SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २३८ देशीनाममाला [ श्लोक ६४ पक्को दृप्तः समर्थश्च । पत्तणं बाणस्य फलं पुनश्चेति व्यर्थम् । पइअं भर्सितं रथचक्रं च । पप्फुअं दीर्घमुड्डीयमानं च ॥६४ ] वइजवणीसु पडिल्ली पउणो वणरोहणि अमभेएसु । अइसोहन्ते भग्गे पिअंवए पक्कणी चेअ॥६५॥ पडिल्ली वृतिस्तिरस्करिणी च । पउणो व्रणरोहो नियमभेदश्चेति यर्थः । पक्कणी अतिशयशोभमानो भग्नः प्रियंवदश्चेति व्यर्थः ॥ ६५ ] णायरसविरलमग्गेसु पइट्ठो गणगुहासु पब्भारो। __कोकिलजारेसु पंसुलो पउत्थं घरप्पवसिएसु ॥६६॥ पइट्टो ज्ञातरसो विग्लं मार्गश्चेति व्यर्थः । पन्भारो संघातो गिरिगुहा च । पंसुलो 10 कोकिलो जारश्च । पउयं गृहं प्रोषितं च ।। ६६ । वइविवरे तह मग्गे दुस्मीले कण्ठदीणारे। कण्ठच्छिद्दम्मि तहा य दीणणाए पएरो अ॥ ६७॥ पएरो वृतिविवरं मार्गा दुःशील: कण्ठदीनाराख्यभूषणभेदः कण्ठे विवरं दीननादश्चेति षडर्थः ॥ [ ६७ ] 15 लहुपिढरम्मि पडुल्लं तह चिरकालप्पसूअम्मि । पत्तट्टो णायब्वो बहुसिक्खिअसुन्दरेसुं च ॥ ६८॥ पडुल्लं लघुपिठरं चिर पसूतं च । पत्तट्टो बहुशिक्षितः सुन्दरश्च ॥ [ ६८ ] असहणसमत्थएमुं च पच्चलो पक्कणो चेअ।। पव्वजो णहमरसिसुमिएसु गणमत्थरेमु पत्थारी ॥१९॥ L. 1. X दप्तः BIG वाणस्य x वाणफलं CX यथः cdd. पइयं X भस्यितं L.2. GXZ पप्प अंX दोघमुट्टीयमान. L. 3. E om. वह BCF च ABFGYZ पणियमणियमा . L. 1. G भम्गे अंवर (sic) XYZ पियंवए ABCF वेय C2 hd. Y चय. L. 5. BCF वृत्तिस्ति 2 करणी GZ व्रणरोहो. L. 6. B सोभ° B दश्ये (sic). L. 7. A नाय° X सइटो Y पइवो BEF गुणगुहासु X घाउगरिगुहामु A पत्तारो. L. 8. G जासेसं X जारसु Zजासससु C पंसले C पउच्छं Zय उत्थं G पंव L.9 G पइदो BF संघाल: C गिरिगुहा संघातश्य. L. 10. X कोलिको C पउन्छे X प्रोपितं. L. 11. BF चZ "विचरे X कट L. 12. C 1. hd. छिघमि x "छिटुंमि तहा ACGYZ 4. L. 13. C पर! य BFX दुःशील C दुःशीलं X दीराख्य Z राख्यं भूषण C भेद. BP om. दोन. L. 15. E पिठर° BCF पदुलं X पटुल GYZ सूयम्मि. L. 16. GZ पत्तटो EX नायव्वो C1. hd. 'चो G वहु BF बहुसिक्खियसुं च X सक्खिय'YZ सिक्खिय. L. 17. BFX पनुलं C पदुल C लहु । पत्तड्डा BG वहु B "सिमितः. L. 18. C समच्छएK BF om. च G पव्वणो Z. पव्वला G पकलो ABCFY चेय L. ]:). C (A ?) पञ्चज्जा Y मिगेस C गणपन्छरसु x "सरस C पच्छारी For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy