SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रगाढ] १०, जैन-लक्षणावली [अगुरुलघु तद्यथा-स्वेन कारितेऽर्हत्प्रतिमादौ 'अयं देवो मम गृहीतो वा विस्मारितः । (बृहत्क. वृ. ७०३) । इति, अन्यस्य इति' भ्रान्त्याऽर्ह वश्रद्धानस्य स्व-पर- जिसने छेदश्रुत-प्रायश्चित्तशास्त्र-का अध्ययन संकल्पभेदेन शिथिलत्वम् अगाढत्वम् । (गो. जो. म. नहीं किया है, अथवा अध्ययन करके भी टीका २५)। २. वृद्धयष्टिरिवात्यक्तस्थाना जो उसे भूल गया है, ऐसे साधु को प्रगीतार्थ करतले स्थिता। स्थान एव स्थितं कम्प्रमगाढं कहते हैं वेदकं यथा ।। स्वकारिते ऽर्हच्चत्यादौ देवोऽयं मेऽन्य- अगुणप्रतिपन्न (अगुरणपडिवण्ण)-को पुण कारिते। अन्यस्यासाविति भ्राम्यन्मोहाच्छाद्धोऽपि गुणो? संजमो संजमासंजमो वा [तं अपडिवण्णो चेष्टते । (अन.ध. २-५७)। अगुणपडिवण्णो ] । (धव. पु. १५, पृ. १७४) । १ अपने द्वारा निर्मापित जिनप्रतिमादि के । गुण शब्द से संयम या संयमासंयम अभीष्ट है। विषय में 'यह मेरा देव है' तथा अन्य के द्वारा इस प्रकारके गुण को जो प्राप्त नहीं है वह प्रगुणनिर्मापित उक्त जिनप्रतिमादि में 'यह अन्य का देव प्रतिपन्न–प्रसंयत-कहलाता है। है' इस प्रकार के अस्थिर श्रद्धान को अगाढ़ कहते हैं। यह सम्यक्त्व का एक दोष है। अगुणोपशामना (अगुणोवसामरणा)-१. जा अगारी-१. प्रतिश्रयार्थिभिरङ्ग्यते इति अगारं सा देसकरणुवसामणा तिस्से अण्णाणि दुवे णामाणि वेश्म, तद्वानगारी।xxxx चारित्रमोहोदये अगुणोवसामणा त्ति च अप्पसत्थुवसामणा त्ति च । सत्यगारसम्बन्धं प्रत्यनिवृत्त: परिणामो भावागार (धव. पु. १५, पृ. २७५-७६)। २. तथा देशस्य देशोपशामनाया:-तयोर्द्वयोः प्रर्वोक्तयोर्नामधेययोमित्युच्यते । स यस्यास्त्यसावगारी वने वसन्नपि । गृहे वसन्नपि तदभावादनगारमित्युच्यते। (स. सि. विपरीते नामधेये । तद्यथा-अगुणोपशामनाऽप्रश स्तोपशामना च। (कर्मप्र. मलय. व. उपश. २, ७-१६) । २.प्रतिश्रयाथितया अङ्गनादगारम् ॥१॥ प्रतिश्रयाथिभिः जनरङ्यते गम्यते तदित्यगारम्, पृ. २५५)। वेश्म इत्यर्थः । अगारमस्यास्तीत्यगारी। (त. वा. प्रगुणोपशामना यह देशकरणोपशामना का पर्याय७-१६ त. सुखबो. वृ. ७-१६) । ३. अगारं वेश्म, नाम है। (उदयादि करणों में से कुछ का उपशान्त हो जाना और कुछ का अनुपशान्त बना तदुपलक्षणमारम्भ-परिग्रहवत्तायाः । Xxxएवं द्वयमप्यगारशब्देनोपलक्ष्यते । तदेतावारम्भ-परिग्रहा रहना, इसका नाम प्रगुणोपशामना या देशकरणोपवगारं यथासम्भवमस्ति यस्य भविष्यतीति वा जाता शामना है)। शंसस्यापरित्यक्ततत्सम्बन्धस्य सर्वोप्यगारी, तदभि- प्रगुप्तिभय-१. स्वं रूपं किल वस्तुन ऽस्ति परमा गुप्तिः स्वरूपे न यच्छक्तः कोऽपि परप्रवेष्टमकृतं स्तीत्यगारी, परिग्रहारम्भवान् गृहस्थ इत्यर्थः । ज्ञानं स्वरूपं च नुः। अस्यागुप्तिरतो न काचन (त. भा. सि. व. ७-१४)। ४. अड्चते गम्यते भवत्तद्भी: कुतो ज्ञानिनो निःशंकः सततं स्वयं स प्रतिश्रयाथिभिः पुरुषः गृह-प्रयोजनवद्धिः पुरुषरित्य- सहजं ज्ञानं सदा विन्दति । (समयप्रा. कलश १५२)। गारं गृहमुच्यते । अगारं गृहं पस्त्यमावासो विद्यते २. प्रात्मरक्षोपायदुर्गाद्यभावात् जायमानम् अगुप्तियस्य स अगारी । (त. वृ. श्रुत. ७-१६)। भयम् । (त.वृ. श्रुत. ५-२४)। ३. दृङ्मोहस्योदयाद १ अगार का अर्थ गृह होता है। उस प्रगार बुद्धिः यस्य चैकान्तवादिनी । तस्यैवागप्तिभीतिः से-तत्सम्बद्ध ममत्व परिणाम से-जो सहित स्यान्नूनं नान्यस्य जातुचित् । (पंचाध्यायी २, होता है वह अगारी कहलाता है। ३ अगार यह ५३६)। प्रारम्भ और परिग्रह सहित होने का उपलक्षण है। २ दुग (किला) प्रादि गोपनस्थान के न होने इस प्रकारके प्रारम्भ और परिग्रह रूप प्रगार पर जो प्ररक्षा का भय होता है वह अगुप्तिभय (गृह) से जो सहित होता है वह अगारी (गहस्थ) कहलाता है । कहा जाता है। अगुरुलघु, प्रगुरुलघुक-१. न विद्यते गुरु-लघुनी प्रगीतार्थ-प्रगीतार्थः येन च्छेदश्रुतार्थो न गृहीतो यस्मिस्तदगुरुलघुकम् । नित्यं प्रकृतिवियुक्तं लोका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016021
Book TitleJain Lakshanavali Part 1
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1978
Total Pages446
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy