SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अनवेक्ष्याप्रमृज्योत्सर्ग ] निक्षेपोऽतिचार इति द्वितीय: । (योगशा. स्वो विव. ३-११८) । बिना देखे और बिना प्रमार्जन किये ही लाठी श्रादि किसी पदार्थ के ग्रहण करने या रखने को अनवेक्ष्याप्रमृज्यादान कहते हैं । यह पोषधव्रत के पांच प्रतिचारों में दूसरा है । अनवेक्ष्याप्रमृज्योत्सर्ग उत्सर्जनमुत्सर्ग स्त्यागः, उच्चारप्रस्रवणखे लसिंघाणकादीनामवेक्ष्य प्रमृज्य च स्थण्डिलादौ उत्सर्गः कार्यः । प्रवेक्षणं चक्षुषा निरीणम्, मार्जनं वस्त्रप्रान्तादिना स्थण्डिलादेरेव विशुद्धीकरणम् । अथानवेक्ष्याप्रमृज्य चोत्सर्गं करोति तदा पोषधव्रतमतिचरति । (योगशा. स्वो विव. ३-११८ ) । बिना देखे और बिना प्रमार्जन किये ही शरीर के मल-मूत्र, कफ और नासिकामल श्रादि का जहां कहीं भी क्षेपण करना; इसे अनवेक्ष्याप्रमृज्योत्सर्ग कहते हैं । यह पोषघव्रत का प्रथम प्रतिचार है । अनशन - १. प्रशन माहारस्तत्परित्यागोऽनशनम् । ( त. भा. हरि व सिद्ध. वृ. ६- १६; योगशास्वो विव. ४ -८९ ) । २. न प्रशनमनशनम् - आहारत्यागः । ( दशवै. हरि. वृ. १-४७) । ३. अशनत्यागोऽनशनम् X X X | ( आ. सा. ६ - ५ ) । ४. खाद्यादिचतुassहारसंन्यासोऽनशनं मतम् । (लाटीसं. ७-७६) । चारों प्रहार के परित्याग को अनशन कहते हैं । अनशन तप - देखो नेषण । १. संयमरक्षणार्थं कर्मनिर्जरार्थं च चतुर्थ - षष्टाष्टमादि सम्यगनशनं तपः । ( त. भा. ६-१९ ) । २. दृष्टफलानपेक्षं संयमप्रसिद्धिरागोच्छेद-कर्म विनाश-ध्यानागमावाप्त्यर्थ मनशनम् । ( स. सि. ६-१६; त. वा. ६, १६, १; त. श्लो. ६-१६)। ३. अनशनं नाम यत्किचिद् दृष्टफलं मंत्रसाधनाद्यनुद्दिश्य क्रियमाणमुपवसनमनशनम् । ( चा. सा. पृ. ५६ ) । ४. चतुर्थाद्यर्धवर्षान्त उपवासोऽथवाऽमृतेः । सकृद्भुक्तिश्च मुक्त्यर्थं तपोऽनशनमिष्यते ! (अन. ध. ७-११) । ५ तदात्वफलमनपेक्ष्य संयमप्राप्तिनिमित्तं रागविध्वंसनार्थं कर्मणां चूर्णीकरणार्थं सद्ध्यानप्राप्त्यर्थं शास्त्राभ्यासार्थं च यत् क्रियते उपवासस्तदनशनम् । (त. वृ. श्रुत. ६-१६) । ६. दृष्टफलानपेक्षमन्तरङ्गतपःसिद्ध्यर्थमभोजनमनशनम् । (त. सुखवो वृ. ६ - १९) । २ मंत्र - साघनादि किसी दृष्ट फल की अपेक्षा न करके संयम की सिद्धि, रागोच्छेद, कर्मविनाश, Jain Education International [नाकाङ्क्षया ध्यान और श्रागम की प्राप्ति के लिए जो भोजन का परित्याग किया जाता है उसका नाम अनशन है । अनशनातिचार - स्वयं न भुङ्क्ते ग्रन्यं भोजयति, परस्य भोजनमनुजानाति मनसा वचसा कायेन च, स्वयं क्षुधापीडित श्राहारमभिलषति, मनसा पारणां मम कः प्रयच्छति क्व वा लप्स्यामीति चिन्ता अनशनातिचारः । रसवदाहारमन्तरेण परिश्रमो मम नापैति इति वा षड्जीवनिकायबाघायां अन्यतमेन योगेन वृत्तिः, प्रचुरनिद्रतया ( ? ) संक्लेशक [कर ] मनर्थमिदमनुष्ठितं मया, सन्तापकारीदं नाचरिष्यामि इति सकल्पः । (भ. श्री. विजयो. टी. ४८७) । २. अनशनस्य परं मनसा वाचा कायेन वा भोजयतो भुंजानं वाऽनुमन्यमानस्य स्वयं वा क्षुत्क्षामतयाऽऽहारमभिलषतोऽतिचारः स्यात्, मनसा को मां पारणां प्रदास्यति क्व वा लप्स्ये इति चिन्ता वा, सुरसाहारमन्तरेण परिश्रमो मम नापैति इति वा, षड्जीवनिकायबाधायामन्यतमेन योगेन वृत्तिर्वा प्रचुरनिद्रतया संक्लेशो वा, किमर्थमिदमनुष्ठितं मया, सन्तापकारि पुनरिदं नाचरिष्यामीति संक्लेशो वेति । (भ. श्रा. मूला. टी. ४८७)। उपवास के दिन स्वयं भोजन न करके दूसरे को भोजन कराना, श्रन्य भोजन करने वाले की अनुमोदना करना, भूख से पीड़ित होने पर स्वयं आहार की अभिलाषा करना, कल मुझे कौन पारणा करायेगा व कहां वह प्राप्त होगी, इस प्रकार विचार करना; अथवा सुरस आहार के बिना मेरा श्रम दूर नहीं होगा, इत्यादि विचार करना; यह अनशन का प्रतिचार है - उसे मलिन करने वाले ये सब दोष हैं । श्रनस्तिकाय - कालोऽनस्तिकायः, तस्य प्रदेशप्रचयाभावात् । ( धव. पु. ६, पृ. १६८ ) । जिस द्रव्य के प्रदेशसमुदाय सम्भव नहीं हैं उसे अनस्तिकाय कहते हैं । ऐसा द्रव्य एक काल ही है । अनाकाङ्क्षक्रिया - १. शाठ्यालस्याभ्यां प्रवचनोपदिष्टविधिकर्तव्यतानादरोऽनाकाङ्क्षक्रिया । ( स. सि. ६-५; त. वा. ६, ५, १० ) । २. शाठ्यालस्यवशादर्हत्प्रोक्ताचारविधौ तु यः । अनादरः स एव स्यादनाकाङ्क्षक्रिया विदाम् ।। ( त श्लो. ६, ५, २१ ) । ३. शाठ्यालस्याद्धि शास्त्रोक्तविधि कर्तव्यतां प्रति । अनादरस्त्वनाकाङ्क्षाक्रिया X××। ( ह. पु. ५८- ७८ ) । ४. प्रमादालस्याभ्यां प्रवचनो । ५३, जैन - लक्षणावली For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy