SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३४ ] अष्टमवर्ग: ३२९ सिआली डमरः । सिरिंगो विटः । अत्र । सिहइ स्पृहयति । सिंपइ सिञ्चति । एतौ धात्वादेशेषूक्ताविति नोक्तौ । सिंदुवणो अग्निः । सिरिवओ हंसः । श्रीवदपक्षिवाचकस्तु शब्दभवः । सिरिमुहो मदमुखः । मदो मुखे यस्येति विग्रह: । सिरिद्दही खगपानभाजनम् ॥ यथा । ओ पिअइ रिऊ विरइअसिआलिए तुह पयावसिंदुवणे । सिरिमुहसिरिंगहसिओ पात्थव सिरिवयसिरिद्दहीइ जलं ॥ ३७ ॥ [ ३२ ] सिहरिणिसिहरिल्ला मजिआइ सिंगेरिवम्ममवि रप्फे । सिरिवच्छीवो सुद्धो गोवाले सित्थए सीअं ॥ ३३ ॥ सिहरिणी तथा सिहरिल्ला मार्जिता । सिंगेरिवम्मं वल्मीकः । सिरिवच्छीवो तथा सुद्ध गोपालः । सीअं सिक्थकम् ।। यथा । I सिंगेरिवम्ममुहसिविच्छीवय सुद्धपुत्त एआए । सीअयमउअङ्गीए सिहरिल्लपिआइ सिहरिणं देसु ॥ ३८ ॥ [ ३३ ] पवरसिरक्कझडीसुं सीसयसीसक्कसीइआओ अ । सीउग्गयं सुजाए सीहलयं धूवजन्तम्मि ॥ ३४ ॥ L. 5. CX उ C L. 6. C सिरि L. 1. BCFX सियाली X विद X सिपड़. L. 2. X नोक्ताः B ऽमिः. B सिसिवओ. L. 3. X शब्दरुवः L. 4. Xom. यथा. पियरिङ X पियड् BCE विरइयसियालिए X सिवियसियालिए मुहसिओ B "सिंरिंग Cपच्छिव BF सिरिव C सविर्य X सिरिहाइ (i.e. om. सिविय ). L. 7. ACXY मज्जियाइ ( C1 hd. झि ) BE "याई B रिष्फो C ( F ? ) रप्फो. L. 8. BF सिर C ( F ? ) सुद्दो C सिच्छिए X सक्कए XY सीयं. L. 9. B सिंहरीणी F सिंह X सिहिरणी C सिहरला B सिंगेरी . B सिर L. 10. C ( F 1 ) मुद्दो C सियं सिच्छयं, 2. hd. सिच्छियं and adds शिक्षितं X सीयं सिक्कयं. L. 11. X सिंगेविवम् L. 12. B सिहिरिल्ल BX पियाइ L. 13. BF कज्जडीसं C 1. hd. B "सिर X वत्थ C ( F ? ) सुद्व BCFX एयाए. C ( F 1 ) पियाई C ( F1 ) सिहंरिणिं X सिहिरिणि. "कड B सीसक B, C 2. hd. ( F 1 ) Y सीइयाओ A, C. hd. X 'झ्याउ XY य. L. 14. C सुउग्गयं Y सुजाते X साहलयं. L. 15. Xom. सीसयं X साससकं BX सिरकं X शिरणमित्यर्थः BCFX सीइया. Xom. झडी here. BF सडी L. 16. X कथयति B षूक्तः । om. इति नोक: C सीओग्गयं निरतंरवृष्टि झडीरित्यर्थः 1. 17. X धूपितं, 12 [ Desinamamālā] 1 सीसयं प्रवरम् । सीसक्कं शिरस्कम् । शिरस्त्राणमित्यर्थः । सीइआ झडी । निरन्तर - 13 दृष्टिरित्यर्थः । अत्र सीसइ कथयतीति धात्वादेशेषूक्त इति नोक्तः । सीउग्गयं सुजातम् । सीहलयं वस्त्रादिधूपयन्त्रम् ॥ यथा । Jain Education International 5 For Private & Personal Use Only 10 www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy