SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ४. अवयक्खिअं तथा अवयच्छिअं तथा अज्झवसिअं निवापितं मुखम् असरासओ खरहृदयः । अगंडिगेही यौवनोन्मत्तः ॥ यथा । २२ तमगंडिगे हमसरासयं च अवयक्खिएण हिण्डन्तं । अज्झवसिएण किं सहि भरेसि अवयच्छिएण पुक्करिमा ॥ ३९ ॥ [ ४० ] अच्छिहरुल्लो वेसे अच्छिविअच्छी परोप्परायड़ी । पडिजागरिए अडखम्मिश्रं च अणुवज्जिअं तह य ॥ ४१ ॥ अच्छिहरुल्लो द्वेयो वेषो वा वेसशब्दस्योभयार्थत्वात् । केचित् हस्थाने घं पठन्ति । अच्छिल्लो | केचिद्रेमिकारान्तं पठन्ति । अच्छिहरिल्लो | तदेवं ग्रन्थकृद्विप्रतिपत्तौ बहुज्ञाः प्रमाणम् । अच्छिविअच्छी परस्परमाकर्षणम् | अडखम्मिश्रं तथा अणुवज्जिअं 10 प्रतिजागरितम् । अणुवज्जिअं गतमिति तु गमिधात्वादेशसिद्धम् ॥ यथा । अच्छिविअच्छीदुहिआ अच्छिहरुल्ला तए कयपहारा । पि अणुवज्जणरहिआ अडखम्मिज्जन्ति सवरिआहि वणे ॥ ४० ॥ [ ४१ ] अब्भपिसाओ राहू अब्बुद्धसिरी अचिन्तफलपत्ती । पुरिसाइअमड उज्झिअमंगवलिज्जं च तणुवलणं ॥ ४२ ॥ यही L. 1. BCFX क्खियं In G the words तथा अवअच्छि are written twice. Dom. from अक्खि to मुखम् BCFX च्छियं Z तथा is given twice. BCFGXZ "सियं but corr. in / to सिअं G/ निव्वापिनं CX निर्वा. L. 2. CG सउ X "साउ D असउ हृदय अंगडि D गिट्टो X तथा, L. 8. X तमखंडि Com. सरा B अखिए 1) अक्खिण / हिडने Xmmm.. हिण्डन्तं L. 1. C अज्जवसिएण किं साहिं D बजा X om. ञ्झसिएण D मच्छिएणं X अच्छिए रिसो. L. 5. AEY अच्छ ABCDFGYZ वियछी AG, C 2. hd. D( F ? )Z C 1. hd. X यही. L. 6. A अडखामियं CEGYZ म्मियं BDF खंमियं X 'मि LEG अणुच ABCFYZ ज्जियं D "या. L. 7. Gom. वा BCFGZ "शब्दस्य उभया X “स्य उभयत्वात्; mn. केचित् X वा for पं. L. 8. BCF कैचित् TD ग्रंथि 1. 9. G अच्छrdd वियछी X अडक्खमियं ●म्मियं BCF खमियं 1) खमि ad विजयं वजियं BCDFXZ जिवं L. 10. X गमिस्वादेश तथा 1. 11. G अच्छ ECDFXZ वियछी cdd. दुहिया C अधिहमला. 1. 12 add पिय रहिया GZ खम्मिज्जम्मि CX ज्जति BF सचरियाहिं CDC रिहिरियाह 2 रियाहिं (वृण्णो. 1. 18. A अजसिसा ( 1. hd. GX "साउ राहु 10% सह BCEX अच्छ 1) अबुद्धिसारे अच्चुसिरी D अचिन्ता G अर्चित. L. 14. A TIT अच्चुसिरी (sic) X ABCDFGYZ 'साइयम A उज्जियम 0 उस BDFGYZ उज्झियम BI' 'मगवलिज्स X अभंगविलिज्जं - YE लिए A लणचल BF नव व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy