SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 5 10 देशीनाममाला [ श्लोक ५८ सेआलो ग्रामप्रधानं सांनिध्यकर्ता च यक्षादिरिति द्यर्थः । सोही भूते भाविनि च काले प्रयुज्यते । सामर्थ्यात्तदर्थं भवति । सोवणं वासगृहम् । सोवणो स्वप्नो मल्ल श्वेत त्र्यर्थः सोवणशब्दः ॥ [ ५८ ] ३३८ ॥ अथ हादिः ॥ ह अट्ठम्म हरी कीरे दूरे हणं हर्ड हरिए । हत्थं हल्लप्फलिअं हुलिअं सिग्घम्मि हणु ससेसम्म ॥ ५९ ॥ हहुं अस्थि । हरी शुकः । हणं दूरम् । हर्ड हृतम् । हत्थं हल्लम्फलिअं हुलिअं त्रयोऽप्येते शीघ्रार्थाः। हल्लम्फलिअं आकुलत्वमित्यन्ये । हणु सावशेषम् ॥ यथा । हरिणासहड्डिअ महं अहणुधणेणं हडेण हत्थो वि । ण हणं वच्चसि हल्लप्फलिअं चलिअम्मि मइ पवणहुलिए ॥ ५२ ॥ अत्र । हंद गृहाणार्थे । हद्धी निर्वेदे । एतौ प्राकृते निपातेषूक्ताविति नोक्तौ ॥ [ ५९ ] हत्थारं साहेज्जे कीलत्थं करगयम्मि हत्थलं । हक्कोद्धुं अहिलसिए उप्पाडिअयम्मि हक्खुत्तं ॥ ६० ॥ हत्थारं साहाय्यम् । हत्थलं क्रीडया हस्ते गृहीतम् । हक्कोद्धं अभिलषितम् । 15 हक्खुत्तं उत्पाटितम् ॥ यथा । L. 2. X साम L. 1. BCFX सेयालो C संनिध्य ( भाविनी X व for च. र्थ्यात् तदर्थं F सोहणं BF रतिगृहं. I. 3. X सावणशब्दः. L. 4. om. A. Y has only हकारादिः L. 5. C हहं 2. hd. हड्ड BF अट्ठमि ( अहंम EX अत्थिम्मि X हरे for दूरे Xom. हड. L. 6. B हछं AXY लियं BF फलियं C फलिअं H° फलिय BF हुलिय CHXY हुलियं A सवसे सम्मि X only से सम्मि. L. 7. X दूर C हड्डुं X हतं BCF हच्छं BF फभियं (हछफिलियं BF om. हुलिअं C हुलियं. L. S. X हसूफलिअं BF फलियं C फलिअं B सावसेयं. L. 9. BC FX हड्डिय CX मह BCF हच्छो. L. 10. BCFX 'लियं BCF चलियम्मि X only मि for चलिअम्मि BF मेइ. L. 11. Cणार्थी हद्दीं X णाथा हत्थी ही CX निवेद. L. 12. C हच्छारं ACY साहज्जे BF साहाज्जे C कीलच्छं करमयंमि L. 13. A हक्कोहं CFX सुप्पा cdd. 'डियय ( X °डियम्मि हच्छारं X साहाज्यं हच्छलं X हीतं ( हक्कोट्टं 2. hd. F द्वं B°लखितं. ( F ? ) X उत्पादितं. हच्छलं E हत्थल ). L. 14. C L. 15. C Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy