SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अनुभय भाषा ] यदा माध्यस्थ्यमालम्बते तदा तस्यानुबन्धसारोपेक्षा । ( षोडश. वृ. १३ - १०) । कार्यविषयक प्रवाहपरिणामरूप अनुबन्ध से युक्त उपेक्षा श्रनुबन्धारा उपेक्षा कहलाती है । जैसे— कोई आलस्यादि के कारण धनार्जन श्रादि में प्रवृत्त नहीं हो रहा था । तब किसी समय उसके हितैषी ने उसे उसमें प्रवृत्त कराया। योग्य अवसर पर जब वह परिणाम में सुन्दर कार्य को देखता हुआ मध्यस्थता का श्रालम्बन लेता है तब उसके अनुबन्धसारा उपेक्षा कही जाती है । अनुभय भाषा — ग्रनक्षरात्मिका द्वीन्द्रियाद्यसंज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानां स्वसंकेत प्रदर्शिका भाषा अभयभाषा । (गो. जी. जी. प्र. २२६ ) । दो-इन्द्रिय से लेकर असंज्ञी पंचेन्द्रिय पर्यन्त जीवों की अपने संकेत को सूचित करने वाली जो प्रनक्षरात्मक भाषा है, वह श्रनुभय भाषा कही जाती है । अनुभव (वेदनस्वरूप) - प्रनुभवलक्षणं च योगदृष्टिसमुच्चयानुसारेण लिख्यते - - यथार्थवस्तुस्वरूपोपलब्धि- परभावारमण-स्वरूप रमण - तदाऽऽस्वादनैकत्वमनुभव: । ( ज्ञानसार वृ. २६, पृ. ८७ श्रभिधा. रा. १, पृ. ३६२) । वस्तु के यथार्थ स्वरूप की उपलब्धि पर पदार्थों में विरक्ति, श्रात्मस्वरूप में रमण श्रौर हेय - उपादेय के विवेक को अनुभव कहते हैं । अनुभव - देखो अनुभाग । १. विपाकोऽनुभवः । (त. सू. ८ - २१ ) । २. तद्रसविशेषोऽनुभवः । यथा प्रजा - गो-महिष्यादिक्षीराणां तीव्र-मन्दादिभावेन रसविशेषः तथा कर्म - पुद्गलानां स्वगतसामर्थ्यविशेषोSनुभवः । ( स. सि. ८-३; त. वा. ८, ३, ६, मूला. वृ. १२ - १८४; त. सुखबोध वृ. ८-३) । ३. ज्ञानावरणादीनां कर्म प्रकृतीनामनुग्रहोपघातात्मिकानां पूर्वास्रवतीव्र - मन्दभाव-निमित्तो विशिष्ट: पाको विपाकः, द्रव्य-क्षेत्र काल-भव-भावलक्षणनिमित्तभेदजनितवैश्वरूप्यो नानाविधो वा पाको विपाकः, सावनुभव इत्याख्यायते । (ल. वा. ८, २१, १ ) । ४. विशिष्ट: पाको नानाविधो वा विपाकः, पूर्वास्रवतीव्रादिभाव निमित्त विशेषाश्रयत्वात् द्रव्यादिनिमित्तभेदेन विश्वरूपत्वाच्च सोऽनुभवः । ( त श्लो. ८- २१) । ५. कर्मपुद्गलसामर्थ्यविशेषोऽनुभबो मतः । (ह. पु. ५८ - २१२ ) ; कषाय ७४, जैन - लक्षणावली Jain Education International [ अनुभाग तीव्र मन्दादिभावास्रवविशेषतः । विशिष्टपाक इष्टस्तु विपाकोsनुभवोऽथवा ॥ स द्रव्य क्षेत्र कालोक्तभवभावविभेदतः । विविधो हि विपाको यः सोऽनुभवः समुच्यते । (ह. पु. ५८, २८८ - २८६ ) । ६. विपाक: प्रागुपात्तानां यः शुभाशुभकर्मणाम् । प्रसावनुभवो ज्ञेयः X XXI (त. सा. ५ - ४६ ) । ७. कर्म यो विपाकस्तु भव- क्षेत्राद्यपेक्षया । सोऽनुभाव X X X ॥ ( चन्द्र च १८ - १०३ ) । ८. यथाजागोमहिष्यादिक्षीराणां तीव्र-मन्दादिभावेन स्वकार्यकरणे शक्तिविशेषोऽनुभवस्तथा कर्मपुद्गलानां स्वकार्यकरणे सामर्थ्यविशेषोऽनुभवः । ( श्रन. घ. स्वो. टी. २ - ३ ) । ६. विशिष्टो विविधो वा पाक उदयः विपाकः । यो विपाकः स अनुभव इत्युच्यते अनुभागसंज्ञकश्च । तत्र विशिष्ट: पाकस्तीव्र - मन्दमध्यमभावास्रव विशेषाद्वेदितव्यः । द्रव्य क्षेत्र-कालभव-भावलक्षणकारण भेदोत्पादितनानात्वो विविधोऽनुभवो ज्ञातव्यः । अनुभव इति कोऽर्थः ? श्रात्मनि फलस्य दानम्, कर्मदत्त फलानामात्मना स्वीकरणमित्यर्थः । यदा शुभपरिणामानां प्रकर्षो भवति तदा शुभप्रकृतीनां प्रकृष्टोऽनुभवो भवति, प्रशुभप्रकृतीनां तु निकृष्टोऽनुभवो भवति यदा प्रशुभपरिणामानां प्रकर्षो भवति तदा प्रशुभप्रकृतीनां प्रकृष्टोऽनुभवो भवति, शुभप्रकृतीनां तु निकृष्टोऽनुभवो भवति । (त. वृ. श्रुत. ८- २१) । २ जिस प्रकार बकरी, गाय और भैंस श्रादि के दूध के रस में अपेक्षाकृत होनाधिक मधुरता हुआ करती है उसी प्रकार कर्मपुद्गलों में अपनी फलदानशक्ति में जो अपेक्षाकृत होनाधिकता होती है उसका नाम अनुभव या अनुभाग है । अनुभवावीचिमररण- कर्मपुद्गलानां रसोऽनुभवः । स च परमाणुषु षोढा वृद्धि हानिरूपेण आवीचय इव क्रमेणावस्थित [तस्त ] स्य प्रलयोऽनुभवावीचिमरणम् । ( भ. प्रा. विजयो. २५) । श्रायु कर्म सम्बन्धी परमाणुत्रों में छह प्रकार की वृद्धि व हानि के क्रम से जल तरंगों के समान अवस्थित उक्त कर्मपुद्गलों के रस ( श्रनुभाग ) का प्रतिक्षण प्रलय होना, इसका नाम अनुभवावीचि - मरण है। अनुभाग- देखो अनुभव । १. कम्माणं जो दु रसो अज्झवसाणजणिद सुह असुहो वा । बंधो सो ग्रणु For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy