं.प्र. व ११. आक्रोशनमाक्रोशोऽसत्यभाषात्मकः, स एव जी. प्र. टी. ३५७)। ८. आयारं ववहारं हेऊ परीषहः आक्रोशपरीषहः । (उत्तरा. शा. व. २, पृ. दित-दिदिवायाई। देसिज्जइ जीए सा अक्खेवणि८३)। १२. आक्रोशोऽनिष्टवचनम्, तच्छु त्वा देसणा पढमा ॥ (गु. गु. षट्. स्वो. वृ. २, पृ. ५) । सत्येतरालोचनया न कुप्येत । (प्राव. ४, हरि. ६. आक्खेवणीकहाए कहिज्जए कहिज्जमाणाए] व. पु. ६५७)। १३. अाक्रुष्टोऽपि हि नाक्रो- पण्हदो सुभव्वस्स । परमदशंकारहिदं तित्थयरपुराणशेत् क्षमाश्रमणतां विदन् । प्रत्युताक्रोष्टरि यति- वित्तंतं ।। पढमाणुप्रोग-करणाणुप्रोग-वरचरण-दव्वश्चिन्तयेदुपकारिताम् ॥ (ध. ३ अधि.-अभिधा. अणुयोगं । सठाणं लोयस्स य जदि-सावय-धम्मवि१, पृ. १३१) । १४. नाकृष्टो मुनिरा. त्थारं ॥ (अंगपण्णत्ती १, ५६-६०)। क्रोशेत्सम्यग्ज्ञानाद्यवर्जकः। अपेक्षेतोपकारित्वं न तु ५ नाना प्रकार की एकान्त दृष्टियों और दूसरे द्वेषो कदाचन । (प्राव. १, प्र. म. द्वि.-अभिधा. समयों के निराकरणपूर्वक शुद्धि करके छह द्रव्यों १, पृ. १३१)।१५. चाण्डालः किमयं द्विजाति रथवा और नौ पदार्थों के स्वरूप का निरूपण करने वाली शद्रोऽथवा तापसः किंवा तत्त्वनिवेशपेशलमतिर्यो- कथा को प्राक्षेपणी कथा कहते हैं। गीश्वरः कोऽपि वा। इत्यस्वल्पविकल्पजल्पमुखरैः प्राक्षेपणीरस-विज्जा चरणं च तवो पुरिसक्कासंभाष्यमाणो जनों रुष्टो न हि चैव हृष्टहृदयो रो य समिइ-गुत्तीग्रो । उवइस्सइ खलु जहियं कहाइ योगीश्वरो गच्छति ।। (उत्त. २.१-अभिधा. अक्खेवणीइ रसो।। (दशवै. नि. १६५, पृ. ११०)। १, पृ. १३१)। जहां ज्ञान, चारित्र, तप, पुरुषार्थ, समिति और १ कोष बढ़ाने वाले, अत्यन्त अपमान कारक, कर्कश, गप्ति का उपदेश दिया जाता है वह आक्षेपणी कथा पोर निन्द्य वचनों को सुन करके प्रतीकार करने का रस (सार) है में समर्थ होते हुए भी उस ओर ध्यान न देकर पाप आख्यायिकानिःसृता-जा कूडकहाकेली अक्खाइकर्म का फल मान उसके सहन करने को प्राक्रोश. अणिस्सिया हो एसा। जह भारह-रामायणसत्थेपरीषहजय कहते हैं। ऽसंबद्धवयणाणि ॥ (भाषार. ५०); या कूटकथाप्राक्षेपरणी कथा-१. आक्खेवणी कहा सा विज्जा- केलिरेषाख्यायिकानिःसृता भवेत् । यथा-भारतचरणमुवदिस्सदे जत्थ। (भ. प्रा. ६५६)। २. पायारे रामायणशास्त्रेऽसम्बद्धवचनानि । (भाषार. टी. ववहारे पण्णत्ती चेव दिट्रिवाए य । एसा चउम्विहा ५०)। खलु कहा उ अक्खेवणी होइ ॥ (दशवै. नि. १९४, असत्य कथा-केलिरूप भाषा को आख्यायिकानिःसृता पृ. ११०)। ३. आक्षेपणी पराक्षेपकारिणीमकरोत् कहते हैं। जैसे-भारत व रामायण प्रादि ग्रन्थों के कथाम् । (पद्मच. १०६-६२)। ४. श्रोत्रपेक्षयाss- असम्बद्ध वचन । चारादिभेदानाश्रित्य अनेकप्रकारेतिकथा त्वाक्षेपणी प्रागति-१. अण्णगदीदो इच्छिदगदीए आगमणभवति । xxxआक्षिप्यन्ते मोहात् तत्त्वं प्रति मागदी णाम । (धव. पु. १३, पृ. ३४६) । २. आगअनया भव्यप्राणिनः इति आक्षेपणी । (दशवै. मनमागतिः, नारकत्वादेरेव प्रतिनिवृत्तिः । (स्थाना. हरि. वृ. नि. १९४, पृ.११०)। ५. तथा अखेवणी अभय. वृ. १-२६ पृ. १८)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy