SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक १०३उब्भालणमुप्पणणे पलायणथम्मि उज्झमणं। उच्छवि सयणीए उइंतणं उत्तरिज्जम्मि ॥ १०३॥ उभालणं शूदिनोत्पवनम् । उम्भालणं अपूर्वमिति केचित् । उत ओति ओभालणं इत्यपि । उज्झमणं पलायनम् । उत ओति ओज्झमणं इत्यपि । उच्छविअं शयनीयम् । 5 उइंतणं उत्तरीयम् ॥ यथा। विअलिअउइंतणाए सुण्णं उब्भालणं कुणन्तीए । तह पुलइअमुच्छविअं जह काउं सक्किमो ण उज्झमणं ॥ ८७॥ [१०३] उल्ललिअं सिढिलठिइम्मि णिउणगहिअम्मि उग्गहिअं। उल्लेहडो अ लोले रइजोग्गे तह य उवसेरं ॥ १०४॥ 10 उल्ललिअं शिथिलस्थिति । उग्गहिअं निपुणगृहीतम् । उग्गहिअं रचितमिति तु रचिधात्वादेशसिद्धम् । उल्लेहडो लम्पटः । उवसेरं रतियोग्यम् ॥ यथा । उल्ललिअदोसतुस तह उग्गहिआ कुमरवाल तइ लच्छी । उल्लेहडा वि जह सा ण मण्णए अण्णमुवसेरं ॥ ८८ ॥[१०४] L. 1. C उज्झालणसु X मुष्पलणे As to उप्पणणं compare Marathi उपणणे, Gujarati उपणg, Sindhi उपिणणु to winnow. E पलायणम्मि X °णत्याम्मि AZ उज्जमणं C1. hd. उज्ज 2. hd. उझ D उज्जामाणं G उझामणं. L. 2. A उछवियं C उच्छवीयं D उच्छवियां Gउच्छयणं XYZ उच्छवियं X उइत्तणं. L. 3. D उप्पालाणं cdd. सूर्पादिना उत्प X उत्पतनं CX उज्झा B उभालणमपू CDFGX उत उति BFGZ उभालणमित्यपि C उज्झातणमित्यपि X उभभणमित्यपि D om. from ओब्भा to ओति. L. 4. BFX om. from उज्झमणं to इत्यपि C उज्ज C2. hd. उझ्झ G पालायणं C उति G उज्झवणमित्यपि CZ उज्झमणमित्यपि A उज्झवियं BXZ 'वियं CDF यिं. L. 6. BFGZ वियलिय°C विलउय° D विलविय X विलवइ णीए 2 मुण्णं X उज्झालणं (1). L. 7.G पुलवियमुच्छतियं BF पुलइयमुच्छवियं D पुलाइयामुच्छावियां XZ पुलवियमुच्छवियं X जं जह XZ कामं X सकिमो D साज्जिमो ण उज्जमाणं. L. 8. cdd. उल्ललियं (X उल्लुलियं) D शिढि° G °ट्टिइ X ठिइमि Z ठियंमि ABDFY गहियमि Z 'यम्मि C गहियं cdd. उग्गहियं In C 2. hd. only. L. 9. G हलो ADGYZ य. L. 10. BDFGZ उललियं CX उल्लूलियं CZ स्थितो x स्थतौ cdd. उग्गहियं X ‘ग्रहीतम् G उद्घाहियं B हिय CXZ हियं. L. 11.G om. तु राच X रविधा C धात्वादेशे सि° X उवउवसेरं. L. 12. BFGZ उल्ललिय° CX उल्ललियं D उल्लालिङ दोसं X तु तुह उग्ग' G उग्गलिया BCDFXZ उग्गहिया C नइ छी L. 13. C उल्लेहडो X मणए. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy