SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३३४ देशीनाममाला [ श्लोक ४४ उवचिसोमालो वि हु कुणेइ सेआलुओ सुहं सोअं। सोत्तीइ झीणसोल्लो वि सेरिभो च्चेअ कडए भारं ॥ ४९ ॥ [ ४४ ] सोसणसोमाणा पवणमसाणा सोव्वओ पडिअदन्ते । कडिउवकिदिउदरेसुं सोसणिसोवत्थसोमहिंदाई ॥४५॥ 5 सोसणो पवनः । सोमाणं श्मशानम् । सोव्वओ पतितदन्तः । सोसणी कटी । सोवत्थं उपकारः । सोवत्थं उपभोग्यमित्यन्ये । सोमहिंदं उदरम् ॥ यथा । अइ थूलसोमहिंदे सोव्वे सोसणयभग्गसोसणिए । सम्भलि कइआ तुमयं करेसि सोमाणसाणसोवत्थं ॥ ५० ॥ अत्र । सोमालं सुकुमारम् । सोअमल्लं सौकुमार्यम् । एतौ शब्दभवौ ॥[ ४५ ] 10 सवम्मि सोलहावत्तओ अ सोवण्णमक्खिआ सरहा। केसविसमथम्बेसुं सढो सिलाघुण्णिएमु सअयं च ॥४६॥ सोलहावत्तओ शङ्खः । सोवण्णमक्खिआ मधुमक्षिकाभेदः ॥ यथा । चालुक्क सोलहावत्तसेअजस भग्गरज्जमहुछत्ता । सोवण्णमक्खि आउ व दिसो दिसं जन्ति वेरिणो तुज्झ ॥ ५१ ॥ ॥ अथानेकार्थाः ॥ सढा केशाः । सर्ट विषमम् । सढो स्तम्बः । इति सढशब्दस्यर्थः । सअयं शिला धूर्णितं च ॥ [ ४६] ___L. 1. C उववियासा 2. hd. °सो BFX °चिय B कुणइ BCFX सेयालुओ BF सोओ. L.2. CX सत्ताइC जणसोलो X जणसोल्ला BF थीण B सेरभो BF व्वय C च्चेय X व्वेइ BF कन्टए C कढई X कदृइ चरं. L.B. CX सोमण x सोसोमाणा A सोव्वउ C सोचओ cdd. पडिय. L. 4. A सोसाणि C "सोवच्छ C दाई X सोमहिवाई L.5. C सोमणो X सोमणसो X सोमाण C स्मशानं C सोच्चओ. L. G. C सोवच्छं BFX सोवत्थमुपभो C सोवच्छमुपभो X भोग्यमित्ये. L. 7. C सोचो X सोवो CX सोमणय BF भग्गसणिए CX भग्गमोसणिए. L. 8. BCFX कइया B तमंयं सोवच्छं. L.9. CX सोउमलं BF सौकमार्यो. L. 10. BF वताओ C 1. hd. वत्तउ BCFXY य cdd. क्खिया Y °सरघा XY add अथानेकार्थाः L. 11. A 'विसमथडेस BF थंवेसुं C यंबेसुं Xथहेसु BF "पुण्णिएसु C 1. hd. 'घुणिएस Y सययं. L.12. BCFX मक्खिया. L. 13. C वालुक्क वत्तसोअजस BF सेयजस X भगा C रझ° BCFX 'महुछत्तो. L. 14. BCFX मक्खियाओ (X °उ ) CX दिसिं C तुझ्झ. L. 16 C सढो केशाः BFX स्तंव इति C स्तब इति 2. hd. सूध इति. BX सिला. 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy