SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ५०सण्णविरं चिन्तितं सांनिध्यं च । चिन्तिअसण्णिज्झे इति समाहारः । समसीसं सदृशं निर्भरं च । अत्र समाणइ भुङ्क्ते समाप्नोति चेति धात्वादेशेषूक्त इति नोक्तः । समुप्पिंजलं अयशो रजश्च । समुद्दणवणीअं अमृतं चन्द्रश्च ॥ [ ५० ] मरहट्ठदेसपट्टणभेए दूरे अ सायं च । 5 साहो अ वालुआसुं उलूअए दहिसरे चेअ ॥५१ ॥ सायं महाराष्ट्रदेशे पत्तनविशेषो दूरं चेति यर्थम् । केचित्तु सायंदूरं इति चतुरक्षरं नाम पत्तनभेदवाचकमाहुः । साहो वालुका उलूको दधिसरश्चेति व्यर्थः । दधिसरो दन उपरि सारम् ॥ [ ५१] वत्थब्भूभुअसाहापिकिसरिससहीसु साहुली चेअ । 10 सम्बूअयम्मि सालुअमह सुक्कजवाइअसिरम्मि ॥५२॥ साहुली वस्त्रं भूर्भुजः शाखा पिकी सदृशः सखीचेति सप्तार्थः । सालुअं शम्बूकः शुष्क यवादिशीर्ष चेति यर्थम् ॥ [ ५२ ] सामग्गिरं च चलिए अवलम्बिअपालिएसुं च ।। सित्था लालाजीआसु हिमोसाएमु सिण्हा वि ॥ ५३॥ 15 सामग्गिरं चलितमवलम्बितं पालितं चेति व्यर्थम् । आलिङ्गनार्थं त श्लिषिधात्वा देशसिद्धम् । सित्था लाला जीवा च । सिण्हा हिममवश्यायश्च ।। ५३ ] _L. 1. BFX वियं C 1. hd. only सण्ण X वितित X व for च BX चिंतिय C चिंतय B सणिज्जे इति C झे इति F 'जेति x सणिज्जे C 1. hd. हागः L. 2. B निभरं CX पूक्ता X नोक्ताः L. 3. BF' जलमयशो C पिजलमयशो X जल अजस X सेमुद्रणवणीयं BF अमृतं X अमृत. L. 4. ( महरट्ट X मरहद BF 'दोस X पदण eld. य. L. 5. BF सहो आ C साहे CY य C वाल यासं B दहसरे ACY चेय X वेअ. L. G. BF साअं B व्यर्थं ( ( F ? ) X यर्थः. BCFX सायंदूरमिति. L. 7. B भेदं वाच । दधिशरश्येति. L. 9. Cवच्छ. भभअ BF भभुअ]. भुय Y भुज B सहीसं X “महासु ABCFY चेय X वेअ. L. 10. BF संभूअमि C संव्यसंअमि X संबूअम्मि Y संबयअम्मि C 1. hd. साच्छ्य मह 2. hd. सालयमहर सालअमह Y सालयमह cdd. °जवाइय. L. II. CX भभुजः B सप्तार्थाः X षष्टार्थः C सालूयं । साळूअं CX संचकः C. hd. adis संयतं च B.' शंदूकः L. 12. C श्वश्रुजवशीर्ष X शुस्कयवशीर्ष. L. 13. eld. "ग्गिय A भ वलिए ABCEXY अवलंबिय लम्बिय . L. 11. C साँच्छा X लीला EX जीयासु A हिमोओसा X हिममवसाएम. L. 15. BCFX 'ग्गियं X चलितं अब X वेति. L. 16.xदेशसिद्धा Cमिच्छा लीला B सिण्हूं. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy