SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सप्तमवर्गः २७९ १५ ॥ [१07 10 लक्खं कायः । लग्गं चिह्नम् । लग्गं अघटमानमित्यन्ये । लंचो कुक्कुटः । उत्कोचवाची तु संस्कृतसमः । लचयं गण्डुत्संज्ञं तृणम् । लट्टयं कुसुम्भम् । लडहं रम्यम् । लडहो विदग्ध इत्यन्ये ॥ यथा । कालम्मि लचयलग्गे उड्डिअलंचो व गन्तुमसहा सि । तो तुज्झ लडहलक्खा लट्टयवसणा कहं होही ॥ १४ ॥ [ १७ ] 5 लल्लकं भीमे लसई कामे परिहिए लइथं ।। लसुअं तेल्ले लइणी लयाइ लसक तरुच्छीरे ॥ १८॥ लल्लक्कं भीमम् । लसई कामः । लइअं परिहितम् । लइअं अङ्गे पिनद्धामत्यप्यन्ये । ल सुअं तैलम् । लइणी लता । लसकं तरुक्षीरम् ॥ यथा । लइणीरसलसकलसुअपमुहेहिं किं इमाइ भेसज्ज । लल्लक्कलसइरोगे सो च्चिअ तरुणो तया लइअहारो ॥ १५ ॥। १८ । लंपिक्खो तह चोरे लंबाली पुप्फभेअम्मि । लउडम्मि लक्कुडं चिअ उसहे लइअल्ललाइल्ला ॥१९॥ लंपिक्खो चौरः । लंबाली पुष्पभेदः । लक्कुडं लकुटः । अत्र । लढइ स्मरति । ल्हसइ स्रंसते । इति धात्वादेशेषूक्ताविति नोक्तौ । लइअल्लो तथा लाइल्लो वृषभः ॥ यथा। 15 ___L. 1. X लगू X व्हिं (!) Com. चिहं । लग्ग CX नमिन्येके । लंबो. L. 2. X कुर्कुटः BCFX लवयं B गडुत्सं CGXZ गंडुस B मडहं. .3. After इत्यन्ये B, and, as it seems, also F add : लंवो कुक्कुटो उत्कोचवाची तु संस्कृतसमः L. 4. CXZ कोलम्मि CX लवय°C (F ? ) उद्विय° BZ उष्ट्रिय X उहीय C (F?) X लंच. L. 5. X ता CX तुभ XZ लडलक्खा C om. लडह BF लख. After होही। CXZ add: इति मूलपाठः । दोसक्ख ( ख ) यलगलकवय लट्ट (Z टि) अलड (X om. ड) ह (Z adds लह) अ (X य) हरय तुह णायां ( X याणं)। लचु ( लंबु Z च) उ (Z ओ) डयवियमुणिण (X य ) मिय (X अ) जिणलंबाइजोणितंपत्ती. The same is found in D, but still more corrupt. It is also found in HF. See Corrections at the end. LG.A ललं GZ ललक B लसइ य कामे A लईयं BCEI लइयं G लसयं. L.7. A लसंअं EGXYZलसयं A तले Y तिल्ले Cलयणी Yलआइ L. 8. G भीमे GXZ लइयं G परिहिसं Com. ल परि cdd. लइयं अंगे. 1. 9. CX °मित्यन्ये C लेइणी G क्षीरः. L. 10. GZलसयलसुय ]F 'प्पमुहेहिं GZ हेहि C इमाई G भोसज्जं. L. 11. BF बिय C1. hd. GX चिय 02 hd.Zविय BFGZ लइय Xहरो. L. 12. E लंपेक्खो ABFG लंवाली X लंबाणी AEX पृष्फ C1. hd. Z पुष्प 2. hd पुष्प" GZ भयम्मि. L. 13. In B लउडमि twice. BF लकुडं BCF विय GZ चिकXY चिय / ओसहे EGXZ लइयल्ल. L. 14. G चोरः BF GX लंवाली B पुष्फ GAलकुडं X लउडं BF लकडः CG लक्क : 2 लक्कुडः CX लडइ Z लटइ. L. 15. X भंसते G का इति BFG लइल्लो तथा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy