SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ९५ ] सप्तमवर्गः ३११ विरिंचिरो अश्वो विरलं च । विरिंचिरा धारेति केचित् । विरिंचिओ विमलो विरतव । विंचिणिअं पाटितं धारा च । अत्र विम्हरइ स्मरति विस्मरति चेति धात्वादेशेषूक्तमिति नोक्तम् । वीअं विधुरं तत्कालं चेति द्यर्थम् ॥ [ ९३] goणो भीओग्विग्गेसु चोरमुसलेस वेलू अ । वेल्लो केसेसुं तह पल्लववल्लीविलासेसु ॥ ९४ ॥ वुण्णो भीत उद्विग्न | ओष्ठ्यादिरयं प्रायेण । वेलू चौरो मुसलं च । वेल्ला केशाः । वेल्लो पल्लव: । वेल्ला वल्ली । वेल्लो विलासश्वेति चतुरर्थो वेल्लशब्दः । अत्र वेव्वे भयवा रणविषादामन्त्रणार्थेषु प्राकृतलक्षणे निपातेषूक्त इति नोक्त: ॥ [ ९४ ] वेद्धो उद्घीकयविसंठुला विद्धसिढिलयंगेसु । वे आलोऽन्धतमेसुं वेरिअमवि पयारिअकचेसु ॥ ९५ ॥ aat ऊर्ध्वकृतो विसंस्थुल आविद्धः शिथिलतां गतश्चेति चतुरर्थः । वेआलो अन्धोऽन्धकारश्च । वेरिअं प्रतारितम् । वेआरिआ केशाश्चेति द्यर्थो वेरिअ - शब्दः ॥ [ ९५ ] ܘ L. 4. B goo L. 1. C विरंचिरो X विरिचिरो G7 वो BF विरिंचिरेति कश्चित् CX विरंचिरा CX विरंचिओ चिउ. I. 2. X विरश्व BIZ विचिणियं () विंचिणयं X नियं From पाटिनं to विलासी 1. A next page torn off in G. XZ विह्नरइ CZom स्मरति X om. विस्मरति I. 3. BCFXZ वीयं. X विधुरितं. E चुण्णो / बुन्नो AXYZ भीउ BF 'विग्गेसु Z विग्गे गांड चोरेसुलसेसु 2 hd. 'मुल' E 'मुशलेस E वेलु X वेल अं Y बेलय. L. 5. A वेल्ला वेल्लो Y वेल'. L. 6. BF भीत: CX भीओ C 2 hd भीतो BXZ ओष्ट्या C वेल चोरो B वेल्लाः X वेल्लू X मुशलं. L. 7. C पल्लवश्व वेल्ली. L. 8. Cवाएरण 2. hd. 'वातेरण C 'मंत्र'. C लक्षण F 'लक्षणनि' X 'लक्षणातिपातेषतः C L. 9. A वेदो C वेदो उद्दी A °विसंडला B ' विइसुंडुला YZ सिढिलियंगेसु. L. 10. CEXYZ वेयालो; आलो not legible in A. BCFZ 'क्ता: Xom. इति नोकः. C "विसुंठलाविद् ABCFX अंध ACEFXZ वेयारियमवि CY वेरियमवि ABEYZ 'रिय° BCF "कवेसु X 'रियंकेसे Z सु. L. 11. C वेइट्ठो BF उद्धी CX ऊद्धी BF विंशंटुल: C विसंस्थूल Z विशंस्युल: B गतांश्चेति / गश्येति B वेयालो Z विआलोंऽधो. अंधका' CX अंधकारं च BFXZ वेयारियं C वेरियं BF रिया C 2 hd adds रिया B व्यर्थः BCEXZ वेयारिय I. 12. Xom. अन्धो BF वैयारियं के XZ वेया CXZ Jain Education International 5 For Private & Personal Use Only 10 www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy