SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २० देशीनाममाला अंजणिअरुई कण्हं अंजणइसिआलयाहरे दहुं । मुच्चइ गोववहूए अंबसमी अपक्का वि ।। ३५ ।। विअलन्तवाहकज्जलकलुसिअअवसमिअपिण्डयं पणो । अंजणईससवण्णं पाहिज्जे किज्जइ वहुए ॥ ३६ ॥ Jain Education International 5 I अत्र केचित् । अच्छांडणं मृगया । अलिंजरं कुण्डम् | अमिलायं कुरण्टककुसुमम् । अच्छभल्लो ऋक्षः । इत्यपि संगृह्णन्ति । तत्संस्कृतभवत्वादस्माभिर्नोक्तम् । यत्तु | अच्छभल्लो यक्ष इत्याह तद्बहुभिरनुक्तत्वादस्माभिरुपेक्षितम् । तथा । अइच्छर अक्सर गच्छति । अवक्खइ पश्यति । अप्पाहइ संदिशति । अक्खोडइ असिं कोशात्कर्षति । अभिडइ संगच्छते । अग्वाडइ अग्घव अंगुमइ पूरयति । अड्डक्खइ 10 क्षिपति । अवहेइ रचयति । अges विज्ञपयति । अणच्छा अयंछ कर्षति । अल्लत्थइ उत्क्षिपति । एते धात्वादेशेषु शब्दानुशासनेऽस्माभिरुक्ता इति ने होपात्ताः । न च धात्वादेशानां देशीषु संग्रह युक्तः । सिद्धार्थशब्दानुवादपरा हि देशी साध्यार्थपराश्व धात्वादेशाः । ते च त्यादि - तुम्-तव्यादिप्रत्ययैर्बहुरूपाः संग्रहीतुमशक्या इति । तथा अवज्झाओ उपाध्याय इति उपाध्यायशब्दस्य प्राकृतमभ्रष्टमिव रूपमिति 15 नेहोपात्तम् ॥ [ ३७ ] [ श्लोकं ३७ L. 1. Cdd. यि cdd. 'इसिया से दहं दुहुँ D . L. 2. DG मुम्बई GA अंब B अम्ब' CD (F?) अम्ब C अपिका X. अड्डूपिका DZ... 3. BDFX वियलंत • C विलयंत BCFGX 'वाह' D 'जल' Com कज्जल cdd. कलमिर्य cdd. समय ( X 'सामिय ) X पणे. L. 4. X सवणं पदिज्जं किज्जए. L. 5. GZ अंविलयं D अमियालं BF कुडक DX कुटकु. L. 6. C अझ Z अच्छसलो D om. .. here from इत्यपि to अच्छ" but has these words after नेहोपात्तम् I. 15. G गृह्ण X नेक्तिं. L. 7. CDGZ यस्तु X अतु D 'भिल्लो G अक्षः / यक्षः D शाता:. L. 8. C अकुसड़ X असइ गच्छइ X अवरुक्खड़ G पश्यति for संदि L. 9. G अब्भेड CX अज्झि DG अग्यावर C अडाइ D अंगुमाइ ७८ पूर्यते G अडुक्खड़ B अ or अ CF अदु D अटु Z अब्भुक्खड़. L. 10. G पनि D आवहारवइ र G अब्बुक्कर BFX अचु अबु° Dो / अच्चुक्कड़ D आगच्छर BF अच्छइ Z अणिच्छ G अयंलइ C अयं D अचांछ, om. BF. L. 11. BF अलछड़ C अच्छेल D अच्छलई X / अच्छल, om. G. G om. उत्सि X अस्माि L. 12. X वादापरा. L. 19. CDGXZ देशास्ते X 'स्वादि - तु तचादि C -- B सगृही DX संगृ. L. 14. G अवसर COX मा L. 15. X a. अव BF व्यायः X पभृष्ट. For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy