SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २९० देशीनाममाला [ श्लोक ४४वडुइओ चर्मकारः। रथकारवाचकस्तु वर्धकिशब्दभवः । वच्छिमओ गर्भशय्या । वच्छिउडो गर्भाश्रय इत्यन्ये । वउलिअं शूलपोतं मांसम् । वरइत्तो अभिनववरः॥ यथा । बहिणिवरइत्त किवणत्तवडइअ वच्छिमयगउ व्व तुमं । ण मुणेसि किं पि जं इह लिहेसि सूलं पि वउलिअपसङ्गा ॥३८॥ [४४] वल्लादयं च अच्छाअणम्मि वत्थासयम्मि वत्थउडो। वक्खारयं रइघरे वड्ढाविअमवि समाविअए ॥४५॥ वल्लादयं आच्छादनम् । वत्थउडो वस्त्राश्रयः । वस्त्रनिर्मित आश्रय इत्यर्थः । बक्खारयं रतिगृहम् । अन्तःपुरमित्यन्ये । वड्डाविरं समापितम् ॥ यथा । णववत्थउडयवक्खारयम्मि वल्लादयल्लपल्लङ्के । 10 लुढिआ णिएइ वड्डाविअण्णकज्जा वहू दइअमग्गं ॥ ३९ ॥ [ ४५ ] वक्कल्लयं च पुरओ कयम्मि वग्गंसि जुज्झे । वहुमासो जत्थ पई ण जाइ बाहिं णवोढवहुघरओ ॥४६॥ वक्कल्लयं पुरस्कृतम् । वग्गंसिअं युद्धम् । वहुमासो यत्र पती रममाणो नवोढवधूगृहाद्वहिर्न याति । यदाह ॥ प्रथमोढायाः सदनाद्यत्र पति पयाति बहिः । स स्याद्र15 मणविशेषो वहुमासो ॥ यथा । L. 1. BF वढइओ CXZ वट्ट° C ( F१) वईकि° XZ वर्द्धकि X शब्दरुवः X2 वत्थिनओ. BF गर्भशज्जावा । वच्छिओडोCom. गर्भशय्या। वच्छिउडो C2. hd. adds गर्भशय्या 2 गम्भशय्या L 2. XZ वस्थिउडो C श्रयः BCFXZ वउलियं. B वरेइत्तो BF वरं Z°चर. .3. BCF2 वहिणि X वेहिणि BF वढिइय C बढ़ इय x वदय 2. वइय वत्थिX गओ Cच x om. व्य. L.4. G सुणेसि BF शुलंx मूलं BFXZ2 वउलिय° C ओवलिय L. 5. ACX अच्छायण Y अस्थायण° Z अच्छाअणस्मे BCF वच्छासयस्मि C वच्छउडो E °उडे, L. 6. BF वत्थारयं Y रइहरे A वट्टा BF वन्दा° C बवा X वहा Z वद्धा edd. वियमवि AYZ °वियए. L. 7. x आच्छादितं C वच्छ उडो BCFXZ वस्त्राश्रयो. L. 8. BF वखारयं X अत:. पर BF वढावियं Cवद्वावियं X वट्टावियं 7 वट्टावियं L 9.Cवच्छउड BF वल्लादइपल्लंके 2 वल्लादइल्ल° L. 10. BCFX लुढिया BF वढाविअ° C वद्वावियण्ग° X वहावियण्ण Z वट्टावियण्ण BCFXZ दइय° L. 11. BF वकलयं om. च C पुरउ B कमि x कयंम्नि (sic) BF वकंसियं ACEXYZ सियं. L. 12. AEYZ बहुमासो EX न B वाहि BCEFXZ वाहिं EX नवोढ° A णबोढ° AEXZ बहु A 'घरउ. L. 13. B वकलयं BCFXZ वग्गंसियं X जुड़े C 1. hd. XZ बहुमासो Z नवोढवधू. L. 14. C पतिनपियाति पतिर्नोपयति Z पति याति. L 15. CXZ बहुमासो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy