SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २७२ देशीनाममाला [ श्लोक १. वर्गसंज्ञा चेह न व्याकरणप्रसिद्धा किं तु ज्योतिःशास्त्रप्रसिद्धयेहादृता । ते च अकचटतपयशा इति । तत्र प्रथमः स्वरवर्गस्ततः कवर्गादयः पञ्च । सप्तमो वर्गो यका. रादिः । यकारस्य प्राकृतेऽसम्भवात्ततो रेफादयः प्रस्तूयन्ते ॥ तत्र रादिः । रंग तउए रत्ती आणा रप्फो अ वम्मीए । 5 रंभो दोलाफलए ककए रल्लरालराअलया ॥१॥ रंगं त्रपु । रत्ती आज्ञा । रप्फो वल्मीकः । रंभो अन्दोलनफलकम् । अभिमानचिह्नस्तु । अन्दोलणफलयसिन्दुरं रंभो ॥ इत्याह । रल्ला तथा राला तथा राअला प्रियङ्गवः ॥ यथा । मेल्लिअ राअलदलणं भञ्जिअ रत्तिं च रल्लभोज्ज तुमं । रप्फमुह रंभचडिअं रालकरो रंगकुण्डलं णिअसि ॥ १ ॥ [१] रद्धी वरे रसाला य मज्जिआ ण्हाविअम्मि रत्तीओ। भमरे रसाउरोलंबा य रसदं च चुल्लिमूलम्मि ॥२॥ रद्धी प्रधानम् । रसाला मार्जिता । रत्तीओ नापितः । रसाऊ तथा रोलंबो भ्रमरः । रसाअशब्दोऽयमित्यन्ये । यद्गोपालः ॥ अलिरपि रसाओ स्यात् ।। इति । रोलंबशन्हें 15 संस्कृतेऽपि केचिद्गतानुगतिकतया प्रयुञ्जते । रसई चुल्लीमूलम् ॥ यथा । L. 1. G वर्गसंख्या X व्याकरणे B द्योति: C 1. hd. ज्योतिशा G ति:ज्योशास्त्रमा CXZ सिद्धा इहा BG (F१) सिध्या इहा GZ दृता: X°दता. L. 2 BGX प्रथमस्वर° X2वर्गः ततः L. 3. B यकादि x यकारादि BCFX असंभ BX om. ततो. E अथ for तत्र. x adds अथरादिः Y रादिः L. 4. E तओए X तउयं A रष्फो cdd. य (om. X). L. 5. x पियंगुए for कङ्गए C रल्ला° C 1. hd. om. राल, 2. hd. राला GYZरायलयाxराअलारला. L6 BX प: G आंदोलन L. 7. BCFX अंदोलन (C अदो ) GZ °फल X सिंदूरं X रल्ल X om. तथा राला B राल CGZ रायला. L. 9. BCFXZ मेल्लिय CGZ रायल° cdd. भंजिय. L. 10. C रफमुह RCF रभवडियं GZ वडियं X वडियं cdd. णियसि. L. 11. C रवी 2 वर BFGXYZमज्जिया C 1. hd. मझिया 2. hd. शिस cdd. पहावियम्मि AGX2 रत्तीउ. L. 12. C रसाओरोलम्बा AG लंवा E रोलंम्बा BF रासव्वं चा चलि Y चूल्लि° L. 13. ( रट्ठी x रिद्धी C रासाला मार्जित । रेत्तीओ BF रत्तिो GX रत्तीउ X रसाउ B रोलम्बो C लम्बो G लंबो L. 14. GZ रसाय GXZ रसाउ XZ स्यादिति B रोलंव° C रोलम्ब G लंच°X °शब्द _L. 15. BCFX केचित् गता° X गतिकया. G रसवी B वुल्ली X चूली. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy