SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २७६ देशीनाममाला [श्लोक ९. रूअं तूलम् । रूवी अर्कद्रुमः । रूवमिणी रूपवती।रेणी पङ्कः । रेसिअं छिन्नम् । रेवयं प्रणामः ॥ यथा । गयरेणी रेसिअरूविरूअगुणभूसणे महा वहसि । सव्वङ्गरेवयं कुण रूवमिणिमिमं जइ महेसि ॥ ९॥ [ ९ ] माईसु रेवईओ रेवलिआ वालुआवट्टे ।। रेवज्जिअं उवालद्धे रेहिअरं च छिण्णपुच्छम्मि ॥१०॥ रेवईओ मातरः । अत्र रेहइ राजतीति धात्वादेशेषक्तमिति नोक्तम् । रेवलिया मालुकावर्तः । रेवजिअं उपालन्धम् । रेहि छिन्नपुच्छम् ॥ यथा । रेहिअएण वि ण चलइ रेवलिआणिवडिओ जइ बइल्लो । ता रेवईउ रेवज्जिएहि भो बम्भण भणेसु ॥ १० ॥ [ १० ] रेअविशं खणगरिए तन्दुलपिटुम्मि रोट्टं च । रोडं घरमाणे रोररोघसा रोंकणो अ रङ्कम्मि ॥११॥ रेअविअं क्षणीकृतम् । मुक्तार्थे तु मुचिधात्वादेशे सिद्धम् । रोलैं तन्दुलपिष्टम् । रोडं गृहप्रमाणम् । रोरो रोधसो रोंकणो त्रयोऽप्येते रङ्कार्थाः ॥ यथा । रेअविअसंपया तइ रिउणो रोरा अरोघसघरेसु । रोंकणमिलिआ कम्मन्ति रोडसुत्ताइ गहिअ रोट्टकए ॥ ११ ॥[११] 10 15 L. 1. BCF रुअंCom. तुलम् B रुवी Z रूई B रुकमि रूप° RCFXZ रोसयं CX छिण्णं Z रेवइयं L.2. B प्रामाणः. L. 3. BCFXZ रेसिय BF रुचिरु CX रूविरूवx सुहा. L. 4. C मिम जइ. Lb. X माईमुं AXZ ईउE रवे cdd. 'लिया E बालुया ACXYZ. वालुया C वद्वे. L. 6. ACEYZ रेवज्जियं CF ) रेवझियं B रेवज्झियं C°लवे BF रिहि CY रोहिययं X रेहिअं BF व E व BF छिन्नमुच्छमि AZ छिन्न. L. 7. B रेवइओ XZ रेवई उ BF रेतइ BF रेवलियं CXZ लिया. L. 8. BF "ज्जिय Cझय 2 ज्जियं BCFXZ रेहियं B पुत्थं. L. 9. BCFXZ रोहियएण CXZ om. ण B वलइ BCFXZ लिया Z निव° XZ. 'डिउ RF जइ लो. L. 10. F रेवइओ X रचई BF रेवज्झएहिं Z "जिएहिं C झिएहि रे वं भणेसु X रो for भो BF वंभण. L. 11. BF रेवविअंEX वियं Y रेयचियं YZ तंडल B पिढें F पिढें C पिट्ठमि E पेट्टम्मि BF om. रे, CZ रोडे BF व. L.12. A रोघसरोकणा X राघमरोंकणा CYZ रोकणो ACEXYZ य. X क्खम्मि. L. 1:3. BE रेविवियं CXZ वियं BF तु मुवि BFXZ धात्वादेशसिद्धं B° लं पिष्टं L. 1.4. BF रोरं X रोरोरो BCF रोकणो, BFX ऽपि रंका पि एते. L. 15. BFXZ विय B तई X ता for तइ C रोरो Z यरोघस . 16. BP रोवण BCF XZ °मिलिया CXZमुत्ताई BCFXZ गहिय, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy