SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ **] पञ्चमवर्गः १८७ तालफली दासी | तिची सारम् । तिब्वं दुर्विषहम् । ति अत्यर्थमिति सातवाहनः । तिरिडो तिमिरवृक्षः । तिणिसं मधुपटलम् । तिमिणं आर्द्रदारु || यथा | वयणाहं तालफली असुणन्ती तिणिसतित्तिमहुराई । तिव्वविलिअस्स पइणो ओ पहरइ तिरिडतिमिणेण ॥ ११ ॥ अत्र । तालिअंटइ भ्रमति । इति धास्वादेशेषूक्तमिति नोक्तम् ॥ [११] 5 उहपवणे तिरिड्डी तिगच्छी तिंगिआ य कमलरए । तिविडी पुडिआ गुरु तित्तुअं च ण्हाणोल्लिअम्मि तित्तिरिअं ॥१२॥ तिरिड्डी उष्णवातः । तिंगिच्छी तथा तिंगिआ कमलरजः । तिविडी पुटिका । तिविडा सूचीति केचित् । तित्तअं गुरु । तित्तिरिअं स्नानार्द्रम् । यथा । तिंगिच्छिसुरहिजसभरणिव कलुसिअतिंगिए तिरिड्डुम्मि । तित्तुअदुहा तुह रिऊ णइतित्तिरिआ जिमन्ति तिवि डी ॥ १२ ॥ [१२] तिमिरिच्छतिमिच्छाहा करअपहिआ तिमिंगिलो मीणे । तिहीयम्मितिक्खालिअं तह तिरोवई वयन्तरिए ॥ १३ ॥ Jain Education International I. 1. XZ तालफली G om. तालप्फलीदासी G निश्च्च X on तिव्वं दुर्विषहम् cdd. तिब्वमत्यर्थमिति X तिव्वं मित्यर्थः मिति. I. 2. G वाहान (२८ तिणसं X मधुपवुलं BF तिमिरं. L. 3. BCE तिणस CX महुराई. L. 4. CGXZ विलियम्स B ( F? ) 'वलियस्स X पयणो CG उZ तिरिद्धतिमिणेण. L. 5. FF तातिअं C 1. hd. बालि° BF भ्रमयतीति CGXZ भ्रमतीति G°ति तिघा BFCX शेषक इति नोक्त:( B नोकंः ). L. 6. A तिरड्डी C तिरिही C तिंगच्छी E तिगिंच्छी GZ तिग्गिंछी ABEFGXYZ तिंगिया C तिगिया X कमलए. L. 7. Cdd. पुडिया ABXY तित्रयं C ( F1 ) GZ तित्तयं A महाणुत्तियंमि Y हाणुल्लियम्मि 7 गोल्लियम्मि EX णोल्लियं च A तिने BF तित्तिरयं GZ तित्तरियं ACEXY °रियं. L. 8. C तिरिट्ठी BF तिगंछी GZ om. तथा C तत्प्रा (sic) BF गिया CGXZ तिंगिया GZ च कमल. L. 9. BCFX शूर्चति BX तित्रुयं CG (F1) Z तित्तुयं B तित्तरियं C ( F ? ) X 'रियं G स्नानांद्री. L. 10. C तिंगिच्छि° G तिगिंच्छि Z तिग्गिंछि° C सिडुलिय G ऋलु XZ लु BFGXZ स BF 'तंगिए C निरिट्टिमि X मि. L. 11. BF तित्रुअ° CZ तत्तुर्य GX तित्रुय X "दुहा C रिणऊ णइतिंन्त्रि Z तित्ति cdd. "रिया. L. 12. AEFGXYZ तिमिरच्छ ? E छाडा cdd. पहिया 01. hd. विहिया B तमिंगलो F तमिंगिलो Y तिमिंगलो. ABFGXYZ °लियं C °लयं E विरो° G ° वइ Z वयतरिए. L. 13. 10 For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy