SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ १०३] षष्ठवर्गः भंडणभममुहपाडेअं पेक्खिअ भल्लुकिआइ सह भसुअं । णेइ भनासभलतं तुह हयवेरि भुरुंडिआ अण्णा ॥ ८६ ॥ [ १०१ ] भद्दाकरिभद्दसिरी दीहमलयजा भरोच्छयं तालं । भयवग्गामो मोढेरयम्मि जेठबहिणीवई भाओ ॥१०२॥ भद्दाकरी प्रलम्बः । भद्दसिरी श्रीखण्डम् । भरोच्छयं तालफलम् । अत्र भम्मडइ । भमाडइ भमडइ भ्रमतीति धात्वादेशेषूक्ता इति नोक्ताः । भयवग्गामो मोढेरकम् । माओ ज्येष्ठभगिनीपतिः ॥ यथा । भद्दाकरिभुअदण्डं भयवग्गामम्मि भद्दसिरिहत्थो । वीरजिणमच्च भाउअ भरोच्छयफलं चयण्णसुरसेवं ।। ८७ ॥ अत्र भाइ बिभेतीति धात्वादेशेषूक्तमिति नोक्तम् ॥ [ १०२] 10 भासलभाविअभाउज्जा दित्तगहिअयभाउजायासु । भासंडी णीसरणे भाउअमासाढगोरिऊसवए ॥१०॥ भासलं दीप्तम् । भाविअं गृहीतम् । भाउज्जा भ्रातृजाया । भासुंडी निःसरणम् । भाउअं आषाढे गौर्या उत्सवविशेषः ॥ यथा । ओ पिच्छ जारभाविअसंकेआ मयणआग्गिभासलिआ । ___15 भाउअमिसेण भवणा भासुंडइ तुज्झ भाउज्जा ॥ ८८॥ [ १०३] L. 1. BF भममुहं प°C सुह X भमुह (dd. “पडियं BFX पेक्खिय CGZ. पिक्विय G भल्लु X भलु edl. "कियाइ G भयं X भन्नुहं Z भभव. L. 2. X भगाइमभलंतंभमासलभंतं BCF भरुंडिय। GXI भरूंडिया 1. hd.त्ता 2. hd. G7 अन्ना L. 3. BGZ भरोत्थयं x भगच्छयं. L. 1. X भयचम्मामो Z भगवम्गामो EX जिट AGXYIवहिबई AGT भाऊ भाउ. L.B. BF सदाकरी अलंच. Com भदा प्रG प्रलंवः प्रचंधः BF भटुंसिरी Cxरो चन्दनं । BF सरोत्थयं XZथयं. xom. from अत्र to नोक्ताः16. L6. B भनाइइ भमाडड भमड भ्रमति । एते Cमोढे मोढेरकारव्यं स्थानं XZ मोढेरकारव्यं स्थानं GX भाउ L. 7. BGX ज्येष्ट L.S. X भट्टाकरि BF करिसुअC भय G दंड Z भुअंदंडं Cगामंसि. L.). BF भाअय CGXZ भाउय C भारोत्थG भरोचय X भरोत्थय 7. भागव्यय ( चयंत्तु Z चयत्तुसुरमुर BF °णसुसेवं. L. 10. B बिभेति इति G विभे . L. 11. cdd. भाविय' BF CHIJOUTI ( 1 ) cdd. Cien (Y ) against metre. 1. 12. BF 161 B. C2. hd. F भाप्रोप्रमा° EGXYZ भाउय'. L. 13. Com. गृ BCFXZ भाविय C भातृC 1. hd. भामुंडी. L 14. GXZ भाउ B आसाढो गोर्या. L. 15. GXZ उZपिच्छला C जाभाविया BFGAZभावित call. 'संध्या BF भासलिआ C भासलया X लिया. L. 16. CXZ भाउय C भासुंड BF तुझ आउज्जा X आउज्ज, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy