SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अनिवृत्तिकरण गुणस्थान] ६३, जैन-लक्षणावली [अनिश्रितावग्रह लाभान्न निवर्तते । (प्राव. हरि. वृत्ति नि. १०६)। परिणतिरूपाणां भावानामनिवृत्तित्वादनिवृत्तिगुणा३. येनाध्यवसायविशेषेणानिवर्तकेन ग्रन्थिभेदं कृत्वा- स्पदं गुणस्थानं भवति । (गुण. क्रमा. स्वो. व. ऽतिपरमाह्लादजनकं सम्यक्त्वमवाप्नोति तदनिवृत्ति- ३७)। ८. दृष्टश्रुतानुभूतभोगाकांक्षादिरूपसमस्तकरणम् । (गुण. क्रमा. स्वो. टी. २२)। संकल्प-विकल्परहित निजनिश्चलपरमात्मतत्त्वैकाग्र३ जिस विशिष्ट प्रात्मपरिणाम के द्वारा जीव ग्रन्थि ध्यानपरिणामेन कृत्वा येषां जीवानामेकसमये ये को भेदकर अतिशय आनन्दजनक सम्यक्त्व को प्राप्त परस्परं पृथक्कतुं नायान्ति ते वर्णसंस्थानादिभेदेकरता है वह अनिवति या अनिवृत्तिकरण कहलाता ऽप्यनिवृत्तिकरणोपरामिक-क्षपकसंज्ञा द्वितीयकषायाहै। इस परिणाम से चूंकि सम्यक्त्व की प्राप्ति होने चेकविंशतिभेदभिन्नचारित्रमोहप्रकृतीनामुपशमक्षपणतक जीव निवृत्त नहीं होता है, अतः उसकी यह समर्था नवमगुणस्थानवर्तिनो भवन्ति । (ब. द्रव्यसं. सार्थक संज्ञा है। टी.१३)। ६. परिणामा निवर्तन्ते मिथो यत्र न अनिवृत्तिकरण गुरणस्थान-१. एकम्मि कालसमए यत्नतः । अनिवृत्तिबादरः स्यात् क्षपकः शमकश्च सः । संठाणादीहिं जह णिवट्ट ति । ण णिवति तहा वि (योगशा. स्वो. वि. १-१६)। १०. क्षपयन्ति न ते य परिणामेहिं मिहो जम्हा ।। होति अणियट्रिणो ते कर्म शमयन्ति न किञ्चन । केवलं मोहनीयस्य शमनपडिसमयं जेसिमेक्कपरिणामा । विमलयरझाण- क्षपणोद्यताः ।। संस्थानादिना भिन्नाः समानाः परिहुयवहसिहाहिं णिद्दड्ढकम्म-बणा ।।(प्रा. पञ्चसं. १, णामतः । समानसमयावस्थास्ते भवन्त्यनिवृत्तयः । २०-२१, धव. पु. १, पृ. १८६ उ.; गो. जी. (पञ्चसं. अमित. १, ३७-३८); एकसमयस्थानाम५६-५७; भावसं. दे. ६४६-५० । २. विणिव- निवृत्तयोऽभिन्ना: करणाः यत्र तदनिवृत्तिकरणम् । दृति विसुद्धिं समयपइट्ठा वि जस्स अन्नोन्नं । तत्तो (पञ्चसं. अमित. १, पृ. ३८%; अन. ध. स्वो. टी. णियट्टिठाणं विवरीयमो उ अनियट्टी ।। (शतक. २, ४६-४७) । ११. साम्परायशब्दे कषायो भा. ८६%; गु.गु. षट. स्वो. वृ. १८,पु. ४५)। लभ्यते । यत्र साम्परायस्य कषायस्य स्थलत्वेनो. ३. परस्पराध्यवसायस्थानव्यावृत्तिलक्षणा । निवृत्ति- पशमः क्षयश्च वर्तते तदनिवृत्तबादरसाम्परायसंज्ञं र्यस्य नास्त्येषोऽनिवृत्ताख्योऽसुमान् भवेत् ॥ ततः गुणस्थानमुच्यते । तत्र जीवा उपशमकाः क्षपकाश्च पदद्वयस्यास्य विहिते कर्मधारये। स्यात्सोऽनिवृत्ति- भवन्ति । एकस्मिन् समये नानाजीवापेक्षयापि बादरसम्परायाभिधस्ततः॥ तस्यानिवृत्तिबादरसम्प- एकरूपाः परिणामा भवन्ति । यतः परिणामानां पररायस्य कीर्तितम् । गुणस्थानमनिवृत्तिबादरसम्प- स्परं स्वरूपानिवृत्तिस्तेन कारणेनानिवृत्तिकरणबादरायकम् ॥ (लोकप्र. ३ , ११८८-६०) । ४. तुल्ये रसाम्परायसंज्ञं नवमगुणस्थानमुच्यते । (त. वृत्ति समाने काले यतः समा सर्वेषामपि तत्प्रविष्टानां श्रुतसागर 8-१)। विशोधिर्भवति, न विषमा; ततो नाम सान्वयं निर्व- जिस गुणस्थान में विवक्षित एक समय के भीतर चनीयं अनिवृत्तिकरणम् ।(कर्मप्र. मलय. वृ. उप.क. वर्तमान सर्व जीवों के परिणाम परस्पर में भिन्न न गा. १६) । ५. निवर्तन्तेऽङ्गिनोऽन्योऽन्यं यत्रकसम- होकर समान हों, उसे अनिवृत्तिकरण गुणस्थान याश्रिताः । निवृत्तिः कथ्यते तेनानिवृत्तिस्तद्विपर्यः कहते हैं । यात (सं. प्रक्रतिवि. जयति. १-१४)। ६. युगपदे- अनिश्रितवचनता-अनिश्रितवचनता रागाद्यकतद्गुणस्थानकं प्रतिपन्नानां बहूनामपि जीवानामन्यो- लुषितवचनता । (उत्तरा. नि. व. १-५७)। ऽन्यमध्यवसायस्थानस्य व्यावृत्तिः निवृत्ति स्त्यिस्येति राग-द्वेषादि जनित कालुष्य से रहित वचनों के बोलने अनिवृत्तिः । समकालमेतद् गुणस्थानकमारूढस्या- को अनिश्रितवचनता कहते हैं। परस्य यदध्यवसायस्थानं विवक्षितोऽन्योऽपि कश्चि- अनिश्रितावग्रह-अनिश्रितमवगृह्णातीति निश्रितो त्तद्वय वेत्यर्थः । (कर्मस्त. दे. स्वो. वृ. २)। लिंगप्रमितोऽभिधीयते, यथा यूथिकाकुसुमानात्यन्त७. भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदम् । शीत-मृदु-स्निग्धादिरूपः प्राक् स्पर्शोऽनुभूतस्तेनानु(गुण. क्रमा. ३७)। दृष्टश्रुतानुभूतभोगाकांक्षादि- मानेन लिंगेन तं विषयं न यदा परिच्छिन्दत् तज्ज्ञानं संकल्पविकल्परहितनिश्चलपरमात्मकत्वैकाग्रध्यान- प्रवर्तते तदा अनिश्रितम् अलिंगमवगृह्णातीत्युच्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy