SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रज्ञानमिथ्यात्व] २३, जैन-लक्षणावली [अणिमा भी प्रज्ञान कहते हैं। गमोऽस्तीत्यज्ञानिकाः, अथवा प्रज्ञानेन चरन्ति प्रज्ञान मिथ्यात्व-विचारिज्जमाणे जीवाजीवादि- दीव्यन्ति वा प्रज्ञानिकाः, अज्ञानमेव पुरुषार्थसाधनमपयत्था ण संति णिच्चाणिच्चवियप्पेिहि, तदो सव्व- भ्युपयन्ति, न खलु तत्त्वतः कश्चित् सकलस्य वस्तुनो मण्णाणमेव, णाणं णत्थि ति अहिणिवेसो अण्णाण- वेदितास्तीति । (त. भा. सिद्ध. व. ८-१)। मिच्छत्तं । (धव. पु. ८, पृ. २०)। जो प्रज्ञान को स्वीकार करते हैं, अथवा प्रज्ञानवस्तुस्वरूप का विचार करने पर जीवाजीवादि पूर्वक प्रवृत्ति करते हुए सर्वज्ञ के सम्भव न होने से पदार्थ न नित्य सिद्ध होते हैं और न अनित्य ही अज्ञान को ही पुरुषार्थ का साधक मानते हैं, वे अज्ञासिद्ध होते हैं। इसलिए सब अज्ञान ही है, ऐसे निक कहे जाते हैं। अभिनिवेश का नाम अज्ञान मिथ्यात्व है। अञ्जलिमुद्रा-उत्तानो किञ्चिदाकुञ्चितकरशाखौ प्रज्ञानपरोषहजय-१. अज्ञोऽयं न वेत्ति पशुसम पाणी विधारयेदिति अञ्जलिमुद्रा। (निर्वाणक. इत्येवमाद्यधिक्षेपवचनं सहमानस्य परमदुश्चरतपो- पृ. ३३)। ऽनुष्ठायिनो नित्यमप्रमत्तचेतसो मेऽद्यापि ज्ञानातिशयो हाथों को ऊँचा उठा कर और अंगुलियों को कुछ नोत्पद्यते इति अनभिसंदधतोऽज्ञानपरीषहजयोऽव- संकुचित करके दोनों हाथों के बाँधने को अञ्जलिगन्तव्यः । (स. सि. E-६)। २. अज्ञानावमान- मुद्रा कहते हैं। ज्ञानाभिलाषसहनमज्ञानपरीषहजयः ॥२७॥ अज्ञोऽयं अटट (अडड)-१.xxx तं पि गुणिदव्वं । न किंचिदपि वेत्ति पशुसम इत्येवमाद्यधिक्षेपवचनं चउसीदीलक्खेहि अडडं णामेण णिद्दिट्ठ। (ति. प. सहमानस्याध्ययनार्थग्रहण-पराभिभवादिष्वसक्तबद्धे- ४-३००)। २. चोरासीई अडडंगसहस्साइं से एगे श्चिरप्रवजितस्य विविघतपोविशेषभराक्रान्तमूर्तेः सक- अडडे । (अनुयो. सू. १३७) । ३. चतुरशीत्यडडाङ्गलसामर्थ्याप्रमत्तस्य विनिवृत्तानिष्टमनोवाक्कायचेष्ट- शतसहस्राण्येकमडडम् । (ज्योतिष्क. मलय. व. स्याद्यापि में ज्ञानातिशयो नोत्पद्यते इत्यनभिसंदधतः २-६६)। प्रज्ञानपरीषहजयोऽवगन्तव्यः । (त. वा. ६, ६,२७)। १ चौरासी लाख अटटांगों का एक पटट होता है। ३. ज्ञानप्रतिपक्षेणाप्यज्ञानेनागमशून्यतया परीषहो अटटाङ्ग-१. तुडिदं चउरासीदिहदं अडडंगं होदि भवति, ज्ञानावरणक्षयोपशमोदयविजृम्भितमेतदिति xxxi(ति.प. ४-३००)। २. चउरासीइं तुडियस्वकृतकर्मफलभोगादपैति तपोऽनुष्ठानेन वेत्येवमा- सयसहस्साइं से एगे अडडंगे। (अनुयो. सू. १३७)। लोचयतोऽज्ञानपरीषहजयो भवति । (त. भा. हरि. ३. चतुरशीतिमहात्रुटितशतसहस्राण्येकमडडाङ्गम् । व सिद्ध. वृ. ६-६)। ४. पूर्वेऽसिधन् येन किलाशु (ज्योतिष्क. मलय. वृ. २-६९)। तन्मे चिरं तपोऽभ्यस्तवतोऽपि बोधः । नाद्यापि १ चौरासी त्रुटितों का एक अटटाङ्ग होता है। बोभोत्यपि तूच्यकेऽहं गौरित्यतोऽज्ञानरुजोऽपसत् । अट्टालक-प्राकारस्योपरि भृत्याश्रयविशेषाः । (अन. प. ६-१०६)। ५. यो मुनिः सकल- (जीवाजी. मलय. वृ. ३, १, ११७); प्राकारस्योशास्त्रार्थसुवर्णपरीक्षाकषपट्टससानधिषणोऽपि मूर्खर- पर्याश्रयविशेषः । (जीवाजी. मलय.वृ. ३,२, १४०)। सहिष्णुभिर्वा मूर्योऽयं बलीवर्द इत्याद्यवक्षेपवचनमा- प्राकार (कोट) के ऊपर नौकरों के रहने के लिए प्यमानोऽपि सहते, अत्युत्कृष्टदुश्चरतपोविधानं च जो स्थानविशेष बनाये जाते हैं उन्हें अट्टालक विधत्ते, सदा अप्रमत्तचेताश्च सन् ब्रह्मचर्यवर्चसं नो- कहते हैं। पेक्षते स मुनिरज्ञानपरीषहजयं लभते । (त. व. श्रुत. अरिणमा-१. अणुतणुकरणं अणिमा अणुछिद्दे पवि. सिदूण तत्थेव । विकरदि खंधाबारं णिएसमवि १ 'यह अज्ञ है, पशु है' इत्यादि तिरस्कारपूर्ण वचनों चक्कवट्टिस्स ॥(ति. प. ४-१०२६)। २. अणुशरीरको सहते और परम दुश्चर तपश्चरण करते हुए भी विकरणमणिमा । विसच्छिद्रमपि प्रविश्याऽऽसित्वा विशिष्ट ज्ञान के उत्पन्न न होने पर उसके लिए तत्र चक्रवर्तिपरिवारविभूति सृजेत् । (त. वा. ३. संक्लेश नहीं करना, अज्ञानपरीषहजय है। ३६, पृ. २०२; चा. सा. पृ. ६७)। ३. तत्थ महाप्रज्ञानिक-देखो प्राज्ञानिक । अज्ञानमेषामभ्युप- परिमाणं सरीरं संकोडिय परमाणुपमाणसरीरेण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy