SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक २८अण्णमयं पुणरुत्ते अंगालिअमुच्छुसयलम्मि। अवरोहो अवराहो अ कडीइ अवालुआ सिके ॥२८॥ अण्णमयं पुनरुक्तम् । अंगालिअं इक्षुखण्डम् । अवरोहो तथा अवराहो कटी। अवालुआ सृक्क ओष्ठपर्यन्तः ॥ यथा । अण्णमयं अंगालिअरसणेण अवालुआ फुडं फुडइ । इअ अवराहिणि अहरं अवरोहठिआ तुह पिआमो ॥ २६ ॥ [२८] पूरम्मि अग्गवेओ अहिआरो लोगजनाए । चोरे अदंसणो कविकच्छूए अप्पगुत्ता य ॥ २९॥ अग्गवेओ नदीपूरः । अहिआरो लोकयात्रा । अदंसणो चौरः । अप्पगुत्ता 10 कपिकच्छूः ॥ यथा । __ सरिआण अग्गवेओ अदंसणा तह य अप्पगत्ता य । दूमन्ति झत्ति लोअं अहिआरविरोहिणो हि खला ॥ २७ ॥ [२९] अवगदमुरुम्मि दिटे अज्झसिरं चञ्चले अणेकज्झो। गहभयरुण्णे अहिसिअमवद्दुसं उक्खलाइम्मि ॥ ३० ॥ 15 अवगदं विस्तीर्णम् । अज्झसिअं दृष्टम् । अणेकज्झो चञ्चलः । अहिसिअं ग्रह शङ्कारुदितम् । अवदुस उलूखलादि शूर्पप्रायमुपकरणजातम् ॥ यथा । ___L. 1. D अण्णमायं (Z अन्नमय C 1. hd. om. ण्णमयं पुण A पुण्णरु° F पुनरु° G आंगा D इंगलि x अगालि cdd. 'लिय° C मुछ° X 'मिछुखंडंमि. L. 2. ACF अवरोहो अवरोहो D राहो 'रोहो Y य GZ कडीहि थवा ABCFYZ लुया. L. 3. GZ अन्नमयं BCFGXZ अंगालियं D इंगालियं D अवरोहो तथा अवरोहो X अवराहे In C तथा अवरा is wanting. L. 4. BCFGZ अवालुया DGY उष्ट BCF उष्ठ G पयत: C 'पर्यतः, L. 5.GZ अन्न cld. अंगालिय र सेण C अवाडया अवाढया BDFGZ 'लुया BF फुडं G कुंडइ C पुडइ. L. 6. X इ for इअ cdd. 'ठिया G पियागे BF पियामो CxZ पियामे D यियामे. L. 7. ACDX अग्गवेड G वेरो ABCFYZ अहियारो D अहेआरो Y लेयजत्ताए. L. 8. C गुत्ताए G यु. L. 9. cdd. 'वेउ edld. अहियारो G चोर CF चोरः. L. 10. G कच्छू B कत्थः. L. 11. edd. सरियाण cld. वेउ G दसणा CD अदंसणो. L. 12. eld. लोयं RCFGXZ, अहियार . L. 13. G दिट्टे D अज्ज° cdd. 'सियं X चले A 'कछो CD कज्जो. L. 14. AZ गय G रुन्ने edd. 'सिय° G यअव A वगुसं D वसं X “वसं Y "वटुसं 2 बडुसं G °लायम्मि. L. 15. D अज्ज :dd. सियं CD कज्जो G अणहि cdd. सियं. L. 16. B संका X शंकादिरुदि Z अवडुसं C सूर्प X करणं. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy