SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ प्रलाभ ] लाभ - इच्छिदट्ठोवलद्धी लाहो णाम, तव्विवरीयो हो । ( धव. पु. १३, पृ. ३३४) । इच्छित पदार्थ की प्राप्तिरूप लाभ से विपरीत लाभ कहलाता है । लाभविजय- १. वायुवदसंगादनेकदेशचारिणोऽभ्युपगतै ककालसम्भोजनस्य वाचंयमस्य तत्समितस्य वा सकृत्स्वतनुदर्शनमात्रतंत्रस्य पाणिपुटमात्रपात्रस्य बहुषु दिवसेषु बहुषु च गृहेषु भिक्षामनवाप्याऽप्यसंक्लिष्टचेतसो दातृविशेषपरीक्षानिरुत्सुकस्य लाभादप्यलाभो मे परमं तप इति सन्तुष्टस्यालाभविजयोSवसेयः । ( स. सि. ६-६; त. वृत्ति श्रुत. ६-६) । २. श्रलाभेऽपि लाभवत्सन्तुष्टस्यालाभ विजय: । वायुवदनेकदेशचारिणः, अप्रकाशितवीर्यस्याभ्युपगतैककालभोजनस्य, सकृन्मूर्तिसंदर्शनव्रत कालस्य 'देहि’ इति श्रभ्यवाक्प्रयोगादुपरतस्य अनुपात्तविग्रहप्रति - क्रियस्य, अद्येदं श्वश्चेदम् इति व्यपेतसङ्कल्पस्य एकस्मिन् ग्रामे अलब्ध्वा ग्रामान्तरान्वेषणनिरुत्सुकस्य, पाणिपुटमात्र पात्रस्य, बहुषु दिवसेषु बहुषु च गृहेषु भिक्षामनवाप्याऽप्यसंक्लिष्टचेतसः, नायं दाता तत्रान्यो वदान्योऽस्तीति व्यपगतपरीक्षस्य, लाभादप्यलाभो मे परमं तपः इति सन्तुष्टस्य प्रलाभविजयोऽवसेयः । (त. वा. ६, ६, २० । ३. अलाभेSपि लाभालाभो मे परं तपोवृद्धिरिति संकल्पेनालाभपरीषहसहनम् । (भ. प्रा. विजयो. टी. ११६) । १ जो वायु के समान परिग्रह से रहित होकर अनेक देशों में गमन करता है, जिसने दिन में एक ही बार भोजन लेने का नियम स्वीकार किया है, जो मौन के साथ समितियों का पालन करता है, वचन से किसी प्रकारको याचना न करके जो केवल शरीर को दिखलाता है, हाथ ही जिसके पात्र हैं, तथा बहुत दिन व बहुत घरों में घूमकर भी भिक्षा के न प्राप्त होने पर संक्लेश से रहित होता हुआ लाभ से अलाभ को ही श्रेष्ठ समझ कर सन्तुष्ट रहता है, ऐसा साधु लाभविजयी होता है लाभपरीषहजय - देखो लाभविजय | १. अलाभः अन्तरायकर्मोदयादाहाराद्यलाभकृतपीडा, [तस्य परिषह्नम् अलाभपरीषहजयो भवति ] । ( मूला. वृ. ५-५८ ) । २. प्रलाभस्तु याचिते सति प्रत्याख्यानं विद्यमानमविद्यमानं वा न ददाति यस्य स्वं तत्कदाचिद् वा दत्ते कदाचिन्न, कस्तत्रापरितोषो १३३, जैन- लक्षणावली Jain Education International [ लेश्य अलेस्सि न यच्छति सति ? X XX लाभेऽपि समचेतसैव अविकृतस्वान्तेनैव भवितव्यमित्यलाभपरीषहजयः । ( त. भा. सिद्ध वृ. ६-६ ) । ३. हं हो देह सहायतां नव समुद्दिश्यैव पोष्यो मया पूतौ मत्तपसो गृहावविमतो भ्रान्त्वाऽप्यनाप्तेऽशने । दोषः कोऽपि न विद्यते मम पुनर्लाभादला भक्षमा तां पूर्ति प्रतनोत्यतः प्रियतमैषैवेत्यलाभक्षमा || ( आचा. सा. ७–१४) । नानादेशविहारिणो विभवमपेक्ष्य बहुपूच्चनीचैर्गृहेषु भिक्षामनवाप्याऽप्यसंक्लिष्टचेतसो दातृविशेषपरीक्षानिरुत्सुकस्य 'अलाभो मे परमं तपः' इत्येवमधिकगुणमलाभं मन्यमानस्य यदलाभपीडासहनं सोऽलाभपरीषह्जयः । (पंचसं. मलय. वृ. ४-२२) । ५. निःसंगो बहुदेशचार्य निलवन्मौनी विकायप्रतीकारोऽद्येदमिदं श्व इत्यविमृशन् ग्रामेऽस्तभिक्षः परे । बह्वोकस्वपि बह्वहं मम परं लाभादलाभस्तपः स्यादित्यात्त - धृतिः पुरो स्मरयति स्मार्तानलाभं सहन् । (अन. ध. ६- १०३ ) । ६. यो मुनिरङ्गीकृतैकबारनिर्दोषभोजनः चरण्युरिवानेकदेशचारी मौनवान् वाचंयमः समो वा सकृत् निजशरीरदर्शनमात्रतंत्रः करयुगलमात्राऽमत्र: बहुभिर्दिवसैरप्यनेकमन्दिरेषु भोजनमलब्ध्वापि अनार्त - रौद्रचेताः दात्र्यदातृपरीक्षणपराङ्मुखो लाभादलाभो वरं तपोवृद्धिहेतुः परमं तप इति सन्तुष्टचेताः भवति स मुनिरलाभविजयी वेदितव्यः । (त. वृत्ति श्रुत. ६-६ ) । देखो लाभविजय । अलीक - तत्रालीकं साधुमसाधुं ब्रवीति, असाधुं साधुमित्यादि । (बृहत्क. वृ. ७५३) । जो यथार्थ साधु को साधु श्रौर असाधु को साधु कहता है वह अलीकरूप असत् वचन का भाषी होता है । यह भाषाचपल के चार भेदों में श्रसत्प्रलापी नामक प्रथम भेद है । अलेवड - १. प्रलेवडं यच्च हस्ते न सज्जति । ( भ. प्रा. विजयो. २२० ) । २. प्रलेवडं हस्तालेपकारि मथितादिकम् (भ. प्रा. मूला. टी. २२० ) । जो हाथ में लिप्त न हो ऐसे छांछ श्रादि को प्रलेas प्रहार कहते हैं । लेश्य (लेस्सिन ) १. किव्हा इलेसरहिया संसारविणिग्गया अनंतसुहा । सिद्धिपुरीसंपत्ता प्रलेस्सिया ते मुणेयव्वा ( प्रा. पंचसं. १-१५३ ; धव. पु. १, पृ. ३६० उ. ) । २. षड्लेश्याऽतीता प्रलेश्याः (धव. For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy