SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २४५ ८७ ] षष्ठवर्ग: उअ फेलायाइ मुहं फेणवडदिसाइ फेल्लफअहरे । फुल्लंधुओ व्ब चुम्बइ एरा गए फेणबंधारसमक्के ॥ ७० ॥। ८५ 1 फल्लुसणं पिलणे उग्गमम्मि फोसा भयदरवे फोफा । फडमहिभोगफणेसुं फली अलिङ्गम्मि उसहे अ॥८६॥ फेल्लुसणं पिच्छिलो देशः । फेल्लुस इति पतनार्थः । क्रियाशब्दोऽयम् । स यदा 5 आधिकरणसाधनस्तदा फेल्लुसणं पिच्छिलो देशः । यदा तु भावसाधनस्तदा फेल्लुसणं पतनमुच्यते । एवं च । फेल्लुसइ । फेल्लुसिऊण । इत्यादयो द्रष्ट व्याः । फोसो उद्गमः । फोओ इत्यन्ये । फोफा भीषयितुं शब्दः ॥ यथा । भूछत्तफोसकाले तरुणिं दट्ठण करइ तह फॉर्फ । जह फेल्लुसणे खलिअं धरेइ धुत्तो णिअम्बम्मि ॥ ७१ ॥ ॥ अथानेकार्थाः ॥ फडं सर्पस्य सर्वशरीरं फणश्च । फली लिङ्गं वृषभश्च ॥ [८६] जुत्तमलिणेसु फंमणमह सारे थासए अ फसलं च । फेसो डरसब्भावेसु मुक्कवित्थारिएम फोइअयं ॥८७॥ फंसणं युक्तं मलिनं च । फसलं सारं स्थासकश्च । अत्र । फंसइ विसंवदति 15 स्पृशति च । फुसइ मार्टि भ्रमति चेति धात्वादेशेषक्ताविति नोक्तौ । फेसो त्रासः सद्भावश्च । फोइअयं मुक्तं विस्तारितं च ॥ [ ८७ ] 10 ____L. 1. BF ओअ CX उव C फेलायाहि X मुहां G वयं देसाइ X दिसाउ पेल GZफय. L. 2. CGXZ धुउ C B चुंबइ G बुंचइ BF गए चंचदिस X एग for गए GX बंधL.3.X फेल्लसण C फेसोG फोसो AX भयदा CGXZ फोफा EXY add here ॥ अथानेकार्थाः॥ L. 4. BF महिम° C गफसंफर्म REFYU फलि cdd. य (Xउ) BF लिगमि cdd. य L.5. B पिथिलो X पिछिलो BCFX फेल्लसण इति (Xल)C पालनार्थःX पातनार्थ. L. 6.G सण. L. 7. CX फेलु X फेलिसिऊण B व्या L. 8. GX फोउ BFX फोफो CZ फोफो G फोफा. C भाष X भीयितुं G °यितु. L. 9. GZ भूसत्तG तरणि C°णिं तं द G दवण X तहा cdd. फोफं (X फोकं). L. 10. X फलमणे cdd. खलियं CX धरिए R गिअवमि C (F !) णिअबंमि G णियंवंम्भि Z वम्मि. L. 11. om. A. L. 12. Z फंडं G सद्यस्य GZ सर्व शरीरं X वृपभश्च. L. 13. X फंसणमहि x वासः AREFGXYZ य C फमलं वा. L. 14. E फोसो BCF फोइयं AEGXZ पोइययं फोइअअं. L. 15. B मलिणं X सलिणं G फासलं X सार BF फसइ. L. 16. C फुसई Z फुसइ. CG (F!) फोसो फासो L. 17. BX फोइयं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy